पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायण [ किष्किन्धाकाण्डम् तस्य दृष्टैव तां हर्षादिन्द्रियाणि चकम्पिरे ॥ स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ।। २ ।। सौमित्रे शोभते पम्पा वैडूर्यविमलोदका ॥ फुलुपद्मोत्पलवती शोभिता विविधैर्तुमैः ।। ३ ।। सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैलाभा दुमाः सशिखरा इव ।। ४ ।। मैं तु शोकाभिसंतप्त माधवः पीडयन्निव । भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ५ ॥ शोकार्तस्यापि मे पम्पा शोभते चित्रकानना ॥ व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥६॥ नलिनैरपि संछन्ना ह्यत्यर्थे शुभदर्शना ।। सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥ ७ ॥ अधिकं प्रैतिभात्येतन्नीलपीतं तु शाद्वलम् ।। दुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ।। ८ ।। एकाकी न रमेतेति द्युक्तं । सतामित्यादि । पद्मोत्पल-| पवासादिनियमकृतदुःखेन । वैदेह्या: हरणेन च । झपैः कमलन्दीवरमत्यैः आकुलां । तां पम्पाख्यां । | पूर्वमेव संतप्त मां । माधवो वसन्त : । तु विशेषेण पुष्करिणीं सरसीं । गत्वा । मुखनयनकटाक्षवत्या: | पीडयन्निवभवतीत्यर्थः। वस्तुतः पीडाभावादिवशब्द: कान्तायाः स्मारकत्वेन व्याकुलेन्द्रियः मोहं प्रसादं | अनेन संसारतो जीवस्य दुःखेन दुःखितत्वमुक्तं च प्राप्तः । स रामः तादृशधैर्यविशिष्टोपि । सौमि सर्वेषुमद्भत्तेषु सुखं वसत्सु किमर्थमेते त्रिसहितः आश्वासकान्तरङ्गपुरुषसहितोऽपि विल-| संसारिण: क्रुिश्यन्तीत्यभिप्रायेणाह-शोकार्तस्येत्या लाप ॥ १ ॥ आकुलेन्द्रिय इत्येतद्विवृण्वन्नाह-तस्ये-| दिना । शोकार्तस्यापि मे मयि शोकार्तेपि । शोभते । ति । दृष्टा स्थितस्य तस्य । इन्द्रियाणि हर्षाचकम्पिरे | व्यर्थेयं शोभेति भावः ।। ६ । अपिशब्देन कुमुदा च्युतानीत्यर्थः ।। २ । प्रलापप्रकारमाह-सौमित्रे | दिकं समुचीयते । व्यालोऽजगरः । सर्पव्याला इत्यादिना। अनेन भक्तिदुतहृदयस्तत्सूचकमुखप्रसादः |एवानुचराः ते अस्य संजाता इति सर्पव्यालानुचरि सपरिकरः पुरुष उच्यते ।। ३ । यत्र कानने । | ता । सर्पव्यालानुचरितत्वेपि नलिनसंछन्नत्वाद्त्यर्थे सशिखरा इव उन्नताप्रशाखाभिः सञ्श्रृङ्गा इव स्थिताः।| शुभदर्शना भवतीत्यर्थः । अनेन ज्ञानिनो यःकश्चिद्दो अतएव शैलाभाः । अनेन भगवद्यारसोपजीविन | षोऽपि नतस्यहेयतापाद्क इत्युक्तं । “तेषां तेजोविशे आचार्याः तदुपजीविनोऽन्तेवासिनश्चोच्यन्ते । “ अत्र | षेण प्रत्यवायो न विद्यते” इति स्मृतेः ॥७॥ एतदिति परत्र चापि ? इति न्यायेन नित्यविभूतावपि शिष्य-| परिसरप्रदेशमङ्गुल्या निर्दिशति । नीलपीतमिति वत्त्वं सिद्धं ॥ ४ ॥ा भरतस्य दुःखेन नगराद्वहिर्वतो- ! मयूरकण्ठवर्ण इत्युच्यते । परिस्तोमैः कुंथै ति०. चकंपिरे उद्रिक्तविकाराणीवाभूवन् । कामवशमापन्नइव । शि० हर्षात् सीतावयवसदृशपङ्कजादिदर्शनजनितप्रमोदात् इन्द्रियाणि चकंपिरे चञ्चलतांप्रापुः । अतएव कामवशं सीतादर्शनविषयकातीच्छाहेतुकतदन्वेषणजनितविविधचेष्टोपलक्षितशो । भाविशेषं ॥ २ ॥ ति० वैडूर्यवत् तत्प्रभावत् निर्मलोदका । पंपा तदाख्यसरोवरावच्छिन्नापंपानदी। तज्जलस्यौपाधिकश्यामख प्रतिभासाद्वैडूर्यप्रभासादृश्यं । उपाधिमाह-फुलेति । दुमादिच्छाययातथाभानं ॥ ३ ॥ ति० पंपायाःकाननं तत्परिसरवर्ति काननं । यत्र कानने । सशिखराइव शैलावा शैलाइव राजन्ति ॥ स० शैलानां प्रत्यन्तपर्व उन्नताग्रशाखाभिःसश्श्रृङ्गाइवदुमाः तानां आभायैस्तेशैलाभाः महापर्वताः । सशिखराः महापर्वतवद्विद्यमानाः ॥ ४ ॥ रामानु० भरतस्यदुःखेन प्रार्थनाभङ्गजनि तभरतसंबन्धिदुःखेन । माधवः पीडयन्निव वर्ततइतिशेषः । इवशब्दोवाक्यालङ्कारे । आधयः पीडयन्तिवैतिपाठे वक्ष्यमाण वसन्तवर्णनखारस्यनास्ति । स० भरतस्यचदुःखेन तद्वियोगजनितेन । ति० राज्यभ्रंशसीतावियोगादिनाशो शोकाभिसंतप्तं कततं । आधयःपीडयन्तीत्युक्तं । तानाधीनाह-भरतस्येति । दुःखेन जटावल्कलादिदुःखस्मरणेन ॥ शि० भरतस्यदुःखेन मद्वियोगजनितभरतशस्मरणेन ॥ ५ ॥ पंपा शोकार्तस्यापिमेशोभते । एतेन सीतावयवसदृशकमलादिदर्शनेनसीतैवदृश्यत इतिखसंभावनासूचिता ॥ ॥ ६ ॥ ति० व्यालाः श्वापदाः ॥ रामानु० शोभते अतिरमणीयतयाहृदयङ्गमाभवतीत्यर्थ स० व्यालाः वनगजाः सर्पश्च । सर्पन्तोव्यालाइतिवा। ती० सपः बहुफणाः । तदन्ये व्याला ति० द्रुमाणामुच्छूितै रितिपाठे उच्छितगन्धैः । यद्वा परितोमैः परितोमभूतैः राशीभूतैरिवस्थितैःपुष्पैः अर्पितंयुतं । शि० विविधैः पुष्पैः अर्पितं [ पा० ] १ च. ज. तस्यदृष्टवतो. छ. झ. तत्रदृझैव. २ ड. च. छ. झ. ट. शैलावा. ३ घ. मांहि. ४ क. ख. ग ड-ट. व्याधयःपीडयन्तिवै. ५ ख. शोकेन. ६ ख. प्रविकीर्णा . ७ड. . शीतोदकै ८ ड. च. ज. अ. संकीर्णा. ९ क. डः च. ज. अ. ह्यत्यन्तशुभ. झ. ट, ह्यत्यर्थशुभ. ग. अत्यन्तंशुभ. १० क. ग. ड.-ज. ज. ट. प्रविभायेतत्