पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । श्रीरामचन्द्राय नमः ।। •-8 प्रथमः सर्गः ॥ १ ॥ 8 पंपामुपागतेनरामेण लक्ष्मणसंबोधनेन पंपायास्तत्तीरवनादेश्च रामणीयकानुवर्णनपूर्वकमुद्दीपनसामग्रीसमुद्दीपितशोक तया सीतानुशोचनेनबहुधापरिदेवनम् ॥ १ ॥ सचिवैस्साकमृश्यमूकवासिनासुग्रीवेण पंपापरिसरचारिणोरामलक्ष्मणयो दर्शनम् ॥ २ ॥ स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।। रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥१॥ ॥ श्रीरामचन्द्रायनम: । काहं मन्दमतिर्गभीरम- |ङ्कयक्तया चतुथ्र्यर्थ उक्तः । खरादिवधवृत्तान्तेन धुरं रामायणं तत्कच व्याख्यानेऽस्य परिभ्रमन्नहमहो | नमःशब्दार्थउक्त । अथ मारीचदर्शनवृत्तान्तमारभ्य हासास्पदं धीमताम्। को भारोऽत्र मम स्वयं कुलगुरु : |चेतनोज्जीवनप्रकार:प्रद्दश्यैते । तत्र मारीचदर्शनवृ कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मञ्जि- |त्तान्तेन भगवन्नित्यानुभवयोग्यस्य चेतनस्याप्राप्तवि ह्याग्रसिंहासनः । श्रीरामायणराजस्य समष्र्य मणि- |षयप्रावण्यं । तेन रावणरूपमहामोहाक्रमणं । जटा मेखलाम् । सारोद्धारमिमं हारमर्पयिष्यामि संप्रति ।। |युव्यापारेण रावणानिवृत्तिकथनात् केवलकर्मणा एवं पूर्वस्मिन्काण्डे दीनजनसंरक्षणरूपो धर्मो- | संसारस्यानिवत्त्वम् । लङ्काप्रवेशेन सांसारिकशरी ऽनुष्ठापितः । अथ किष्किन्धाकाण्डे मित्रसं- |रप्रवेशः । एकाक्ष्येककणप्रभृति व्यापारैस्तापत्रया रक्षणरूपो धर्मोऽनुष्ठाप्यते । तथा पूर्वस्मिन्का- | भिहतिः । रामान्वेषणेन भगवतश्चेतनोजीवनोपाय ण्डे मोक्षप्रदत्वरूपं परतत्त्वचिह्नमुपदर्शितं । अ- | चिन्तनं चोक्तमारण्यकाण्डे । अथाचार्यमुखेनचेतनस्य त्रासंख्येयकल्याणगुणाकरत्वं प्रतिपाद्यते । वस्तुतस्तु | स्वविषयभक्तयुत्पादनकृते तद्न्वेषणमुच्यते किष्कि प्रथमेकाण्डे श्रीमत्वं श्रीमत्पदोदीरितमुक्तं । द्वितीये |न्धाकाण्डे । तत्र प्रथमे सर्गे नित्यकैङ्कर्यपरनित्यसूरि सर्वजनव्यामोहविषयत्वोक्त्या नारायणशब्दार्थः । |दर्शनेन एतत्तुल्यभोगस्य प्राप्ताजीववर्गः किमिति न तृतीये पञ्चवटीवासपर्यन्तवृत्तान्तेन मुनिजनकृतकै- | मां प्राप्त इति भगवतः क्रुशातिशयं दर्शयति । स तनि० पद्येतिसीतायामुखानुस्मरणं । उत्पलेतिनेत्रानुस्मरणं । झषेतिनेत्रचाश्चल्यानुस्मरणं । सौमित्रेइतितस्यदुःखाविष्करणपा त्रत्वंचव्यज्यते। ती० सः विराधखरत्रिशिरोदूषणकबन्धादीनामयत्रसंहारप्रसिद्धपराक्रमयुक्तःश्रीरामः । तां चिकीर्षितरावणवधो पयोगिसुग्रीवाधिष्ठितऋश्यमूकसमीपवर्तिनीं । पुष्करिणीं पंपां । आकुलेन्द्रियः पुष्करिणीदर्शनजनितसीताविरहशोकातिशयेनक्षु भितसर्वेन्द्रियस्सन् विललाप परिदेवयामास ॥ टीका० अस्मिन्किष्किन्धाकाण्डेतदेवसुग्रीवसख्यंवतुमनाःप्रसङ्गात्पुरुषधौरेयाणा मपीष्टजनवियोगिनांकामोद्दीपकदर्शनेनचित्तविभ्रमोभवतीतिसूचनायपंपावर्णनमुखेनरामस्यचित्तविभ्रमंदर्शयितुमुपक्रमते-सता मिति ॥ ति० पुष्करिणीं पंपानद्यन्तरगतंपंपाख्यं मतङ्गाख्यंवा सरोविशेषः । सत्य० यद्वा सतामेवोपभोग्यांपुष्करिणीं ॥ १ ॥ [ पा० ] १ क. ग. सौमित्रिणासाधै. वा. रा. १२०