पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ उत्तिष्ठ हरिशार्दूल भजख शयनोत्तमम् ॥ नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ ४ ॥ अतीव खलु ते कान्ता वसुधा वसुधाधिप ॥ गतासुरपि यां गात्रैम विहाय निषेवसे ॥ ५ ॥ व्येक्तमन्या त्वया वीर धर्मतः संप्रवर्तिता || किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ ६ ॥ यान्यसाभिस्त्वया सार्धं वनेषु मधुगन्धिषु || विहृतानि त्वया काले तेषामुपरमः कृतः ॥ ७॥ निरानन्दा निराशाऽहं निमना शोकसागरे || त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ ८ ॥ हृदयं सुस्थिरं मह्यं दृष्ट्वा विहितं पतिम् || यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥ ९ ॥ सुग्रीवस्य त्वया भार्या हृता स च विवासितः ॥ यत्तु तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ १० ॥ निःश्रेयसपरा मोहात्वया चाहं विगर्हिता || यैषाऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ ११ ॥ रूपयौवनदृतानां दक्षिणानां च मानद || नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥१२॥ कालो निःसंशयो नूनं जीवितान्तकरस्तव || बलाद्येनावपन्नोसि सुग्रीवस्यावशो वशंम् ॥ १३ ॥ [अंस्थाने वालिनं हत्वा युध्यमानं परेण च ॥ न संतप्यति काकुत्स्थः कृत्वा कर्म सुगर्हितम् ॥ १४ ॥ ] वैधव्यं शोकसंतापं कृपणं कृपणा सती ॥ अदुःखोपचिता पूर्व वर्तयिष्याम्यनाथवत् ।। १५ ।। लालितथाङ्गदो वीरः सुकुमारः सुखोचितः ॥ वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूच्छिते ॥१६॥ ति यावत् ॥ ३–५ ॥ हे वीर अत्र निर्मिता | विवासित इति यत्तस्य व्युष्टिरित्यन्वयः ॥ १० ॥ किष्किन्धेवान्या पुरी स्वर्गमार्गे त्वया धर्मतःप्रवर्तिता | निःश्रेयसपरा श्रेयस्कामा ॥ ११ ॥ दक्षिणानां अतः खल्विमां त्यक्त्वा गन्तुमुद्यतोसीति भावः ॥ ६ ॥ अनङ्गतत्रे कुशलानां । प्रमथिष्यसि वशीकरिष्यसी- अस्माभिरिति इतरख्यपेक्षया बहुवचनं । अस्मामि: तिभावः । वीरस्य स्वर्गसिद्धेरितिभावः ॥ १२ ॥ सह त्वया यानि विहृतानि विहाराः । कृतानीत्यध्या- हारः । तेषां त्वया उपरम: विरामः कृतः ॥ ७ ॥ | वशं अवपन्नः प्राप्तः ॥ १३ - १४ ॥ अहं पूर्व अद्य निरानन्दा । निराशा कालान्तरे आनन्दो अदु:खोपचिता अकृपणाचसती संप्रति कृपणाभूत्वा 66 भविष्यतीत्याशारहिताऽहं शोकसागरे निमग्ना अ वैधव्यं शोककृतसंतापंच वर्तयिष्यामि धारयिष्यामि स्मीति शेषः । पञ्चत्वं मरणं ॥ ८ ॥ मह्यं मम ॥ ९ ॥ ॥ १५ ॥ मे मया लालितः अङ्गदः पितृव्ये व्युष्टिः फलं । “ व्युष्टिः फले समृद्धौ च " इत्यमरः । पितृभ्रातरि । क्रोधमूच्छिते सति कामवस्थां वत्स्यते स्मिन्कालेकृतापराधांमत्वाऽद्यनाभिभाष से किमित्यन्वयः ॥ ३ ॥ ति० हेवीर धर्मतः संप्रवर्तता धर्मेणयुद्धमाचरतात्वयाऽद्यस्वर्ग- मार्गे स्वर्गसाधन रणभूमौकिष्किन्धेवाऽन्यारम्यापुरीनिर्मिता । नोचेत्कथंकिष्किन्धांविहायात्रशेषेइत्यर्थः । कतक० धर्मतःप्रव- र्तिता रक्षिता । किष्किन्धेवान्यापिस्वर्गमार्गे स्वर्गरूपदेशेनिर्मिता ॥ स० अन्यापुरी वीरस्वर्गलक्षणा ॥ ६ ॥ स० नकालःअ- कालःअयस्यअदृष्टस्यअकालः अयाकालः | घटानधिकरणमितिवत् ॥ ७ ॥ ति० सविवासित इतियत् तत्प्रसिद्धंकर्म तस्यकर्मण इयंव्युष्टिःपरिपाकःप्राप्तइत्यर्थः ॥ १० ॥ ति० प्राप्तदिव्यदेहेनाप्सरसांकाममोहजननेनेतिशेषः || शि० वद्वियोगेममैवदुःखं तव- तुतत्रापिसुखमित्याह - रूपेति ॥ १२ ॥ स० नून मित्यस्यवशमभिपन्नोसीत्यनेनान्वयादपौनरुत्यम् ॥ १३ ॥ ति० नसंतप्यति तत् अस्थाने अयुक्तं ॥ शि० अस्थाने अप्रसङ्गे स्वभार्यासुविद्यमानास्वित्यर्थः । सुगर्हितं अतिनिन्दितं कर्म अनुजवधूपरिग्रहंकृ- वापरेणसुग्रीवेणयुध्यमानंवालिनंहत्वाकाकुत्स्थोनसंतप्यतिसंतापहे तोरवघ्यवधस्याभावादितिभावः ॥ १४ ॥ ति० कृपणाकृपणा अतिशयेनकृपणा । आबाधायांवाद्वित्वं । पूर्वमदुःखोपचिता अदुःखं दुःखरहितंयथाभवतितथा उपचिता वर्धिता ॥ १५ ॥ [ पा० ] १ झ ट तांगात्रैः २ छ. – ट. व्यक्तमय ३ छ. झ. ट. संप्रवर्तता. च. ज. परिवर्तिना ४ ख. ग. वीर. ५ छ. झ. ट. सुस्थितं. ६ क. ग. ङ. च. ज. मन्ये. ७ क. ग. घ. विनिहतंभुवि च. - ट. निपतितंभुवि. यत्तत्तस्य. क. यत्तस्यहि. ग. यत्तस्यच. ९ झ. वशी. १० अयंश्लोकः ङ. ट. पाठेषुदृश्यते. ११ ग. छ. झ ञ ट, ८ च.ट. कृपणाकृपणा. ८४