पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः ॥ लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नैस्तुमुलं भयम् ॥ १६ ॥ अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना || आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥ १७ ॥ पुत्रेण मम किं कार्य कि राज्येन किमात्मना ॥ कपिसिंह महाभागे तस्मिन्भर्तरि नश्यति ॥ १८ ॥ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः ॥ योसौ रामप्रयुक्तेन शरेण विनिपातितः ॥ १९ ॥ एवमुक्त्वा प्रदुद्राव रुदन्ती शोकॅकर्शिता || शिरथोरच बाहुभ्यां दुःखेन समभिनती ॥ २० ॥ आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि ॥ हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ २१ ॥ क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् || महावातसमाविष्टं महामेघौघनिःस्वनम् ॥ २२ ॥ ८२ । भूताः । दुर्गाणि किष्कन्धाया: दुष्प्रवेशस्थलानि | | पञ्चास्यो हर्यक्षः श्वेतपिङ्गलः । व्यादीर्णास्यो महाना- आविशन्ति आक्रमिष्यन्ति । अन्यानि अस्मदावास- दः शार्दूलोतुलविक्रमः " इतिवैजयन्ती । यद्वा असं- स्थलभिन्नानीत्यर्थः ॥ १५ ॥ अस्त्वाक्रमणं ततः किमि - भावितत्वद्योतनाय शार्दूलहिंसित सिंहमिवेत्यभूतोप- त्यत्राह — अभार्या इति ।। अभार्या : भार्याविरहिताः । मा । अर्चितमिति । अत्र भागवतायुक्तकालीयनागप्र- सभार्या : समानभार्या: साधारणभार्याइत्यर्थः । ये हरणवेलायां बलिस्थानं चैत्यमप्युन्मथितमित्यवगन्त- वालिना विप्रवासिता: वनचारिणः सन्ति तेभ्यः व्यमित्याहुः । सर्वलोकस्य सर्वलोकेन । अर्चितं सपता- विप्रयुक्तेभ्यः स्वभार्याविरहिभ्यः | लुब्धेभ्यः साधा- कं अलंकृतमित्यर्थः । सवेदिकं श्रमहरवेदिकासंपन्नं । रणभार्यान्तराभिलाषिभ्यः । स्वेभ्यः ज्ञातिभ्यः सुप्री- एवं वर्तमानमपि तत्र निगूढनागग्रहणाय गरुडोन्म- वादिभ्यः । नः अस्माकं । अत्र किष्कन्धास्थाने । | थितं चैत्यमिव स्थितमित्यर्थः । शौर्यादिसंपन्नोपि तुमुलं निरन्तरं । भयं भवति । अनेन भाविसुप्रीव- | भ्रातृभार्यापहरणपापवत्त्वेन हत इत्यत्र दृष्टान्तोयं । व्यापारः सूचितः । रुचिरानन इत्यादिसंबोधनात्तस्याः | ऊर्जितं दृढं । धनुरवष्टभ्य तिष्ठन्तं । अनेनाकर्षका- सहमरणसाहसंयोत्यते ॥ १६ ॥ अल्पान्तरगतानां | कार उच्यते । चकारेण तादृशसंस्थानविशेषेणाकर्ष- किंचिदवकाशं प्राप्तानां । संभाषणाय कियन्मात्राव- | कता कथ्यते । भर्तारं हृतवन्तं रामं तत्साहाय्यकृतं काशं प्राप्तानामित्यर्थः । आत्मनः प्रतिरूपं स्वबुद्ध्यनु- | तदनुजं तेन संहारयितारं सुग्रीवं च ददर्श । शुभा गुणं । यद्वा आन्तरं बुद्धिः अल्पबुद्धीना मित्यर्थः ॥ १७ तत्र शत्रुत्वबुद्धिं विहाय शुभहृदया बभूव । न रामस्य — १९ ॥ बाहुभ्यां हस्ताभ्यामित्यर्थः ॥ २० ॥ दोषोस्ति । किंतु वालिन एव । पानीयपानाय तटाके दानवेन्द्राणां मायाविप्रभृतीनां । वज्राणामिति प्रयो- | खाते तत्र कण्ठे गुर्वी शिलां बता पतित्वा म्रियमा गबाहुल्यापेक्षया बहुवचननिर्देशः । महावातसमाविष्टं णस्यैवहि दोषः । अयमप्यनुकूलश्चेत्कथमनं न रक्षेत् । समाविष्टमहावातमिव स्थितं | समावेश: संघीभाव: । किंच " मम प्राणा हि पाण्डवा: " इत्युक्तरीत्या यद्वा समाविष्टमिति भावे निष्ठा | महावातसमावेश- स्वप्राणभूते स्वाश्रिते हिंसां कुर्वन्तं कथं मृष्येत् । अत- मिव स्थितं । पराक्रान्तं पराक्रमः | नर्दतां मध्ये एव हि प्रथमयुद्धे न हिंसितवान् । किंतु वाश्रिताप - भीमं नर्दन्तं । शार्दूलेन सिंहेन । सिंहोमृगेन्द्रः राधं दृष्ट्वैव पुनर्युद्धे वालिनं हतवानित्यमन्यतेति भावः मेवेतिनेहस्थातुंयोग्य मितिशेषः । हेरुचिरानने यद्यपीदंस्थानं तेतुभ्यंरुचितं अभीष्टं । तथापि इह किष्किन्धायां विद्यमानानिदुर्गाणि अद्यैववानराः सुग्रीवहनुमदादयः आविशन्ति । वर्तमानसामीप्येलट् | लुब्धेभ्य: राज्यादिविषये । विप्रलब्धेभ्यः पूर्वमस्माभिर्व- श्चितेभ्यः । अस्माकं तुमुलं महत् । भयमस्ति । यतइतिशेषः । केचित्तुइह तेस्थानंअस्माकंअरुचितं अनभिमतं | इतरत्पूर्ववदित्याहुः । स० येसभार्याः सुग्रीवाद्याःतेअभार्याः विरहितभार्याः कृताः ॥ १५-१६ ॥ ती० अल्पान्तरगतानां नातिदूरवर्तिनां | आत्मनः प्रतिरूपं आत्मानुरूपं । अल्पान्तरगतानांएवंभयेन किंचिद्भेदंप्राप्ताना मितिवा | ति० अवान्तरगतानामितिपाठे मध्येमार्गमागता- नामित्यर्थः ॥ स० चारुहासिनी पूर्व ॥१७॥ ती ० महावातसमाविष्टं | भावेनिष्ठा | महावातस्येवसमाविष्टंसमावेशन॑यस्य स तथो- । 66 । 66 [ पा० ] १ क. घं. छ. झ. ट. अभार्यास्सहभार्याश्च २ छ. झ. ज. विप्रलब्धेभ्यः. ट. विप्रलुब्धेभ्यः ३ छ. श. ट. नस्सुमहद्भयं. ४ च. छ. झ ट राज्येनापिकिमात्मना. ग. ङ. राज्येनचकिमात्मना ५ ङ. – ट. शोकमूच्छिता. ६ च. – ट साव्रजन्ती. क. ग. आविशन्ती ७ ख महाबलसमाविष्टं.