पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११ ] श्रीमद्रौविन्दराजीयव्याख्यासमलंकृतम् । ४५ हेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ॥ रणकर्मखकुशलस्तैपखिशैरणं ह्यहम् ॥ १९ ॥ तैस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः । उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ २० ॥ यदि युद्धेऽसमर्थस्त्वं मद्रयाद्वा निरुद्यमः ॥ तैमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ २१ ॥ हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्व धर्मात्मा क्रोधात्तमैसुरोत्तमम् ॥ २२ ॥ वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः । अध्यास्ते वानरः श्रीमान्किष्किन्धामर्तुलप्रभाम् ॥२३॥ स समर्थो महाप्राज्ञस्तव युद्धविशारदः । द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ।। २४ ।। तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।। स हि दुर्धर्षणो नित्यं शूरः सैमरकर्मणि ॥ २५ ॥ श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः सदुन्दुभिः ॥जगामतां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥२६॥ धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥ २७ ॥ ततस्तद्वारमार्गम्य किष्किन्धाया महाबलः । ननर्द कम्पयन्भूमिं दुन्दुभिदुन्दुभिर्यथा ॥ २८ ॥ सँमीपस्थान्दुमान्भञ्जन्वसुधां दारयन्खुरैः । विषाणेनोलिखन्दपत्तद्वारं द्विरदो यथा ।। २९ ।। अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ॥ निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ ३० ॥ मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् ।। हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ।। ३१ ॥ किमर्थ नगरद्वारमिदं रुद्वा विनैर्दसि ।। दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल ।। ३२ ।। तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर्वाक्यं रोषेत्संरक्तलोचनः ॥ ३३ ॥ नै त्वं स्त्रीसन्निधौ वीर वचनं वैतुमर्हसि । मम युद्धं यच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ ३४ ॥ अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ॥ गृह्यतामुदयः खैरं कामभोगेषु वानर ।। ३५ ।। निरः । निर्दराः विदीर्णपाषाणरन्ध्राणि ॥१५-२० ॥|। मदातिरेकादितिभावः ॥ ३० ॥ सहस्रीभिरिति त्वं वा युद्धासमर्थो यदि यदि समर्थोपि मद्भयान्निरु-| व्यक्तान्यक्षराणियेषु तानि व्यक्ताक्षराणि पदानि द्यमः"। । उभयथापिनत्वांयोत्स्यामीत्यर्थ युयुत्सत स्मिन्कर्मणि तद्यक्ताक्षरपदमितिक्रियाविशेषणं योद्धमिच्छत ।। २१ । अनुक्तपूव इतःपूवकनाप्य - | .. ...... नुक्तवाक्यं । । ३१-३३ । स्रीस अतएवक्रोधात् ।। २२-२३ । दातुं वनचारिणां भल्लूकादी समर्थ इत्यन्वयः ।। २४-२७ । तद्दारं किष्किन्धा-| न्निधौ वचनं । स्त्रीजनभ्रामकंवचनमित्यर्थः ।। ३४ ।। द्वारं । विषाणेन उलिखन् उद्भिन्दन् ।। २८-२९ । । उद्यः सूर्योदयः । गृह्यतां अवधित्वेन गृह्यतां । ॥३५॥ स०शरणगन्तृत्वेनशरणवान् । अर्शआद्यच् । शरणागतइतियावत् । तपखिशरणइत्येकपदत्वेनकचित्पाठः ॥शि० तपखिशरणः तपखिनएवशरणानिरक्षकायस्यसोहमसि ॥ १९ ॥ ति० अनुक्तपूर्व इतःपूर्वेनोक्तःयुद्धदातायस्यतमसुरं । अनुक्तपूर्व अन्यं गच्छेतिकदाप्यनुत्तं । क्रोधआत्तः खीकृतोयेनसक्रोधात्तस्तं ॥२२॥ ति०एकस्सशब्दःप्रसिद्धपराक्रमार्थकः ॥२४॥ ति०मेविदितोसि मयाज्ञातबलोसि । अत:प्राणान्नक्षख ॥शि० विदितोसीत्यनेन तत्पराक्रमस्याल्पत्वंध्वनितं।॥३२॥ती० गृह्यतां अवधित्वेनगृह्यतां । सूर्योदयपर्यन्तंत्र्यादिभोगाननुभवेतिभावः ॥ ति० स्त्रीसमूहगतोयुद्धायनाहातव्यइतिस्मृत्वापक्षान्तरमाह--अथवेति ॥ ३५ ॥ [पा० ] १ ठ. स्तपखी. २ ड-ट. शरणोह्यहं. ३ ज, ततस्तद्वचनं. ४ ग. ड. झ. म. ट. क्रोधात्संरक्त. ज. क्रोधसंरक्त छ. क्रोधात्माक्रोधवत्सलः. क. कोपात्संरक्त. ५ घ. ममाचक्ष्व. ६ झ. ट. योहेि. ७ ट. मसुरेश्वरं. ८ ख. ड. छ.-ट. शक्रपुत्रः प्रतापवान्, ९ ख. ज. मतुलप्रभ १० छ. झ. अ. ट. सदातुंते. ११ क. च झ. ट. दुर्मर्षणो. १२ ड. च. ज. अ संग्रामकर्मणि. १३ ड.-ट. कोपाविष्ट . १४ क. ख. ड.--ट. वेषं. १५ क. ख. ड.-ञ्ज. ततस्तुद्वारं. १६ ट. मागल्य १७ क. ग. ड. च. ज.-ट. समीपजाम्. १८ क. ख. ड -ट. तमुवाचस. १९ छ. झ. ट. विनर्दसे. २० क. कोपात्संरक्त ख. घ-ट. क्रोधात्संरक्त. ग. क्रोधसंरक्त. २१ ख. ड. च. अ. किंत्वं. २२ क. ख. ड. च. अ. वतुमिच्छसि. २३ क. ख ना