पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ दीयतां संप्रदानं च परिष्वज्य च वानरान् ॥ सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ।। ३६ ।। सुद्वैष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे ॥ क्रीडख च सह स्त्रीभिरहं ते दर्पनाशनः ॥ ३७ ॥ यो हि मत्तं प्रमत्तं वा सुतं वा रहितं भृशम् ॥ हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥३८॥ स प्रहस्याब्रवीन्मन्दं क्रोधात्र्मसुरोत्तमम् । विसृज्य ताः स्त्रियः सवॉस्ताराप्रभृतिकास्तदा ॥३९ ।। मैत्तोऽयमिति मा मंस्था यद्यभीतोसि संयुगे ॥ मदीयं संप्रहारेऽस्मिन्वीरपानं समथ्र्यताम् । ४० ।। तमेवमुक्त्वा संकुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत।॥४१॥ विषाणयोगृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ॥ आविध्यत तदा वाली विनदन्कपिकुञ्जरः ॥ ४२ ॥ वाली व्यापातयाञ्चक्रे ननदं च महाखनम्।। श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥४३ ।। तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः ॥ युद्धं समभवद्धोरं दुन्दुभेर्वानरस्य च ॥ ४४ ॥ अयुध्यत तदा वाली शक्रतुल्यपराक्रमः ॥ मुष्टिभिर्जानुभिचैव शिलाभिः पादपैस्तथा ॥ ४५ ॥ परस्परं नतोस्तत्र वानरासुरयोस्तदा ।। औसीददसुरो युद्धे शक्रसूनुव्र्यवर्धत ।। ४६ ।। व्यापारवीर्यधैयैश्च परिक्षीणं पराक्रमैः ॥ तं तु दुन्दुभिर्मुत्पाट्य धरण्यामभ्यपातयत् ।। ४७ ॥ युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ॥ [ स्रोतोभ्यो बहुरत्तं तु तस्य सुस्राव पात्यतः ॥ ] पपात च महाकायः क्षितौ पञ्चत्वमागतः ।। ४८ ।। [तैस्मिन्पञ्चत्वमापन्ने वाली क्रोधेन चान्वितः॥ तत्कायं लोष्टवत्क्षेसुमारब्धो वीर्यवांस्तदा ॥४९॥] संप्रदानं देयद्रव्यं । वानरान् बन्धून् । परिष्वज्य | कृतमिति मन्यतां। वीरपानंनाम युद्धोपक्रमे उत्साहव तेभ्यः संप्रदानं दीयतां । चरमकालदानंदीयतामि-|र्धनायवीरैःक्रियमाणं पानं ।॥४०॥ उत्क्षिप्यं अंसयो त्यर्थः । संसाद्य कंचिदपिकालंसंगच्छस्व । आत्म- | रुपरि विन्यस्य । एतत्काञ्चनमालाधारणकालेयःपुरो समं राजानमित्यर्थः । क्रीडख क्रीड । अद्येतिशेषः । |युद्धायागच्छति तस्यबलंसर्व तवैव भविष्यतीति महे दर्पनाशनः । पश्चादिति शेषः ।। ३६-३७ । मत्तं |न्द्रेण दत्तामित्यर्थः । व्यवतिष्ठत व्यवातिष्ठत ॥४१॥ मधुपानादिना मत्तं । प्रमत्तं अनवहितं । रहितं | आविध्यत अभ्रामयत् ।। ४२ । व्यापातयांचक्रे आयुधादिशून्यं । त्वद्विधं त्वामिवस्रीमध्यगतं । मद्-|भूमौपातयामास । अथ पात्यतः पात्यमानस्य श्रोत्रा मोहितं मदनमोहितं । यो हन्यात्सः धूणहा गर्भव- | भ्यांरक्तसुस्राव । श्रोत्रमूलविषाणपीडनादितिभावः धकृत् ॥ ३८ ॥ मन्दंप्रहस्य धर्मान्वितवाक्यत्वादिति |॥ ॥ क्रोधसंरम्भात् क्रोधवेगात् ।। ४४-४५ । ४३ भावः । ताः विसृज्याब्रवीत् ।। ३९ । संयुगे यद्य- | न्नतोः सतोः ।। ४६-४७ । प्राणहरे तस्मिन्युद्धे भीतोसि तदा अयं मत्त इति मा मंस्थाः । अयं मदः । | निष्पिष्टो दुन्दुभिः । पश्वत्वं भूतानां पृथग्भावं । अस्मिन् संप्रहारे युद्धे । वीरपानं समथ्यैतां वीरपानं ! मरणमिति यावत् । आगतः प्राप्तः । पपात ति० संसाधय आमन्त्रयख । ती०संप्रदानं युद्धं ॥ स० क्रीडखेतिपदव्यत्ययेन पुन:क्रीडांकुर्यामित्याशानाशासनीयेतिद्योल्यते ॥३६॥ ति० सुदृष्टां पुनर्दर्शनासंभवात् । आत्मसमं पुत्रादिकं ॥ ३७ । रामानु० मदमोहितं स्त्रीभोगार्थमधुपानमदादितिकर्त व्यतामूढं ।॥२८॥ स० व्यापादयाञ्चक्रे संहृतवान् । एष्यन्निश्चयेनेयमुक्तिः। यद्वा व्यापादनं पाश्चात्यपादपूर्वकंयापनं ॥४३॥ ति० हीनः हीनबलः ॥४६॥ ति० उद्यम्य हस्ताभ्यामूध्वीकृत्य । उत्साद्येतिपाठे उत्पाटितविषाणंकृत्वेत्यर्थः ॥४७॥ स्रोतोभ्यः ति० [पा०] १ घ.-ट• ससाधयसुहृज्जनं. २ क. ध. च. ज. अ. सुहृष्टां. ३ छ. झ. भमंवा. घ. स्त्रीभोगरहितं. ख सुसंवाव्यथितं. ४ झ. ट. मसुरेश्वरं. ५ इ. च. ज. . मत्तोहमिति. ६ क. ख. ड. च. ज. अ. विनर्दन् ८ ड. च. ज. अ. बहुसुस्राव. ९ ग. आविध्यत. १० घ. ततो. ११ क ज. अ. ट. आसीद्दीनोसुरो झ. आसीद्धीनोसुरो. १२ ख. परिक्षीणपराक्रमं. १३ झः मुद्यम्य. १४ इदमर्ध क. ग. घ. छ. झ. ट. पाठेषुदृश्यते १५ छ. झ. महाबाहुः. १६ अयंश्लोकः ख. पाठेदृश्यते