पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ प्रकृतीश्च समानीय मत्रिणश्चैव संमतान् ॥ मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ १२ ॥ विदितं वो यथा रात्रौ मायावी स महासुरः । मां समाह्वयत क्रूरो युद्धकाङ्की सुंदुर्मतिः ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा निःसृतोहं नृपालयात् ॥ अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ १४ ।। स तु दृष्टव मां रात्रौ सद्वितीयं महाबलः । प्राद्रवद्रयसंत्रस्तो वीक्ष्यावां तैमनुदुतौ ।। १५ ।। अँनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ।। १६ ।। तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्विलम् । अयमुक्तोथ मे भ्राता मया तु क्रूरदर्शनः ॥ १७ ॥ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १८ ॥ स्थितोयमिति मैत्वा तु प्रविष्टोहं दुरासदम् । 'तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ।। १९ ।। स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः । निहतश्च मया तत्र सोसुरो बन्धुभिः सह ॥ २० ॥ तैस्यास्यातु प्रवृत्तेन रुधिरौघेण तद्विलम् ॥ पूर्णमासीडुराक्रामं स्तनतस्तस्य भूतले । । २१ । सूदयित्वा तु तं शत्रु विक्रान्तं दुन्दुभेः सुतम्। निष्क्रामत्रैव पश्यामि बिलस्य पिहितं मुखम् ॥२२ ।। विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः।।२३ पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् । ततोऽहं तेन निष्क्रम्य पंथा पुंरमुपागतः ।। २४ ।। अंत्रानेनास्मि संरुद्धो राज्यं प्रेर्थियताऽऽत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ २५ ॥ एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः । निर्वासियामास तदा वाली विगतसाध्वसः ।। २६ ।। तेनाहमपंविद्धश्च हृतदारश्च राघव ॥ तद्भयाच मेही कृत्स्रा क्रान्तेयं सवनार्णवा ।। २७ ॥ लतया विशिष्य नोक्तं ।। ११ । प्रकृतीरिति मामुद्दि-| बोध्यम् । “पूर्वजो दुन्दुभेःसुतः? इतिहिपूर्वमप्युतं । इय प्रकृत्यादीनाहेत्यर्थः ।। १२-१९ । अनिर्वेदात् | पिहितमिति हेतुगर्भ । पिहितत्वान्मुखं न पश्या अझेशात् ॥२०॥ भूतले भूविवरे । स्तनतः गर्जतः । तत् पूर्वोक्तं । तस्य बिलं स्तनतः तस्य आस्यात्प्रवृ मि ।। २२ । विक्रोशमानस्य आह्वयतः । “कुश तेन रुधिरौघेण पूर्णसत् दुराक्रममासीदितियोज-| आह्याने रोदने च ” इति धातुः ॥ २३ ॥ तत् ना ।। २१ । दुन्दुभेः सुतं भ्रातरमित्यर्थः । यद्वा | बिलं । विदारितं कचित्सरन्ध्रीकृतं । तेनपथा रन्ध्र नायं मायावी मयपुत्रः किंतु दुन्दुभिपुत्रोऽन्यइति । मार्गेण ।। २४ । अत्र बिले ।। २५-२६ । अपः रहितदेशकर्तृकोत्कर्षप्राप्तीच्छया । शत्र्वाक्रमणनिवारणायेत्यर्थः । १० । ति० आपुरा युद्धाकाह्नातिपूरकेणमया युद्धाकाङ्की महासुरःमायावी मांसमाह्वयत । तत् वोयुष्माकंविदितं ॥ १३ ॥ शि० दुरासदं असुरातिरितैःप्रवेष्टुमशक्यंविवरं । अहंप्रवि ष्टः ॥ १९ ॥ रामानु० भूतले भुवोऽधस्तले । “ अधस्खरूपयोरस्रीतलं'इत्यमरः । तत् प्रसिद्धं ॥ २१ ॥ ती० अत्रैकस्त च्छब्दःप्रसिद्धपरः ॥२२॥ स० “प्राचां'इतियोगविभागा“दूरादूतेच' इत्यादेवैकल्पिकत्वेननसुग्रीवेत्यत्रश्रतिसंप्रयुक्तप्रकृतिभा वः ॥ नास्ति नासीत् ॥ २३ ॥ ती० यथाशब्दोवाक्यालङ्कारे ॥ २४ ॥ शि० सर्वामहींक्रान्तवान् अस्मीतिशेषः । एतेन [ पा० ] १ झ. कुद्धो. २ क. छ. झ. ट. युद्धाकाही. ३ क. ख. छ. झ. ट. तदापुरा. ४ क.ख. छ. झ. ट. तद्राषितं घ. ड. च. ज. ज. तद्भाजितं. ५ ग. तूर्णभ्राताह्यष ६ ड ट. समुपागतौ. ख. ग. घ. समनुदुतौ. क. समभिद्रुतौ ७ क. ड ट. अभिदुतस्तु ८ क. ड.-ट, विवेशसमहाबिलं ९ ड.-ट, मखाहंप्रविष्टस्तु. १० क. ख. छ. इस अ. ट. तंमेमार्गयतस्तत्र. ११ ड.-ट. मयासद्यःससवैःसहबन्धुभिः. १२ छ. झ. तस्यैवच. १३ क. ड. छ. झ. ट विक्रान्तंतमहंसुखं. च. ज. विक्रामन्तंमहासुरं. ख. ग. बलिनंदुन्दुभेः. ड. अ. विक्रान्तंचमहासुरं. १४ च.-ट. निष्क्रामन्नेह १५ ख. ड. छ. झ. ट. यतः १६ ग. ड. च. ज. अ. बहुशस्तद्विदारितं. क. . बहुभिस्सविदारितः. छ. झ. ट. बहु भिःपरिपातितं. १७ ख. यन्नात. च. यथा. १८ ख च. ज. अ. पुनरुपागतः. क. पुनरिहागत तत्रानेन २० छ. झ. ट. मृगयतात्मनः. घ. ड. च. ज. अ. मार्गेयतात्मन २१ क. ड.-ट. तदानिर्वासयामास २२ छ. झ. ट, महींसर्वाकान्तवान्सवनार्णवां. ड, च. अ, महीसर्वा १९ क, ख. घ