पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । दुशमः सगाः ॥ १० ॥ ४१ सुग्रीवेण वालिनंप्रति राज्येस्वाभिषेचनस्य भ्रमान्मन्निकृतत्वनिवेदनपूर्वकं पुनाराज्यप्रत्यर्पणोत्तया सप्रणामं क्षमापणम् ॥ १ ॥ वालिना पौराद्यानयनेन तेषु स्वकृतशत्रुवधवृत्तान्ताभिधानपूर्वकं सुग्रीवेदोषारोपणेन क्रोधात्तस्य नगरान्निर्वासनम् ॥ २ ॥ एवं सुग्रीवेणोभयोवैरकारणंनिवेदितेनरामेण तंप्रति वालिवधप्रतिज्ञानेन समाश्वासनम् ॥ ३ ॥ ततः क्रोधसमाविष्ट संरब्धं तमुपागतम् । अहं प्रसादयांचक्रे भ्रातरं प्रियकाम्यया ॥ १ ॥ दिष्टयाऽसि कुशली प्राप्तो निहतश्च त्वया रिपुः। अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ॥२॥ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।। छत्रं सवालव्यजनं प्रतीच्छख मंयोद्यतम् ।। ३ ।। और्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप ।। छैष्टाऽहं शोणितं द्वारि बिलाचापि समुत्थितम्।। ४ ।। शोकंसंविग्रहृदयो भृशं व्याकुलितेन्द्रियः । अपिधाय बिलद्वारं शैलंशृङ्गेण तैत्तथा ॥ तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः ।। ५ ।। विषादात्विह मां दृष्टा पौरैर्मन्त्रिभिरेव च । अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि ।। ६ । त्वमेव राजा मानार्हः सदा चाहं यथापुरम् ।। रौजंभावनियोगोऽयं मैंया त्वद्विरहात्कृतः ।। ७ ।। सामात्यपौरनगरं स्थितं निहतकण्टकम् । न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ।। ८ ।। मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ॥ याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ॥९॥ बलादसि समागम्य मत्रिभिः पुरवासिभिः ।। राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ॥ १० ॥ स्निग्धमेवं बुवाणं मां स तु निर्भत्र्य वानरः॥धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥११॥ अथवालिदोषदर्शनेनरामस्य दृढतररावालिवधप्रति-| त्वयादृष्टप्रकारेण । अपिधाय प्रच्छाद्य । प्राविशं । ॥५॥ ज्ञा दशमे-तत इत्यादि । १ । अनाथान् नन्द्य- | इह विषादादागतं मां दृष्टा । विषादात् राज्यनाश तीत्यनाथनन्दनः ।। २ । उद्यतं आर्पितं । प्रतीच्छ-| विषादात् ।। ६ । अहं यथापुरं पूर्ववद्युवराजोभवा स्व प्रतीच्छ ॥ ३ । संवत्सरं बिलद्वारिस्थितः । अहं | मीत्यर्थः । राजभावनियोग राजत्वेन राज्यशा च बिलद्वारिसमुत्थितंशोणितंदृष्टा आर्तश्चास्मि ॥४ ॥ | सनं ।। ७-९ । शून्यदेशजिगीषया राजशून्यदेश शोकसंविग्रहृद्यः शोककम्पितद्वदयः । तद्विलद्वारं तथा | वशीकरणेच्छया ।। १० ॥ तत् परुषभाषणं । अश्ली शि० क्रोधेनसमाविष्टं संयुक्तं । अतएवसंरब्धं क्रोधसूचकचेष्टावन्तं। हितकाम्यया खकल्याणवाञ्छया। अहंप्रसादयांचक्रे ॥१॥ स० दिष्टयेति प्राप्सेनेव निहतेनाप्यन्वेति ॥ २ ॥ ति० राजभावे राज्ये । अयंममनियोगः मत्रिभिस्खद्विरहात्कृतः । अमा त्यपौरसहितंनगरं निहतकण्टकं अराजखप्रयुक्तदोषरहितं । कर्तुमितिशेषः । तचेदंखदीयराज्यं मयिन्यासभूतंस्थितं । अहंतवनि यतयामिप्रत्यर्पयामि । मारोषंकृथाइल्यन्वयः ॥ ७-८ । रामानु० शून्यदेशजिगीषया देशस्यराजशशून्यखापनिनीषयेत्यर्थः । वि० शून्यदेशस्यराजहीनदेशस्ययापरेषांजिगीषातया तन्निवृत्तिहेतुना । “ मशकार्थोधूमः' इतिवदयंप्रयोगः । शून्यदेशजिगी षया । शून्येतिभावप्रधानं । शून्यत्वंददतीतिशून्यदाः तेचतेईशाश्चद्विषन्तोराजानः तजिगीषया तज्जयेच्छया । यद्वा शून्यो देशइतियाजिगीषा प्राप्तीच्छातया । जिरत्रप्राप्यर्थकोधनजितइत्यादिवत् । न्निग्धं लेहपूर्वे ॥ शि० शून्यदेशजिगीषया राज [ पा० ] १ ड. च. ज. अ. क्रोधसमायुक्तं. २ छ.-ट. हितकाम्यया. ३ ज. कुशलं . ४ ड. अ. दिष्टयासंनिहतोरिपुः च. ज. दिष्टयाचनिहतोरिपुः. ५ छ. झ. अ. ट. मयाधृतं. ६ झ. आर्तस्तस्य. ड.-ज. अ. ट. आर्तस्तत्र. ७ क. ख. ग ड.-ट. दृष्टाच. ८ ख. शोकसंरक्तनयनो. ९ क. पिधायच. १० ग. गिरिशशृङ्गेण. ११ क.ख. ड.-ट. तत्तदा. १२ ड.-ट क्षेतुंखमर्हसि. १३ क.-ड. छ.- ट. यथापुरा. १४ ड. छ .-ट. राजभावे. १५ ङ. छ.-ट. मम. १६ ड. चव. छ. झ ट, ममशत्रुनिघूदन. .-ट. विनिर्भत्स्यै. १८ ङ. बहुनातदुवाचह् १७ क. डः