पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् । सफेनं रुधिरं रक्तमहं दृष्टा सुदुःखितः ।। १८ ।। नर्दतामसुराणां च ध्वनिमें श्रोत्रमागतः ॥ निरस्तस्य च संग्रामे क्रोशैतो निःखनो गुरोः ॥ १९॥ अहं त्वगतो बुछद्या चिद्वैतैभ्रातरं हँतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया । शोकार्तश्चोदकै कृत्वा किष्किन्धामागतः सखे ॥ २० ॥ गूहमानस्य मे तत्त्वं यतो मत्रिभिः श्रुतम् । ततोऽहं तैः समागम्य संम्मतैरभिषेचितः ॥ २१ ॥ राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥ आजगाम रिपुं हत्वा वैली तमसुरोत्तमम् ।। २२ ।। अभिषिक्तं तु मां दृष्टा वैली संरक्तलोचनः । मदीयान्मत्रिणो बद्धा परुषं वाक्यमब्रवीत् ।। २३ ।। निग्रहेऽपि संमर्थस्य तं पापं प्रति राघव । न प्रावर्तत मे बुद्धितुिगौरवयत्रिता ॥ २४ ॥ हत्वा शत्रु स मे भ्राता प्रविवेश पुरं तदा ॥ मानयंस्तं महात्मानं यथावचाभ्यवादयम् ॥ २५ ॥ उँक्ताश्च नाशिषस्तेन संतुष्टनान्तरात्मना ॥ २६ ॥ नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो ॥ अपि वैली मम क्रोधान्न प्रसादं चकार सः ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे नवमः सर्गः ॥ ९ ॥ ऽभवं । भ्रातरं च न पश्यामि नापश्यं । ततः मे | प्रति निग्रहेसमर्थस्य प्रकृतिबलसंपन्नत्वादिति भावः । मनः । पापाशङ्कि तन्मरणाशङ्कि जातं ।। १७ ॥ | यत्रिता नियमिता ।। २४ । प्रविवेश पुरमित्युक्त्या रक्तं रक्तवर्ण ॥ १८-१९ ।। चिहै: मरणकालिक-| मत्रिबन्धनादिकं पुराद्वहिरिति ज्ञेयं ।। २५-२६ ।। स्वरैः ।। २० ॥ तत्त्वं यथार्थ । वालिमरणं गृहमान-| मम क्रोधात् मयि कोपात् ॥ २७।। इति श्रीगोविन्द् स्य प्रच्छाद्यत: । मे मत्तः । यत्रतः बहुयतेन । | राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने स्वविषयशापादिना श्रुतमासीत् ।। २१-२३ । पापं | केिष्किन्धाकाण्डव्याख्याने नवमःसर्गः ॥ ९ ॥ अज्ञानकृतमिति सान्त्वनेपि धिकरणात् पापिष्ठं । तं । आगतसंभ्रमः प्राप्तोद्वेगः आसमितिशेषः ॥ १७ ॥ वि० संग्रामेरतस्य निरतस्य । क्रोशतोपिगुरोःखनोनश्रोत्रमागतइत्यनुकर्ष ॥ ॥ ति० चिहैः बिलद्वारिरुधिरनिस्सरणासुरीयसंप्रामक्रोशनादिभिः । १९ ॥ ती० गिरिमात्रया पर्वतप्रमाणया भ्रातरंहतं अवगतः ज्ञातवान् । पिधाय राक्षसनिर्गमशङ्कया । स० अहंअवगतः कर्तरिक्तः ज्ञातवान् । गिरिमात्रया गिरिप्रमाणया । यद्यपि“टिड्राण-'इत्यादिनाटापोपवादकेनडीपाभवितव्यं । तथाप्यार्षलाट्टाप् । यद्वा नार्यमात्रच्प्रत्यय । किंतु“मात्रापरिच्छ दे”इत्यमरोत्तेः परिमाणवाचीमात्राशब्दः । अतोनपूर्वोक्तदोषः ॥ २० ॥ शि० तस्वं वालिवधं । यत्रतः अनेकविधोपायै । गृहमानस्य शञ्चाक्रमणादिशङ्कयागोपयमानस्य । मेमत्रिभिः अमात्यैः । श्रुतं तेषांसंनिधौमयाकथितमित्यर्थः । ततः तस्माद्धेतोः । समेतैः तैर्मत्रिभिः ॥ २१ अहमभिषेचितः ॥ शि० तत्परुषवाक्यादिनिरोधे ॥ स० मेममनिग्रहेसमर्थस्यापिवालिनः निग्रहे तंपापैमांप्रति तादृशीबुद्धिर्नप्रावर्तत । तत्रहेतुः भ्रातृगौरवेत्यादि । भ्राता ज्येष्ठभ्राताऽहं किंकनिष्ठभ्रातृबन्धनेनेतिभ्रातृ गौरवयन्त्रितासती नप्रावर्तत । एतेनसुग्रीवस्यवालिनिग्रहेसामथ्र्याभावात्कथंनिग्रहेचसमर्थस्येतिवचनमितिशङ्कापरास्ता ॥ २४ ॥ ति० उक्तानुवादपूर्वमवशिष्टव्यापारकथनं हत्वेत्यादि ॥ २५ ॥ ति० अपि तथापीत्यर्थः ॥ २७ ॥ इतिनवमःसर्गः ॥ ९ ॥ [ पा०] १ छ. झ. ट. दृष्टाततोहंभृशदुःखितः. २ छ. झ. अ. नरतस्यच. ३ ख. ध. च .-ट. क्रोशतोपिखनो. ४ ख गतं. ५ क.ङ.-ट. समेतैरभि. ६ ड. च. ज. अ. न्यायेन. ७क. ग. ड. छ. झ. अ. ट. दानवंसतुवानरः. ८क -ड. झ. अ ट. क्रोधात्संरक्त. ९ ग. ड. छ. झ. अ. ट. निग्रहेच. १० ड. समर्थेहेि. ११ क.-ट, भ्रातृगौरव. १२ ड.- अ. नोक्ताममाशि षस्तेन. च. ज. नोक्तामेचाशिषस्तेन. १३ छ. झ. ट. प्रहृष्टेन. १४ क. ग. राममम