पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८ ] श्रीमद्वेोविन्दराजीयव्याख्यासमलंकृतम् । ३७ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । प्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत् ।। २५ ।। राम शोकाभिभूतोऽहं शोकार्तानां भवान्गतिः ॥ वयस्यइति कृत्वा हि त्वय्यहं परिदेवये ।। २६ ।। त्वं हि पाणिप्रदानेन वयस्यो मेऽसिाक्षिकम् । कृतः प्रॉणैर्बहुमतः सैत्येनापि शपामि ते।। २७॥ वयस्यइति कृत्वा च विस्रब्धं प्रवदाम्यहम् ।। दुःखमन्तर्गतं यन्मे मनो हँरति नित्यशः ॥ २८ ॥ एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पोपहतया वाचा 'नीचैः शक्रोति भाषितुम् ॥२९॥ बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥ ३० ॥ सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं वैक्यमब्रवीत्।। ३१ ।। पुराऽहं वालिना राम राज्यात्खादवरोपितः । परुषाणि च संश्राव्य निर्धतोसि बलीयसा ।। ३२॥ हृता भार्या च मे तेन प्राणेभ्योपि गरीयसी । सुहृदश्च मदीया ये संयता बन्धनेषु ते ।। ३३ ।। यतवांश्च सुदुष्टात्मा मद्विनाशाय राघव ॥ बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३४ ॥ शङ्कया त्वेतया चेह दृष्टा त्वामपि राघव ॥ नोपसर्पम्यहं भीतो भये सर्वे हि बिभ्यति ।। ३५ ॥ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारयाम्यद्य प्राणान्कृच्छूगतोपि सन् ॥ ३६ ॥ एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः॥ सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चें स्थिते ३७ सङ्गेपस्त्वेष "ते राम किमुक्त्वा विस्तरं हि ते ।। स मे ज्येष्ठो रिपुभ्रता वाली विश्रुतपौरुषः ॥३८॥ तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् ॥ सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥ ३९ ।। तंपश्येतिसंबन्ध ।। २२-२४ । वाहिनीपतिः | मन्येतेति भियाधारयामासेतिभावः ॥ ३०-३१ ।। । वानरसेनाधिपतिः ॥ २५ ॥ वयस्य इति । वयस्य | खाद्राज्यात् यौवराज्यात् । निधूतः निरस्तः ॥ ३२ ॥ इतिचेत्यर्थः । त्वयि त्वत्समीपे ॥ २६-२८ ॥ | बन्धनेषु कारागृहेषु ।। ३३-३४ । एतयाशङ्कया एतावदुक्त्वा पुराहं वालेिनेत्यादि वक्तुकामस्तदुपो-| वालिप्रयुक्तत्वशङ्कया । भीत:नोपसपमि नोपासर्प । द्वातत्वेन * दुःखमन्तर्गतं यन्मेमनो हरतिनित्यशः ? | भये भयनिमित्ते ।। ३५ । केवलं अद्वितीयंयथातथा इत्येतावदुक्त्वा । शक्तोति अशन्नोत् ।। २९ । राम-| ।। ३६। केवलत्वमुपपादयति--एतेहीति । गन्तव्ये । सन्निधाविति । मांप्रत्युपदिश्य खयंनशक्रोतीति रामो | मयिगच्छतीत्यर्थ ।। ३७ । संक्षेपइत्यादिद्वयं । ॥ २४ ॥ वि० दुःखातिशयात्पुनराह-रामेत्यादि । शोकार्तगतित्वाद्वयस्यलाच खयिपरिदेवनं ॥२६॥ ति० अवक्तव्यमपिव यस्यइतिकृखाविस्रब्धः विश्वस्तः । वदामि । क्षीणंकरोति ॥ २८ ॥ रामानु० अत्रपुनश्शब्दोऽध्याहर्तव्यः । एतावदुक्खा हरतेि वचनं “ रामशोकाभिभूतोऽहं इत्यारभ्य “ मनोहरतिनित्यश ' इत्येतदन्तंवचनजातंपुनरुक्त्वा ॥ २९ ॥ स० अवरोपितः अपहृताधिकारः । परुषाणि निष्ठुरवचांसि । संश्राव्य श्रावयिखा । निर्धतोस्मि ॥ ३२ ॥ रामानु० बन्धनेषु बध्यतेऽस्मिन्निति बन्धनंकारगारं ॥ ३३ ॥ रामानु० परमकारुणिकंखामपि ॥ ति० भये यत्किंचिद्रयप्राप्तौ । बिभ्यति सर्वतएवेतिशेषः ॥३५॥ शि० सः मद्वधविषयकयन्नवान् । अतएवरिपुः । वाली अस्तीतिशेषः ॥ ३८ ॥ रामानु० सख्यकरणादिना लब्धमपिसुखा दिकंनलब्धप्रायमितिभावः ॥ ति० यद्यपिभ्रातृनाशोदुःखाय । तथाप्यनन्तरं संप्रतिविद्यमानंमेदुःखं तद्विनाशेएवप्रमृष्ठस्यात् । [पा० 1 १ घ. वानराधिपः. २ घ. शोकाभितप्तोहं . ३ क. ख. ड.-ज. अ. साक्षिकः. ४ क. ग. च. ज. व्य . प्राणे:प्रियतमः. ५ क. ग. ड .-ट. सल्येनचशपाम्यहं. ख. घ. सल्येनापिशपाम्यहं. ६ ख .-ट. विस्रब्धः. ७ ड. छ.-ट तन्मे. ८ क. ख. दहति. ९ ग. ड. छ.-ट. बाष्पदूषितया. १० ख. नचशक्तोऽभिभाषितुं. ११ क. ख. ग. पुनरब्रवीत्। ड.-ट. पुनरूचिवान्. १२ क. ग. बहवः. १३ घ. सदोद्यताः. १४ झ. चास्थिते. १५ क. ड. छ. ज. झ. ट. मेराम १६ ख, बहुविस्तरैः, १७ छ. झ. ट, तद्विनाशेपि. ड. च. ज. ल. तद्विनाशेन, १८ ज. अ. दनन्तकं