पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् ॥ लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १० ॥ ततो रामं स्थितं दृष्टा लक्ष्मणं च महाबलम् ॥ सुग्रीवः सर्वेतश्चक्षुर्वने लोलमपातयत् ॥ ११ ॥ स ददर्श ततः सालमविदूरे हरीश्वरः ॥ सुपुष्पमीषेत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ १२ ॥ तस्यैकां पर्णबहुलां भङ शाखां सुपुष्पिताम् ॥ सॉलस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥१३॥ तावासीनौ ततो दृष्ट्रा हनूमानपि लक्ष्मणम् ।। सालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ १४ ।। सुखोपविष्टं रॉमं तु प्रसन्नमुदधिं यथा ।। फैलपुष्पसमाकीर्णे तस्मिन्गिरिवरोत्तमे ॥ १५ ॥ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा । उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ १६ ॥ अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।। ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ १७ ॥ सोहं त्रस्तो भये मस्रो वैसाम्युद्धान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ १८ ॥ वालिनो मे भयार्तस्य सर्वलोकाभयंकर । ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ १९ ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः । प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ।। २० । उपकारफलं मित्रमपकारोरिलक्षणम् । अद्वैव तं हनिष्यामि तव भार्यापहारिणम् ।। २१ ।। इमे हि मे मैहावेगाः पत्रिणस्तिग्मतेजसः ॥ कार्तिकेयवनोद्भताः शरा हेमविभूषिताः ।। २२ ।। कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ॥ सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव ॥ २३ ॥ भ्रातृसंज्ञममित्रं ते वॉलिनं कृतकिल्बिषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ २४ ॥ आवाभ्यामेवं वर्तितव्यमितिव्यवस्थाद्योत्यते ॥ ९ ॥ | गम्भीरमित्यर्थः ।। १५-१८ ।॥ हे सर्वलोकाभयं लक्ष्म्या कान्त्या वासवस्येव स्थितस्य लक्ष्मणस्याग्रत | कर । वालिनः सकाशात् भयार्तस्य मे ममापि अत्य इतिसंबन्धः । अनेनोक्तार्थे लक्ष्मणानुमतिद्योतिता | न्तभाग्यहीनस्यापि । प्रसादं कर्तुमर्हसि ।। १९ ।। ॥ १० ॥ स्थितं भूषणग्रहणकालात्प्रभृतितिष्ठन्तमि-| प्रहसन्निव पूर्वमेव प्रतिज्ञातेपि चापलातिशयात्पुन त्यर्थः । लोलंचक्षुरपातयदिति । समीचीनशाखाला-|प्रार्थयत इति मन्दस्मितवानित्यर्थः । २० । अरि भाथै सर्वत्रोन्मेषयामासेत्यर्थः ।। ११ । ईषत्पत्राढ्य-| लक्षणमित्यनन्तरं अत इत्युपस्कायै ॥ २१ ॥ पत्रिण मिति पलवप्रचुरमित्यर्थः ।। १२ । पर्णबहुलां पल्लव-| प्रशस्तपत्रिणः । तिग्मतेजसः क्रूरतेजसः । कार्तिके बहुलां ॥ १३ ॥ विनीतं । एकासने स्थितिमनङ्गीकु-| यवनोद्भताः शरवणोद्भताः । कङ्कपत्रप्रतिच्छन्ना र्वन्तमित्यर्थः । उपवेशयत् उपावेशयत् ॥ १४ ॥ | इति पत्रेिण इत्युक्तं विशेष्यते । महेन्द्रपदेनाशनेस्त सुखोपविष्टमित्यादिश्लोकद्वयमेकान्वयं । द्वितीयराम- | त्सन्निहितत्वातिशय उच्यते । इमे मे शराः महावे पद्मभिरामार्थकं प्रसन्नमुदधिं यथा तद्वत्प्रसन्ने । । गत्वादिविशिष्टाहि । अतः एतैः शरैर्वालिनं विनिह रामानु० लक्ष्मणः तेजोविशेषेणवासवसदृशइत्यर्थः ॥ १० ॥ स० ततः परदिने । अतोनपौनरुक्तयं ॥ ११ ॥ रामानु० आस्तीर्येति । पुनरासनप्रदानकथनेनायंपरेद्युर्तृत्तान्तइत्यवगम्यते ॥ १३ ॥ शि० गिरिवरोत्तमे गिरिवरस्योत्तमप्रदेशे । रामं ददर्शतिशेषः ॥ १५ ॥ रामानु० अत्रद्वितीयोरामशब्दोऽभिरामवचनः । क्रियाविशेषणंवा ॥ १५-१६ ॥ स० अहमिल्या दिपुनःपुनर्वचनं खप्रमेयदाढ्र्याय ॥ ति० अहंविनिकृतइतिपूर्वदिवसोक्तार्थस्मारणं तदर्थस्यावश्यानुष्ठेयत्वाभिप्रायेण ॥ १८ ॥ रामानु० सर्वलोकाभयंकर अतएवममाप्यभयंकर । वालिनोभयार्तस्यमेप्रसादंकर्तुमर्हसि । सखित्वेनमह्यविशेषत:प्रसादःकर्त व्यइत्यभिप्रायः । स० आपिनोभावः आपित्वं प्राप्तिरित्यर्थः । मम भमतया आपित्वंयस्य तंप्रसादं । मे मत्संबन्धिनोवालिन इतिवा ॥ १९ ॥ शि० कार्तिकेयवनोद्भताः स्कन्दोत्पत्तिभूमिकाननप्रादुर्भूतकाण्डकाः । एतेनतेषामभेद्यत्वंबोधितं । तदुद्भतश राणामभेद्यत्वेनप्रसिद्धत्वात् ॥ २२ ॥ ति० भ्रातरं अमित्रमप्येकोदरजन्ममात्रेणतथाव्यवहृतं । पश्य द्वित्रैर्दिवसैरितिशेषः ॥२४॥ [पा०] १ ड.-झ. ट. प्रियदर्शनं. अ. प्रियदर्शनः. २ क. च. ज. अ. त्पर्णाढ्यं. ३ ड ट. शाखांभ ४ क.-ट. रामस्यास्तीर्य. ५ च. ज. रामंतं. ६ ग. छ. झ. ट. सालपुष्पावसंकीर्णे. ७ क. ग.-ट. श्लक्ष्णयाशुभयागिरा ८ ग. चवराम्येव. ९ क. ग. ड. च. छ. झ. अ. ट, वनेसंभ्रान्तचेतनः. १० ख. वानरोत्तमं. ११ डः -ट. वधिष्यामि १२ च. झ. ट. महाभाग, १३ ड, ज. अ. इवपन्नगाः, १४ ड ट. वालिसंज्ञ. १५ ड ट. भ्रातरं ।