पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य । कृतं स मेने हरिवीरमुख्यस्तदा खकार्य हृदयेन विद्वान् ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तमः सर्गः ।। ७ ।। ३५ अष्टमः सर्गः ८ ॥ रामेण सहैकशाखाऽसनगतेनसुग्रीवेण रामंप्रति स्वस्मिन्वालिकृतापकारनिवेदनपूर्वकमभययाचना तथा रामेण वालिवधप्रतिज्ञाने विस्तरेणभार्याहरणादिरूपवाल्यपकारनिवेदनेन तद्वधप्रार्थना ॥ २ ॥ रामेण सुग्रीवंप्रति वालिनासह तादृशविरोधकारणप्रश्नः ॥ ३ ॥ सुग्रीवेण तंप्रति तत्कथनोपक्रमः ॥ ४ ॥ परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ।। लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। १ ।। सर्वथाऽहमनुग्राह्यो देवतानामसंशयः । उपपन्नगुणोपेतः सख्खा यस्य भवान्मम ।। २ ।। शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ ॥ सुरराज्यमपि प्रामुं स्वराज्यं किं पुनः प्रभो ।। ३ ।। सोहं सभाज्यौ बन्धूनां सुहृदां चैव राघव । यस्यान्निसाक्षिकै मित्रं लब्धं राघववंशजम् ॥ ४ ।। अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ॥ नतु वतुं समर्थोऽहं खैयमात्मगतान्गुणान् ॥ ५ ॥ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिधैर्यमात्मवतामिव ।। ६ ।। रजतं वा सुवर्ण वा वैस्राण्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ७ ॥ आढ्यो वाऽपि दरिद्रो वा दुःखितः सुखितोपि वा। निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥८ ।। धनत्यागः सुखत्यागो देहत्यागोपि वा पुनः । वयस्यार्थे प्रवर्तन्ते खेहं दृष्टा तथाविधम् ।। ९ ।। पृक्तौ एकान्ते रहसि संयुक्तौ एकान्तंनियतं यथा- | ऽभवं । यस्य मे भवान् सखाऽऽसीत् । कीदृशः सखा। तथा संयुक्तौवा । प्रभाषतां । व्यत्ययेन परस्मैपद-| उपपन्नगुणोपेतः राजयोग्यशौर्यवीर्यादिसर्वगुणोप मडभावश्च ।। २४-२५ । इति श्रीगोविन्दराजवि-| पन्नः ।। चतुश्चत्वारिंशत् २ । शक्यमित्यादि ॥ ३ ॥ रचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि-|सभाज्यः पूज्यः ।। ४-५ । भूयिष्ठं अतिशयेन । न्धाकाण्डव्याख्यान्न सप्तमः सर्गः ।। ७ ।। आत्मवतां आत्मज्ञानिनां ।। ६ । साधूनां मित्राणां । साधवो मित्राणि ॥ ७-८ ।तथाविधं स्वरुन्नेहस अथ सुग्रीवस्य स्वशोकमूलविज्ञापनमष्टमे–परि- | दृशं रुन्नेहंदृष्टास्थितस्य वयस्यस्य वयस्यार्थे धनत्यागा तुष्ट इत्यादि । १ । देवतानामनुग्राह्यः दयनीयो-| दय:प्रवर्तन्तइतियोजना । अनया सुग्रीववचनभङ्गया वालिनंवधिष्यामीतिवाक्यं ॥ २१ ॥ ती० खकार्य वालिवधरूपकायें ॥ सर्गश्रुतिफलमुत्तंस्कान्दे–“रामसुग्रीवसँछापश्रुत्वा दुःखाद्विमुच्यते ?' इति ॥ २५ ॥ इतिसप्तमःसर्गः ॥ ७ ॥ ति० तेनवाक्येन अनृतंनोक्तपूर्वमेइत्यादिवाक्येन । स० तुष्टं तोषः । भावेक्तः । परि उपरतं तुष्टयस्यसपरितुष्टः । तुरप्यर्थे । तादृशोपि तेनरामेणवाक्येनहर्षितः । “ परिस्यात्सर्वतोभावइत्यारभ्य-दोषाख्यानेप्युपरमेव्याप्तौनिवसनेपिच ।” इति िवश्व ॥ १ ॥ शि० उपपन्नः खाभाविकसकलसंपत्तिविशिष्टः । गुणोपेतः सकलसदुणयुक्त ति० अनुरूपः योग्य ज्ञास्यसे आनुरूप्यमितिशेषः । नतुवतुंसमर्थः । “ आत्मप्रशंसामरणं ” इतिन्यायात् ॥ ५ ॥ ती० महात्मनां विमलान्तःकर णानां । आत्मवतां प्रशस्तबुद्धीनां । स० कृतात्मनां शिक्षितमनस्कानां ॥ ६ ॥ ती० अविभक्तानि स्वेनतुल्यानि ॥ ७ । [ पा० ] १ ख. ड. छ. झ. ज. ट. हरिर्तृपाणामधिपस्य २ ड. च. छ. झ. अ. ट. हर्षित ३ क. ग. ड. च. छ। झ. . ट. स्याग्रजंशूरमिदं. ज. स्याग्रतस्तत्त्वमिदं. ४ ड. च. छ. झ. ट. देवतानांनसंशयः. ५ छ. झ. ट. किमुतप्रभो । ६ छ. झ. खयि आत्मगतान्, ७ छ. झ. मात्मवतांवरा. ८ ड. च. झ. ट. शुभान्याभरणानिच. ९ ड.–आ. निर्दोषश्चस दोषश्च. क. ग, निर्दोषश्चाक्षमश्चैव. १० ड. च. छ. झ. अ. ट. देशत्यागोपिवाऽनघ