पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । एष मे राम शोकान्तः शोकार्तेन निवेदितः।। दुःखितः सुखितो वाऽपिसख्युर्नित्यं सखा गतिः॥४०॥ श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत् ॥ किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ ४१ ॥ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर ॥ ऑनन्तर्य विधास्यामि संप्रधार्य बलाबलम् ।। ४२ ।। बेलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् । वैर्तते हृदयोत्कम्पी प्रावृङ्गेग इवाम्भसः ॥ ४३ ॥ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ।। ष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ।। ४४ ॥ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ॥ प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ।। ४५ ।। ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे । वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ ४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टमः सर्गः ॥ ८ ॥ १ घ नवमः सगः ॥ ९ ॥ [ किष्किन्धाकाण्डम् ४ दुन्दुभेरग्रजेन मायाविनाभ्रामयसुतेन स्त्रीनिमित्तकवैरादर्धरात्रेकिष्किन्धामेत्य युद्धाय वालिनःसमाह्वानम् ॥ १ ॥ किष्किन्धातो निर्गतयोर्वालिसुग्रीवयोरवलोकनेन भयादुहांप्रविष्टमायाविनि वालिना सुग्रीवंप्रति स्वागमनावधि गुहामुखे ऽवस्थाननियोजनपूर्वकमसुरवधाय गुहाप्रवेशः ॥ २ ॥ वत्सरान्तं वाल्यागमनप्रतीक्षया गुहाद्वारितिष्ठता तावद्वधि तदाग मनमपश्यता पश्यताच गुहामुखात्सफेनरुधिरधारानिस्सरणमुपशण्वताचासुरकण्ठकोलाहलं सुग्रीवेण वालिनोनिर्धननि धरणेन महत्याशिलया बिलद्वारपिधानेन तसै जलदानपूर्वकं किष्किन्धाप्रवेशः ॥ ३ ॥ बलान्मत्रिभीराज्येऽभिषेचितेन सुग्रीवेण रिपुहननपूर्वकं प्रत्यागतवतः कोपाद्भत्र्सयतोवालिनःप्रसादनाय तदभिवादनम् ॥ ४ ॥ [श्रयैतां राम यद्वत्तमादितःप्रभृति त्वया । यथा वैरं समुद्भदूतं यथा चाहं निराकृतः ] ॥ १ ॥ तद्विनाशाद्नन्तरं मे दुःखं प्रनष्टं स्यात् । मेसुखं मे-| वेगः प्रावृद्वेगः ।। ४३ । वालिवैरस्वल्पत्व आह जीवितं चैव तद्विनाशनिबन्धनमित्येषसङ्गेपइत्यन्वयः | ह्यष्ट इति । हृष्टइत्यनेन वालिहननानन्तरं शोकं ॥ ३८-४१ ॥ तव वैरस्य कारणं श्रुत्वा बलाबलं | माकुर्वित्यर्थः । क्रमेण तत्काले वक्ष्यत इत्यत्राह संप्रधार्य वैरकारणं वा वैरं वा बलवदिति विचार्य । | सृष्ट इति । यदा बाणो विसृष्टस्तदैव रिपुर्नष्ट इत्यवे आनन्तर्यम् अनन्तरम् । स्वार्थे घ्यञ् । तव सुखं | हीत्यर्थः ॥४-४५॥ लक्ष्मणाग्रज इति निमित्तस विधास्यामि । स्वल्पापराधेप्रबलवैरंतेनकृतंचेत्तमयैव | प्तमी । तन्निमित्तमित्यर्थः ।। ४६ । श्रीगोविन्दराज हत्वा तवसुखंविधास्यामि । अनल्पापराधेस्वल्पवैरंचे-| विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने त्समाधानमुखेन सुखं विधास्यामीतिभाव ॥ ४२ ॥ | किष्किन्धाकाण्डव्याख्याने अष्टमः सर्गः ।। ८ ।। अपराधस्वल्पत्वपक्ष आह-बलवानिति । प्रावृषि अपिरेवार्थे । तदेवाह-सुखमिति ॥ ३९ ॥ स० वैरं उभयोरितिशेषः ॥४१॥ रामानु० संप्रधार्य बलाबलंगुणदोषौविचा । आनन्तर्य अनन्तरप्राप्तकर्म । तवसुखंयथाभवतितथा विधास्यामिहि विधास्याम्येव । गर्हितमगर्हितंवा तवाभिमतंकरिष्या म्येवेत्यर्थः । ति० तवतेनवैरस्यकारणंध्रुखा युवयोर्बलाबलंचश्रुखा आनन्तर्यात् तदनन्तरोत्पन्नविमशत् । संप्रधार्य निश्चित्य हि निश्चयेन । तवसुखं त्वत्सुखसाधनंवालिवधं । विधास्यामि ॥ ४२ ॥ शि० अवमानितंश्रुत्वेत्यनेन तदपराधाभावेतंनहन्तास्मीति व्यञ्जितं । दारोप्यते आरोपयिष्यामि । सृष्टः विसृष्टः । रिपुर्निरस्तश्च । समुच्चयालङ्कारः व्यङ्गयातिशयोक्तिश्च तेनरामस्यमर्यादापालकत्वंव्यक्तं । अमर्षवर्धतइत्यनेन कोपोद्रममन्तरावधस्याशक्यत्वंसूचितं ॥ ४३ ॥ ति० याव ४४ ॥ स० विरसस्यभाव वैरस्यं तत्कारणं वैरस्यत्कारणंतदितिवा ॥ ४६ ॥ इत्यष्टमः सर्गः ॥ ८ ॥ [ पा०] एषरामसशोकान्तः. ख. ग. एषमेरामशोकान्निः. २ क. ग. घ. दुःखितोऽदुःखितो. ३ क. ग. डः छ-ट. श्रुत्वैतचवचो. ४ ड. ख. छ.-ट. आनन्तर्याद्विधास्यामि. ५ बलवान्वै. ६ क. घ.-ट. वर्धते. ज, अ. सृष्टवेद्धि. ८ ख. तस्मादाख्यातुं. ९ अयंश्लोकः घ. पाठे दृश्यते ७ क