पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । संत्यं ते प्रतिजानामि त्यज शोकमरिन्दम । करिष्यामि तथा यत्रं यथा प्राप्यसि मैथिलीम् ॥३॥ रावणं सगणं हत्वा परितोष्यात्मपौरुषम् । तथाऽसि कर्ता नचिराद्यथा ग्रीतो भविष्यसि ॥ ४ ॥ अलं वैकब्यमालम्ब्य धैर्यमात्मगतं सर । त्वद्विधानामसदृशमीदृशं विद्धिं लाघवम् ॥ ५ ॥ ३३ देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपते- | पश्चात्तारया ज्ञातवानिति किंन विकल्प्यतइतिचेन्न । वर्वासः सहस्राक्षसमद्युतेः ? इति । तत्र हि रावणस्य |तारादर्शनात्प्रभृति कामपरवशेन सुग्रीवेण तारया निलयसामथ्र्यपराक्रमाः सुग्रीवेण स्पष्टमवगता इति | सह रामकार्यपर्यालोचनाप्रसत्तेः । गम्यते । सत्यं । तथापि स्वकार्ये प्रथमं प्रवर्तयितुमे- | सर्वथा नजानीयात् तदा सीताक्रोशादिना स्फुटमव वमुक्तवान्सुग्रीवः । अतएव “ बूहि सुग्रीव कं देशं गतांदिशंवदेव । यच कैश्चिदुक्तं । निलयं नजाना ह्रियन्ती लक्षिता त्वया ? इत्यस्यापि प्रतिवचनंनोक्त- |मीत्यस्य इदानींतद्वस्थानदेशं नजानामीत्यर्थइति । वान् । कथंगमनदेशमपिन जानीयात् । य एवमाह तन्न । सर्वात्मना रावणवृत्तान्तमपरिज्ञायकेियद्पित ह्रियमाणा मया दृष्टा' इति । न चैवमादावेव मित्र- | त्स्वरूपज्ञानं भवत्वितिात्पर्येण क वावसति तद्रक्ष द्रोहः कृतःस्यादिति वाच्यं । दूरदर्शिना सुग्रीवेणैवं | इतिपृष्टवन्तंप्रतिज्ञातांशमात्रमप्यनुक्त्वा इदानींतद् मनसि कृतं । यदि मया ‘रावणवृत्तान्तो मया ज्ञात' |वस्थानभूमेिं न जानामीत्युत्तरस्य छलल्वापत्तेः । इत्युक्तः स्यात् । तदातिव्यसनी रामोयं सीतान्वेषणे | तद्वासमात्रज्ञानेतद्भञ्जनेसस्वयमेवेहागमिष्यतीतिहेि प्रथमं मां प्रवर्तयेत् । तचायुक्तं । वानराणां वालिवशं- |रामाभिप्रायः । किंच इदानीं निलयापरिज्ञानेपि वद्त्वेनास्मद्धीनत्वाभावात् । कथंचित्केषांचिद्वशी- | सामथ्र्यपराक्रमौवा वक्तव्यौ स्यातां । इतरदिशः करणेपि रावणेनकृतसख्यो वाली चास्मन्मनोरथा- | प्रतेिवानराणांप्रेषणं तान्प्रति –“रावण:सहवैदेह्यामा नुरूपां प्रवृत्तिं कथंसहेत । तथा चोभयकार्यभङ्ग |र्गितव्यस्ततस्ततः ?' इतिवचनंच बहुकालविलम्बेन इत्यज्ञानमभिनीतवान्सुमति:सुग्रीवः । न चैवंसति | यत्रकुत्रापि सीतां स्थापयेत्तिष्ठद्वेतिसंगच्छते । एतेने वानरप्रेषणकालेिकसुग्रीववचनेन कथमिव रामोनाश-|दमपिनिरस्तं । सर्वथा सर्वप्रकारेणापितन्निलयंनजाः ङ्कतेति वाच्यं । तारोक्तलक्ष्मणवचनश्रवणेनरामस्यन |नामीतिविशिष्टाभावोर्थः । तथाचाग्रे केनचित्प्रकारेण शङ्कावकाशः । पूर्वमयंनजानाति पश्चात्तारावचनै- | तन्निलयज्ञानाविरोधइति । वानरान्प्रति यावन्मात्र ज्ञतवानितिरामस्यापिप्रतिपत्तिर्भवेत् । । एवं ह्याह |मुच्यतेतावत आदावपिवक्तव्यत्वात् । यदपि केनचि लक्ष्मणंप्रतिारा * शतकोटिसहस्राणि लङ्कायांकेि- | दुन्नीतं । संवत्सरपर्यन्तं सीतादु:खकरणाभावे राव लराक्षसाः । अयुतानिचषदत्रिंशत्सहस्राणि शतानि | पणकृतशिवपूजाफलं नभवेदितिदैवप्रतिबन्धवशात्त च । अहत्वा तांश्च दुर्धर्षात्राक्षसान्कामरूपिणः । दानीं सुग्रीवस्याज्ञानमिति । ततुच्छं । दृष्टे संभवत्य नशक्योरावणोहन्तुं येनसामैथिली हृता ? इत्यादि । | दृष्टकल्पनाया अन्याय्यत्वात् । सम्यक्च परदारध किंच कथंवालोकालोकपर्यन्तं पर्यटतस्तद्परिज्ञानं । |र्षणं शिवपूजाफलमिति तस्माद्यथोक्तएवाथेग्राह्य अतएवहेि रामबलपरीक्षासमये दुन्दुभ्यादिधर्षणक- |।। २-३ । सगणं सपरिवारं । रावणं हत्वा भवन्तं थनप्रसङ्गेश्वक्तव्यमपिरावणजयवृत्तान्तं नोक्तवान् । | परितोष्य आत्मपौरुषं तथाकर्तास्मि । यथा प्रीतोभ नन्वेवमिदानीं परमार्थतो न विजानातिसुग्रीवः । विष्यसीतिसंबन्धः ।। ४ । वैकुब्यं दैन्यं ।। ५ ।। कालिकसुग्रीववचसानविरोधः । शि० दौष्कुलेयस्येति । तत्कुलस्यदुष्कुलत्वंतुतन्मातूराक्षसीत्वेन । आकुलं चञ्चलचित्तत्वं तत्का रणंचेत्यर्थः ॥ २ ॥ ति० यद्यप्येतावज्जानामि तथापितदुपवर्णनंनिष्फलं । तावन्मात्रज्ञानेपितद्वधासंभवात् । कचिदुतेस्थिति संभवात् । एतावत्ववगम्यतामित्याह-सत्यंत्विति । ति० परितोष्यं भवतःपरितोषार्ह । आत्मनः सपरिवारस्यमम पौरुषं । अवलंब्येतिशेषः । स० अपरितोष्यं आत्मपौरुषंयस्यतंरावणं ॥ शि० आत्मपौरुषं सेनामित्यर्थः । परितोष्य संतोष्य ॥ ४ ॥ [ पा० ] १ क. ग. ड.-ट, सत्यंतु. २ क. ग. ड, च. झ. ज. ट. खद्विधानांनसदृशं ३ क बुद्धिलाघवं ड. छ