पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । ८/एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ॥ नाहं जानामि केयूरे नाहं जानामि कुण्डले । नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ २२ ॥ ततंः स राघवो दीनः सुग्रीवमिदमब्रवीत् ।। २३ ॥ बूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ।। रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥ २४ ॥ क वा वसति तद्रक्षेो महद्यसनदं मम । यैन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ।। २५ ।। हरता मैथिलीं येन मां च रोषयता भृशम् । आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ २६ ॥ मम दैयिततरा हृता वनन्ताद्रजनिचरेण विमथ्य येन सा । कथय मम रिपुं त्वैमद्य वै एवगपते यमसादनं नयामि ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठः सर्गः ।। ६ ।। सप्तमः सर्गः ॥ ७ । [ किष्किन्धाकाण्डम् ४ सुग्रीवेण रामंप्रति स्वस्यरावणकुलनिलयाद्यपरिज्ञाननिवेदनपूर्वकं सीतान्वेषणप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥ सुग्रीव समाश्वासनविगतशोकेनरामेण सुग्रीवप्रशंसनपूर्वकं सशपथं वालिवधप्रतिज्ञानम् ॥ २ ॥ एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः । अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्दः ॥ १ ॥ न जाने निलयं तस्य सर्वथा पापरक्षसः ॥ सामथ्र्य विक्रमं वैऽपि दौष्कुलेयस्य वै कुलम् ॥ २ ॥ उत्सृष्टत्वात् तथारूपं अविकलरूपं दृश्यते ।। २१– | सप्तमे-एवमुक्त इत्यादि । बाष्पगद्द: रामबाष्प २३ । कं देशं कां दिशं प्रति । हियन्ती ह्रियमाणे- | दर्शनेन स्वयमपि बाष्पगद्वदः । एकं दुःखं सुखं च त्यर्थः । प्राणैः प्राणेभ्यः ॥२४॥ अपावृतं उद्धाटितं येन | नावेित्यस्य प्रथमोदाहरणमिदं ।। १ । दौष्कुलयस्य । तत्क वसतीत्यन्व ।। २५-२६ ॥ ममेति विषमवृ-|दुष्कुले भवोदौष्कुलेय । “दुष्कुलाढूकू ? ' इति ढक् । तं ।। २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- | तस्यपापरक्षसः परदारापहरणरूपपापकृतो राक्षसस्य। मायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्या- | निलयं वासस्थानं । सामथ्र्य शक्तिं । विक्रमं वा । रख्यानं षष्ठः सर्गः ॥ ६ ॥ । सर्वथा न जाने । किंचिदपि नजानामीत्यर्थः । नन्विदं वक्ष्यमाणेन विरुध्यते । वक्ष्यति वानरप्रेष एवमाभरणदर्शनव्याजेन चेतनस्य यादृच्छिकप्रा-| णावसरे –“ द्वीपस्तस्यापरे पारे शतयोजनमायत : । सङ्गिकसुकृतदर्शनेन तलाभत्वरा भगवत उच्यते | अगम्यो मानुषेर्देवैस्तं मार्गध्वं समन्ततः ।। सहि तिo नाहमिति ऊध्र्वदृष्टयापरस्त्रीत्वेनकदाप्यदर्शनादितिभावः ॥ २२ ॥ ती० कंदेशं अत्यन्तसंयोगेद्वितीया । कस्मिन्देशेल क्षितेत्यर्थः ॥ ति७ प्राणप्रिया प्राणेभ्योपीष्टा । प्राणसंबन्धस्यतदधीनत्वादितिभावः ॥ २४ ॥ ति० यन्निमित्तं प्रियापहारि स० महदितिभिन्न ॥ २५ रामानु० अस्मिन्सर्गान्तेममदयिततरेत्ययंश्लोकोबहुषुकोशेषुनदृश्यते ॥ २७ इति षष्ठःसर्गः ॥ ६ ॥ ति० नजानइति । सर्वप्रकारेणनजाने किंचिज्ज्ञानामीत्यर्थः । उत्तरत्रसीतान्वेषाणार्थहनुमदादिवानरप्रेषणसमये “सहिंदेश तुवध्यस्यरावणस्यदुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः” इतिवचनेनरावणावासस्यसुग्रीवावगतत्वप्रतीतेरेवंव्याख्या तं ॥ ति० पापरक्षसः पापंकृतवतोरक्षसः । निलयं निलयस्थानं गुप्तवासस्थानं । सर्वथानजाने ।. नहीदृशंपापंकर्मकृत्वाराजधा न्यांवतुमर्हतीतिभावः । सामथ्र्य शौर्यादि । विक्रमं विशेषेणक्रामतिपादविक्षेपंकरोतियत्रतद्वासनगरं । दौष्कुलेयस्येत्यनेन रक्षः कुलजत्वंध्वनितं । एवेतिशेषः । वाशब्दस्त्वर्थे । अतएवलङ्काद्वीपंनिर्दिश्य “ सहिदेशस्तुवध्यस्य-'इतिहनुमदादिप्रेषण तज्जाने [ पा०] १ झ. ट. ततस्तुराघवोवाक्यं. २ छ. झ. अ. प्राणप्रियाहृता. ख. ग. ड. ट. प्राणप्रियाप्रिया. ३ ड. च. ज म. , ४ छ. झ. ट. धुवं. ५ छ, झ. ट. . ६ ग. घ. छ. झ. वनाद्रजनिचरेण. ७ क यन्निमित्तमिमान्सर्वान्दयिततमा छु, झ. ट. तमद्यवै. ८ क -ट. यमसंनिधिं. ९ ख, वाष्पगद्वदं. १० ज. चापि. ११ छ. वैकुलं