पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले । अहमानीय दास्यामि भार्यामरिंदम ॥ ६ ॥ तव इदं तथ्यं मम वचस्त्वमवेहि च राघव ॥ न शक्या सा जरयितुमपि सेन्दैः सुरासुरैः ।। ७ ।। तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥ ८ ॥ त्यज शोकं महाबाहो तां कान्तामानयामि ते । अनुमानातु जानामि मैथिली सा न संशयः ॥९॥ हियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।। क्रोशन्ती रामरामेति लक्ष्मणेति च विखरम् ।। स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ १० ॥ आत्मना पञ्चमं मां हि दृष्टा शैलतटे स्थितम् ॥ उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥११॥ तान्यस्माभिगृहीतानि निहितानि च राघव ॥ आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ।। १२ ।। तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् । आनयस्व सखे शीघ्र किमर्थ विलम्बसे ॥ १३ ॥ एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् । प्रविवेश ततः शीघ्र राघवप्रियकाम्यया ॥ १४ ॥ उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ॥ इदं पश्येति रामाय दर्शयामास वानरः ॥ १५ ॥ ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ॥ अभवद्वाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ १६ ॥ सीतालेहप्रवृत्तेन स तु बाष्पेण दूषितः ॥ हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ ॥ १७ ॥ हृदि कृत्वा तु बहुशस्तमलंकारमुत्तमम् । निशश्वास भृशं सपों बिलस्थ इव रोषितः ।। १८ ।। अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ॥ परिदेवयितुं दीनं रामः समुपचक्रमे ।। १९ ।। पश्य लक्ष्मण वैदेह्याँ संत्यक्तं हियमाणया । उत्तरीयमिदं भूमौ शरीरादूषणानि च ।। २० ।। शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया । उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ २१ ॥ त्यक्ष्यसि । नष्टां मधुकैटभापहृतां । वेदश्रुतीं श्रूयतइति | प्रत्यभिज्ञातुं स्मर्तु । उत्तरीयमाभर श्रुतिः शब्दः । वेदरूपश्रुतीमिव वेदगिरमिव । दीर्घ | णानि च उत्तरीयबद्धानीत्यर्थ ।। १५-१७ ।। आर्षः ।। ५ । वर्तन्तीं वर्तमानां ॥ ६ ॥ जरयितुं | अलंकारमिति जात्येकवचनं । रोषितः संजातरो आत्मसात्कर्तु । विषकृतं विषेण पकम् ।। ७ -८ ।॥ |षः ॥ १८ ॥ परिदेवयितुं प्रलपितुं । दीनमिति अनुमानात् योग्यतया । या दृष्टा सा मैथिली न | क्रियाविशेषणं ।। १९ । । शरीरात् अपनीयेति संशयः । अनुमानात्तजानामीत्यस्यैव विवरणमिद्-|शेषः ।। २० । अत्र शाद्वलशब्देन हरिततृणान्युच्य म् ।। ९- १० ॥ आत्मना मया पञ्चमम् ।। ११ । । न्ते । स्वार्थे वलजार्षः । तद्वत्यां भूमौ मृदुस्थले ति० देवस्य धर्मस्य ब्रह्मणश्च ज्ञानसाधनभूताश्रुतिःत्रयी तामिव ॥ ५ ॥ शि० ननुतस्याःस्थितिरेवनविज्ञायते इतिकथमानेष्यसी त्यत आह-रसातलइति ॥ ६ ॥ शि० जरयितुं गोपयितुमित्यर्थः ।॥ ७ ॥ क्षि० विषकृतं विषमिश्रितं ॥ शि० भार्या भार्याहरणं ॥ ८ ॥ रामानु० मैथिलीलयत्र इतिकरणंद्रष्टव्यं । ति० यादृष्टासामैथिलीत्यनुमानात् त्वद्भार्यात्वानुमापकाद्रामेल्या क्रोशालिङ्गात् जानामीत्यन्वयः । शि० अनुमानप्रकारस्तु-इयंनैतत्संबन्धिनी एतत्स्पर्शभीतत्वात् चण्डालस्पर्शभीतब्राह्मणवत् । इयंसीता निरन्तरंराममनस्कत्वातूयत्रैवंतत्रैवं । इयंराममनस्का असकृत्तत्प्रार्थनाबोधकशब्दवत्वात् शंभुवदिति ॥ ९ ॥ वि० आत्मनापञ्चमं मन्त्रिचतुष्टयसहितंमामित्यर्थ । स० आत्मनाखेनपञ्चमंपञ्चलखसंख्यापूरकंमांदृष्टेत्यनेन इतरेषांदर्शनकर्मत्वाभावे अस्यपञ्चखसंख्यापूरकखमेवनभवतीतिभाव ११ ॥ ती० निहितानि निगूढानि विधिवद्रक्षितानीत्यर्थः । ति० आनयि ध्यामि आनेष्यामि । दृष्टेत्यत्र प्रमाणप्रदर्शनमिदं ॥ १२ ॥ ति० गहनां दुष्प्रवेशां ॥ १४ ॥ ति० हाप्रियेतीलयत्रसंधिरार्षः । स० हाप्रिये तिरुदन्नितिच्छेदः । इतिशब्दोऽध्याहार्यः । प्रियेतिलक्ष्मणसंबोधनंवा । शि० बाष्पेणदूषितः व्याप्तः ॥ १७ ॥ ति० हृदीति प्रियासंबन्धेनप्रीत्यतिशयात् ॥ १ [ पा०] १ क. ग. च. जरयितुंसेन्दैरपि. २ ज. कान्तांतां. ३ छ. झ. ट. रौद्रकर्मणा. ४ ख. वधूरिव. ५ छ. झ. ट शैलतले. ६ ड. ज. अ. प्रियदर्शनं. ७ क. खंविलंबसे. ८ ज. प्रतिकाम्यया. ९ ड. गृहीत्वास. १० झ. ट. सतान्याभरणानिच ११ क• छ. झ. ट. वाससुतु. १२ छ.-ट, कृलास, १३ इ.-ट, प्रेक्ष्य. १४ ख. संत्यक्तवैदेह्या