पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ श्रीमद्वाल्मीकिरामायणम् । पञ्चमः सर्गः ॥ ५ ॥ [ किष्किन्धाकाण्डम् ४ हनुमता मलयस्थंसुग्रीवमेत्य स्वेनराघवयोः ऋत्श्यमूकप्रापणनिवेदनपूर्वकं सामस्त्येनराभवृत्तान्तनिवेदनम् ॥ १ ॥ सुग्रीवेण सहर्षमानुषवेषस्वीकारेण राममेत्य तंप्रति सप्रशंसनं स्वपाणिप्रसारणपूर्वकं मर्यादाबन्धाय तत्पाणिनास्वपाणिग्रह णप्रार्थना ॥ २ ॥ रामेण सुग्रीवपाणिग्रहणपूर्वकं तत्परिष्वङ्गः ॥ ३ ॥ रामसुग्रीवाभ्यामद्भिसाक्षिकं सख्यकरणम् ॥ ४ ॥ सुग्रीवेण स्ववृत्तान्तनिवेदनपूर्वकं वालिवर्धप्रार्थितेनरामेण तंप्रतितत्प्रतिज्ञानम् ॥ ५ ॥ ऋश्यमूकातु हनुमान्गत्वा तु मलयं गिरिम्। आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ १ ॥ अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः ।। लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ २ ॥ इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ॥ धर्मे निगदितश्चैव पितुर्निर्देशंपारगः ।। ३ ।। तैस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।। रावणेन हृता भार्या स त्वां शरणमागतः ।। ४ ।। राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ।। ५ ।। तपसा सत्यवाक्येन वसुधा येनै पालिता ।। स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ॥ ६ ॥ भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ॥ प्रतिगृह्यार्चयस्खैतौ पूजनीयतमावुभौ ॥ ७ ॥ श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ॥ भैयं च राघवाद्धोरं प्रजहौ विगतज्वरः ॥ ८ ॥ स कृत्वा मानुषं रूपं सुग्रीवः वगर्षभः ।। दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ९ ॥ भवान्धर्मविनीतश्च विक्रान्तः सैर्ववत्सलः ॥ आख्याता वायुपुत्रेण तत्त्वतो मे भवदुणाः ॥ १० ॥ तन्मैवैष सत्कारो लाभचैवोत्तमः प्रभो ॥ यत्वमिच्छसि सौहार्द वानरेण मया सह ।। ११ ।। रोचते यदि वा सख्यं बाहुरेष प्रसारितः ॥ गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा । १२॥ एततु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।। सै प्रहृष्टमना हँस्तं पीडयामास पाणिना ।। १३ ।। अथपापभीतस्यकर्मानुरूपंफलंदिशतोभगवतोपित्रस्त- | तत्रप्रतिष्ठाप्य सुग्रीवंतत्रानीतवानिति बोध्यम् ॥ १ ॥ आचार्यमुखाद्भगवदुणाञ्श्रुत्वा तदेकोपायनिष्ठासू अयं संप्राप्तः अयं रामः । रामः सत्यावक्रमः त्वच्छ च्यतेपञ्चमे-ऋश्यमूकात्वित्यादि । रामलक्ष्मणदर्श- | त्रुनिबर्हणक्ष्म इत्यर्थः ।। २ । निगदितः प्रसि नभीतःसुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्य- | द्वः ।। ३-८ । राघवं प्राप्येति शेषः ।। ९- ११ ।। मृश्यमूकपर्यन्तपर्वतं गतः । हनुमान् रामलक्ष्मणौ ! मर्यादा व्यवस्था ।। १२ । एतत्विति राम इति ति० अयंरामः मलयस्थसुग्रीवदृष्टिपथवार्तिलादेवंनिर्देशः । पुनराहादराद्रामोयमिति । शि० सत्यविक्रमः सत्याय सत्य परिपालनाय विक्रमः पादन्यासोयस्यस ॥ आरामः सर्वाभिरामदाता । अरामः अरं अतिप्रकाशं अमतिप्राष्ट्रोतिसः । अयंरामः अयं शापवशेनवालिनाप्रामुमशक्यंऋश्यमूकंसंप्राप्तः । श्लोकद्वयमेकान्वयि ॥ स० सत्यविक्रमः सति बलेसत्यपि अविक्रम इदानीमप्रदर्शितविक्रमः । भ्रात्रारामः भ्रातुः तवभ्रातुर्वालिनः आसम्यक् अरामोदुःखंयस्मात्सतथा संप्राप्तइत्यन्वयः ॥ २ ॥ स० धर्मे धर्मविषये । रामएवेतिनिगदितः लोकैः ॥ ति० धर्मे खसल्यपरिपालनरूपधर्मनिमित्तं । निगदितः प्रेरित पित्रेतिशेषः ॥ ३ ॥ ति० प्रगृह्य दर्शनाकाङ्किणोर्दर्शनंदखा । ती० प्रतिगृह्य प्रत्युद्भम्य ॥ ७ ॥ ती० वानरेण तिरश्चा । असमानेनेत्यर्थः ॥ ११ ॥ ति० धुवामर्यादा अनुछङ्कनीयोऽन्योन्यकार्यसंपादनविषयोनिश्चय । बध्यतां बुछद्याविचार्यप्रतिज्ञायतां [ पा० ] १ क.-ट. तंमलयं. २ च. हरिराजाय, ३ घ. शूरोयं. ४ ड.-ट. कारकः. ५ अयंश्लोकः झ. पाठे. तपसासत्यवाक्येनेतिश्लोकानन्तरंदृश्यते. ६ क. ग. रक्षसापहृता. ७ छ, झ. ट, तेन. ८ छ. झ. ट. रामोरण्यंसमागतः, क ९ च. ज-ट, प्रगृह्यचार्थयख. १० ख. स्वेमौ. ११ ड. छ. झ. ज. वानराधिप १२ भयंचराघवाद्धोरं. सकृत्वामानुषंरूपं. इत्यर्थद्वयं झ. पाठेनदृश्यते. क. ख. घ. ड. च. ज. ट. भयंस. १३ ग. ड च. ज अन. ट. वगाधिपः. १४ क. ग छ झ. ट. प्रीत्योवाचवच. १५ ग. छ. झ. ट. सुतपाः. क. सुनिय १६ ड. च. ज. छत्र सत्यविक्रमः, १७ च. तन्ममैवच. १८ डः ट. यदिमे, १९ क. डः ज. ल. ध्रुव• २० क. ड. छ ट. सुग्रीवस्य. २१ क. ख. घ, ड. छ, झ. ज. ट. संप्रहृष्ट. २२ क. ग. च. ज, पाणिं