पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ सं ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् । एवमुक्त्वा दनुः खर्ग भ्राजमानो गैतः सुखम्॥१५॥ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ १६ ॥ अहं चैवै हि रामश्च सुग्रीवं शरणं गतौ ॥ १७ ॥ एष दत्त्वा च वित्तानि प्य चानुत्तमं यशः ॥ लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥१८॥ पिंता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रः शैरण्यश्च सुग्रीवं शरणं गतः ॥ १९ ॥ सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा । गुरुर्मे राघवः सोयं सुग्रीवं शरणं गतः ॥ २० ॥ [इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्मे निगदितथैव पितृनिर्देशपालकः ॥ २१ ॥ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।। रावणेन हृता भार्या सुग्रीवं शरणं गतः ॥ २२ ॥ ] यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।। स रामो वानरेन्द्रस्य प्रसादमभिकाङ्कते ॥ २३ ॥ येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ॥ मानिताः सततं राज्ञा सदा दशरथेन वै ॥ २४ ॥ तस्यायं पूर्वजः पुत्रत्रिषु लोकेषु विश्रुतः ॥ सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ २५ ॥ शोकाभिभूते रामे तु शोकार्त शरणं गते । कर्तुमर्हति सुग्रीवः प्रसादं हैरियूथपः ॥ २६ ॥ एवं बुवाणं सौमित्रिं करुणं संश्रुलोचनम् । हनुमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २७ ॥ इत्याख्यातः ॥ १४-१५ ॥ ते तुभ्यं याथातथ्ये - | अग्रजः ।। २० -२२ ।॥ इमाः प्रजाःसततं प्रसीदेयुः नाख्यातं ।। १६ । अहमित्यर्धम् ।। १७ ॥ परत्व-|तत्प्रसादलब्धसकलपुरुषार्थतयासर्वदाप्रसन्नचित्ताभ सौशील्ये दर्शयति-एष इति । त्रैलोक्यनाथत्वमेव | वेयुः । वानरेन्द्रस्य स्वप्रसाद्यप्रजैकदेशक्षुद्रतरजनस्य । सुग्रीवनाथत्वेच्छायां हेतुः । परत्वं विनासौशील्य- | प्रसादमभिकाङ्कते । स्वतश्रेच्छस्य नियन्तुमशक्यत्वा स्यागुणत्वात् । इच्छति लप्स्यते नवा स्वयमभिलष- | दिति भावः ।। २३ । येनेत्यादिश्लोकद्वयमेकान्वयं । ति । अपर्यनुयोज्याहिस्वतत्राइतिभावः । चकारेण |येन सततं सर्वगुणोपेता: सर्वोपचारोपेतायथा भवन्ति लब्धा चेत्युच्यते । अनुत्तमं परत्वापेक्षयावतारप्रयु- | तथा सदा मानिताः । वानरेन्द्रं वनमात्रप्रसिद्धशा क्तातिशयवत् । लोकनाथः सर्वलोकैयांच्यमानःसर्व- | खामृगमिति सौशील्यातिशयध्वनि ।। २४-२५ ।। स्वामीच । “नाथू नाधृ याच्योपतापैश्वर्याशीष्षु' |शोकेनाभिभूते शोकपरतत्रे । शोकार्ते शोकपीडिंते । धातुः ॥ १८ ॥ तदेव सौशील्यं प्रकारान्तरेणाह- | कर्मपरतत्रंशोकाकुलं स्वजनमालोक्य स्वयं शोकाकुल पितेति । शरण्यः प्राप्यः । शरणं रक्षवकं ।। १९ ॥ | स्याचार्यमुखं विनोभयशोकानुद्धारादिति भावः ॥२६॥ शरण्य इत्युक्तं विशेषयति-सर्वलोकस्येति । गुरुः | साश्रुलोचनमिति रामदुःखदर्शनाहुःखितत्वमुच्य नुपपत्तिः ॥१३॥ ति० खगैगन्तुं दिवमाकाशं गतः उत्पतितः ॥ स० यद्वा सदादिवंगतएव इदानींतुशापान्मुक्तःखर्गगतः ॥१५॥ शि० रामेरक्षणसामथ्र्यमस्तीतिसुग्रीवविश्वासंद्रढयितुंरामगुणान्पुनःपुनर्वर्णयति-एषइत्यादिभिः ॥ नाथं रक्षाकामं । सुग्रीव मिच्छति रक्षकत्वेनप्रामुंवाञ्छतीत्यर्थः ॥ १८ ॥ शि० शरणं रक्षाकामं सुग्रीवं गतः प्राप्तः ॥ २० ॥ ति० सर्वगुणोपेता मूर्धाभिषिक्ताइतियावत् । सदा प्रतिदिनं । सततं अनुक्षणं ॥ शि० मानिताः खसेवकत्वेनसत्कृताः ॥ २४ ॥ स० शोकः अभिभूतोयेनस शोकाभिभूतः । वस्तुतस्ताट्टशेपि इदानींशोकार्ते इवविद्यमाने । शि० सुग्रीवःहरियूथपैस्सहप्रसादंप्रसन्नतांकर्तु मर्हति । एतेनइतःप्रभृतिसुग्रीवेभयंनप्राप्स्यतीतिसूचितं ॥ २६ ॥ ति० साश्रुपातनं अस्माकमप्यन्यशरणापेक्षेल्यश्रुपातन सहितं ॥ २७ ॥ [पा० ] १ ख. संज्ञास्यति. २ छ. झ. अ. ट. दिवंगतः. ३ ग. -ट. चैवच. ४ क. ग. ड.-ज. अ. प्राप्तवानुत्तमं ड०. ५ छ. झ. ट. सीतायस्यस्नुषाचासीत्, ६ क. ग.-ट. शरण्यस्य. ख. शरण्यस्सन्सुग्रीवं. ७ इदंश्लोकद्वयं क. पाठेदृश्यते.८ घ प्राज्ञाः. ९ छ, झ. ट. सहृयूथपेः ग. हरियूथपेः. १० क घ. छ. झ. ठ, साश्रुपातनं. ड. व. ज. अ. साधुभाषितं