पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २५ किंमर्थ त्वं वनं घोरं पम्पाकाननमण्डितम् ॥ आगतः सानुजो दुर्ग नानाव्यालमृगायुतम् ।। ४ । तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः । आचचक्षे महात्मानं रामं दशरथात्मजम् ।। ५ ।। राजा दशरथो नाम द्युतिमान्धर्मवत्सलः ॥ चातुर्वण्यै खधर्मेण नित्यमेवाभ्यपालयत् ।। ६ ।। न द्वेष्टा विद्यते तस्य नैच स द्वेष्टि कंचन ।। सं च सर्वेषु भूतेषु पितामह इवापरः । अमिष्टोमादिभिर्यज्ञेरिष्टवानाप्तदक्षिणैः ॥ ७ ॥ तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ।। ८ ।। वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ।। राजलक्षणसंपन्नः संयुक्तो राजसंपदा ।। ९ ।। राज्याद्रष्टो वने वस्तुं मया सार्धमिहागतः । भार्यया च महातेजाः सीतयाऽनुगतो वशी । दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ १० ॥ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ॥ कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ ११ ॥ सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ॥ ऐश्वर्येण चै हीनस्य वनवासाश्रितस्य च ॥ १२ ॥ रक्षसाऽपहृता भार्या रहिते कामरूपिणा । तच न ज्ञायते रक्षः पली येनास्य संॉ हृता ॥ १३ ॥ दनुर्नाम "दितेः पुत्रः शापाद्राक्षसतां गतः । आख्यातस्तेन सुग्रीवः संमर्थो वार्नरर्षभः ।। १४ ॥ पम्पाकानने पम्पोपवने मण्डितं वनं दण्डकारण्यं । | तसर्वविधकैङ्कर्यप्राप्तइत्युच्यते । इदमपि कैङ्कर्य तन्मु दण्डकारण्येप्येतत्प्रदेशं किमर्थमागत इति भावः । | खोलासार्थ न तु मदर्थमित्याह-कृतज्ञस्य बहुज्ञस्ये अनुजत्वमाकारसाम्यात्तमभ्यभाषेति नियोजनाचे-|ति । अल्पमपि कृतं बहुतया जानत इत्यर्थः । इदम ति ।। ४ ॥ महात्मत्वन दशरथात्मजलेवेन चाचचक्ष |पि कैङ्कर्य सहजमित्याशयेनाह-नाम्रा लक्ष्मणो इत्यर्थः ।। ५-६ । सर्वेषु भूतेषु मध्ये पितामह इव | नामेति । खनामतः कैङ्कर्यलक्ष्मीसंपन्न इतिप्रसि श्रेष्ठ इत्यर्थः ।। ७-८ । पुत्राणां पुत्राणां मध्ये ॥९ ॥ | द्वः ।। ११ । सुखेत्यादिश्लोकद्वयमेकान्वयं । यद्वा ऐश्वर्यभ्रंशदशायामप्यनुवर्तनद्योतनाय दिनक्ष्य इत्यु-|प्रथमश्लोकस्य पूर्वेणान्वयः । सहजत्वमुपपादयत त्तं ।। १० । भवानस्य कइत्याकाङ्कायामाह-अस्या- | सुखेति । महार्हस्य ऐश्वर्यसंपन्नस्य । वनवासाश्रित वरो भ्राता एतदभिप्रायेणभ्रातास्मि । अहंतु गुणैर्दा- | स्य दुःखितस्येत्यर्थः । तथाच समृद्धिदशायामसमृ स्यमुपागतः गुणवशीकृतहृदय:सन् तस्य दासोस्मि । |द्विदशायां च दास्योक्त्या सहजत्वमुपपादितं । सह यद्यपि परवानस्मीत्यादौ खरूपप्रयुक्तदास्यमुक्तं तथा- | जमेवकैङ्कयै । गुणास्तुतद्वर्धकाइतिभाव ।। १२ ।। पि योग्यताप्रकर्षादुणोत्तम्भितद्दास्यमितितदविरो-रहित आवाभ्यांरहितदेशे ।। १३ । दनुः दनुवंशज धोद्रष्टव्यः । उपेत्यनेन सर्वदेशसर्वकालसर्वावस्थोचि- | कबन्धः । दितेः पुत्रः पुत्रप्रायः । तेनसुग्रीवः समर्थ संहृष्टः ॥ ति० एवंसुहृदयखमवगल्यखखाम्युक्तंपृच्छति-ततइति ॥ ३ ॥ ती० सामान्याकारेणावगतकार्यवत्वंविशेषतः पृच्छति-किमर्थमित्यादिना । स० पंपाकाननमण्डितं पंपाया यान्युदकानि तेषामनेनचेष्टया मण्डितमितिवा ॥ ति० रामचोदितः इङ्गितेनेतिशेषः । ५ ॥ ति० पितामहइव पालकखेनेत्यर्थः । स० द्वेष्टतितृजन्तं । तेनषष्ठयुपपत्ति ॥ ७ ॥ ति० निर्देशः नियोगः तत्पारगः तस्यसमाप्तकल्पत्वादेवमुक्तं । शि० निर्देशपारगः निर्देशपाराय आज्ञापितसमाप्तयेगच्छतिस ॥ ८ ॥ ति० संयुक्तः संयुज्यमानः ॥ ९ ॥ रामानु० दिवाकरप्रभया=दिवाकरानुगमनस्यसायंकालएवसम्यक्प्रतीयमानत्वाद्दि नक्षयपदोपादानं ॥ ती० सीतायाःप्रभासाम्यंसर्वावस्थाखपिनित्यसंनिहितत्वात् ॥ १० ॥ तनि० अस्यावरोभ्राता अहंतुदास्यं गतः । सर्वदेशसर्वकालादिषुअविश्लेषणकैङ्कर्यकारित्वंद्योतयितुमुपपदं । सहजसिद्धदास्यव्रतसंबन्धिनोपिभोग्यतमत्वमाह-गुणैरि ति ॥ ११ ॥ ति० नज्ञायते विशिष्येतिशेषः ॥ स० संहृतेत्यत्र समः नज्ञायतइत्यनेनान्वयः ॥ येनास्यचाहृतेतिपाठे नकाप्य पा० ] १ क. ग.झ. ल. ट. किमर्थेच. २ ख. दुर्ग. ३ ख. घोरं. ४ क. ग. झ. मेवाभिपालयन्, ५ छ. झ. ट. सतुद्वेष्टिन कंचन. घ. सचनद्वेष्टिकंचन. ६ छ. झ. ट. सतु. ७ घ. लोकेषु. ८ झ.ट, ज्येष्ठो. ९क मयावस्तुवने. ११ छ. झ. ट, महाभाग. १२ ख. ड झ. ट. विहीनस्य. १३ छ. झ. ट. वनवासेरतस्यच. १४ ठ. संहृता. झ वाहृता. छ, ट, चाहृता. १५ क. ख. च. श्रियःपुत्रः, १६ ङ. च. ज. अ, सामात्यो. १७ क. ग. ड. छ, झ, ट. वानराधिपः वा. रा. १२३