पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ श्रीमद्वाल्मीकिरामायणम् । एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः । तस्य सिद्धयन्ति सवैर्था द्वैतवाक्यप्रचोदिताः ॥३६॥ एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् ॥ अभ्यभाषत वाक्यज्ञो वाक्यज्ञे पवनात्मजम्।॥३७॥ विदिता नौ गुणा विद्वन्सुग्रीवस्य महात्मनः ॥ तमेव चावां मार्गावः सुग्रीवं पुवगेश्वरम् ।। ३८ ॥ यथा ब्रवीषि हनुमन्सुग्रीववचनादिह ॥ तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ ३९ ॥ तत्तस्य वाक्यं निपुणं निशुम्य प्रहृष्टरूपः पूवनात्मजः कपिः ॥ मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे तृतीयः सर्गः ॥ ३ ॥ [ किष्किन्धाकाण्डम् चतुर्थः सर्गः ॥ ४ ॥ हनुमता श्रीरामंप्रति पैपासंप्राप्तिहेतुप्रश्नः ॥ १ ॥ लक्ष्मणेन रामचोदनयातंप्रति सीतावियोगान्तरामवृत्तान्तकथनपूर्व कं कबन्धवचनानुवादेन रामागमनस्य सुग्रीवसख्यसंपादनफलकत्वोक्तिः ॥ २ ॥ हनुमता रामलक्ष्मणौप्रति सुग्रीवस्य समानदुःखतानिवेदनेन रामप्रसादापेक्षितया । तेनसीतान्वेषणेसाहाय्यकरणोक्तयानिजरूपपरिग्रहणपूर्वकंतयोःस्वस्कन्धारो पणेनऋश्यमूकप्रापणम् ॥ ३ ॥ ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः । श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः ॥ १ ॥ भैव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ॥ यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ।। ततः परमसंहृष्टो हनुमान्वगर्षभः । प्रत्युवाच ततो वैौक्यं रामं वाक्यविशारदः ॥ ३ ॥ एवंविधः एवंप्रष्टा । अस्मत्प्रशंसाव्याजेन कुलगोत्र - | अथाचार्यमुखेन चेतनलाभश्चतुर्थे-तत इत्या नामधेयराज्यत्यागकारणादीनां प्रष्टा । गतयः सिद्धयः |दि । मधुरसंभाषं मधुरभाषणं । तद्वचः श्रुत्वा कृत्य ॥ ॥ उक्तमर्थमन्वयमुखेनापि -| ३५ दर्शयति--एव वान् कार्यवान् रामः इति प्रहृष्ट:सन् सुग्रीवंमनसा मिति । दूतवाक्यप्रचोदिता द्धयन्ति । नप्रधानापेक्षा इतिभावः ।। गतः । “मार्गावः ३६ । वाक्यज्ञो |तमेव चावां 7इति वचनभावतया वाक्यज्ञमित्युक्त्या यथारीत्या हनुमतोत्तं तथैवसौ-|रामस्य कृत्यवत्त्वज्ञानं ॥ १ ॥ मनसा गत इत्येतद्द मित्रिणापीत्युच्यते ।। ३७ ॥ विद्वन्निति हनुमत्संबो- | र्शयति-भव्य इति । यद्स्माद्यं कृत्यवान्प्राप्तः । धनं ।। ३८ । यथेति अनेन ये तावदाचार्याभिमा तस्मात् महात्मनः महाभाग्यस्य । तस्य सुग्रीवस्य ननिष्ठाः तेषां कार्यं तद्वचनादेव करिष्यामीति भग वत:प्रतिज्ञासचिता ।। ३९ ॥ जयोपपत्तौ वालिज- | राज्यागमः भव्यः भावी । एतत्कृत्यं राज्यागमनरूप योपपत्तिनिमित्तं । ४० । इति श्रीगोविन्दराजविर-कायै । उपागतं समीपे आगतं । निष्पन्नप्रायमित्य | चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि-|थैः ॥ २ ॥ अस्मिञ्श्लोकेष्वगर्षभ गकारो न्धाकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ।। इत्यत्र गायत्र्या दशमाक्षरं । नवसहस्रश्लोका गताः ॥ ३॥ ति० नौ आवयोः । तमेव सुग्रीवमेव ।मार्गावः मार्गयावः ॥३८॥ यथाब्रवीषि सख्यमिच्छतीतियदवादीः । तत्तथैवकरिष्या वइत्यर्थः ॥ ३९ ॥ ति० ताभ्यां रामसुग्रीवाभ्यां ॥ स० ताभ्यां रामलक्ष्मणाभ्यां ॥ टीका० “सुग्रीवोमारुर्तितत्रप्रेषयामास राघवम् । मारुतिप्रेषणंश्रुत्वासदुरुलभतेनरः । राममारुतिसंवादश्रवणाद्राज्यमाप्नुयात्' इतिस्कान्दे ॥४०॥ इतितृतीयस्सर्गः ॥३॥ ती० एतदितिषष्ठी । एतस्यरामस्येत्यर्थः । कृत्यंच उपागतं उपसमीपे आगतं निष्पन्नप्रायमितियावत् । शि० कृत्यंतत्प्रयोजनं च एतदुपागतं एतंसुग्रीवंउपागतं सुग्रीवसाध्यत्वेननिश्चितमित्यर्थः ॥ २ ॥ शि० ततः सुग्रीवराज्यप्राप्तिनिश्चयाद्धेतोः परम [पा०] १ ज. . गणैर्युक्तोयस्यस्यात्कार्यसाधकः. २ छ. झ. ट. सर्वर्थाः. ३ छ. हितवाक्य. ४ क. ग. च.ज. ल मधुरं. ५ ख. सहृष्टो. ६ क.-ज. अ. मधुरभाषेच. झ. ट. मधुरभावंच. ७ च. छ. झ. ट. भाव्यो. ८ क. यद्रामः. ९ झ न्शवगोत्तमः. . १० ड. च, छ। ज. अ, रामंवाक्यं. ११ क. छ. ज. झ. ट. वाक्यविशारदं. ग. वाक्यविदांवरं .