पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । न मुखे नेत्रयोर्वाऽपि ललाटे च ध्रुवोस्तथा । अन्येष्वपि च गात्रेषु दोषः संविदितः कचित्॥३१॥ औविस्तरमसंदिग्धमविलम्बितमंदुतम् ॥ उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमे खरे ॥ ३२ ॥ संस्कारक्रमसंपन्नामैदुतामविलम्बिताम् । उच्चारयति कल्याणीं वाचं हृदयहॉरिणीम् ।। ३३ ॥ अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ ३४ ॥ एवंविधो यस्य दूतो न भवेत्पार्थिवस्य तु । सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥३५॥ श्रुतं । अतो नापशब्दितं । कृत्त्रं श्रुतम् । अतो न |मान्वितम् । व्याकुलं तालुभिन्न च पाठदोषाश्चतु प्रकृतिप्रत्ययसमाससन्ध्यादिषु | र्देश इति । अन्यत्राप्युतं * उपांशुदष्टं त्वरितं किंचिदपि नापभ्रंशितमित्यर्थः । बहुधा श्रुतंएकवार- | निरस्तं विलम्बितं गद्भदितं प्रगीतम् । निष्पीडितं श्रवणे कचिदन्यथाभावोपि स्यात् ।। ३० । शिक्षा | ग्रस्तपदाक्षरं च वदेन्न दीनं नतु सानुनास्यम् ।। ३२ ।। चानेन श्रुतेत्याह चतुर्भिर्न मुख इत्यादिभिः ॥ लोके |एवं पाठदोषा उक्ताः । अथ तदुणानाह-संस्कारेति । केषांचिद्वयवहारदशायां मुखादिषु सर्वत्र यत्र कुत्रा-|संस्कारो व्याकरणकृता शब्दशुद्धिः व्यक्तपदत्वमिति पिवा विकारोदृश्यते न तथात्रेति भावः । दोषः |यावत् । क्रमः वर्णानांक्रमिकता । व्यक्ताक्षरत्वमिति विकृतिः । न संविदित इत्यनेन स्वेन सूक्ष्ममवलोकि- | यावत् । कल्याणीं इतरगुणवतीं । हृदयहारिणीं तमिति गम्यते । तदुक्तं शिक्षायां । “ गीती शीघ्री | मधुरां । वाणीं उचारयति उचरति । तदिदमुक्तं शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोल्पकण्ठश्च | शिक्षायां । “माधुर्यमक्षरव्यक्तिः पद्च्छेदस्तथा षडेते पाठकाधमाः । न शिरः कम्पयेद्रात्रं ध्रुवौ |ऽत्वरा। धैर्य लयसमत्वं च षडेतेपाठकागुणाः' इति चाप्यक्षिणी तथा । तैलपूर्णमिवात्मानं तत्तद्वर्णे प्रयो - | ।। ३३ । माधुर्यपराकाष्ठामाह-अनयेति । चित्रया जयेत् ? इति ।। ३१ । एवमुञ्चारणशक्तिरुक्ता । | आश्चर्यावहया । त्रिस्थानानि उरःकण्ठशिरांसि । अथवाक्यप्रयोगचातुरीं दर्शयति-अविस्तरमिति ॥ | व्यज्यन्ते एषु वर्णइतिव्यञ्जनानि । त्रिस्थानरूपव्य अविस्तरं शब्दप्रपञ्चरहितं । “ प्रथनेवावशब्दे ? | जनेषु तिष्ठतीति तथा । तथात्वं च न तदुत्पन्नत्व । इति घञ्पोनिषेधात् * ऋदोरप् ?' इत्यप्प्रत्ययः । शिरस्यत्वस्य निषिद्धत्वात् । शीर्षगतं तथेति द्युदाहृतं । असंदिग्धं पदवर्णसंदेहरहितं । अविलम्बितं विल- | किंतु उदात्तानुदात्तस्वरितवत्वं । तथोत्तं शिक्षायां म्बितत्वे स्वाशक्ति:प्रकटिता स्यात् । अदुतं दुतोचारणे |* अनुदात्तो हृदि ज्ञेयो मूध्र्युदात्त उदाहृतः । परप्रत्यायनं न स्यात् । उरःस्थं मन्द्रं। कण्ठगं मध्यमं । | खरितः कण्ठमूलीय: पाश्चास्ये प्रचयस्य तु ? इति ॥ तादृशं वाक्यं मध्यमे स्वरे वर्तते । न मन्द्रं न मध्यमं | नाराध्यते न तोष्यते । कस्येत्यस्य विवरणं उद्यतासे न द्रुतं न विलम्बितं चेत्यर्थः । इदं चतुर्दशदोषाभा-|ररेरपीति । उद्यतासेः छेत्तुमुद्धृतासेरित्यतिकूरतोक्तिः । वानामुपलक्षणं । तथाह शिक्षाकार* शङ्कितं भीत- | अनेन हनुमदादिभी रामादीनां संस्कृतभाषयैव व्यव मुद्धष्टमव्यक्तमनुनासिकम् । काकुस्वरं शीर्षगतं तथा | हार इति गम्यते ।। ३४ ॥ एवं हनुमतो वाक्चातु स्थानविवर्जितम् । विस्वरं विरसं चैव विश्लिष्टं विष-|रीमभिनन्द्य बुद्धिचातुरीमभिनन्दति--एवंविध इति । र्थघटितत्वात् । अनेनसर्वज्ञत्वंसूचितं । तथाश्रवणेहेतुमाह-बह्निति ॥ ३० ॥ इङ्गितैरप्यसौविश्वासयोग्यइत्याह-नमुखइति । दोषःसंविदितः । व्यवहारकालेइतिशेषः ॥ ३१ ॥ ति० अव्यर्थ नविद्यतेश्रोतृश्रुतेव्र्यथायस्मात्तादृशं ॥ तेनाश्रुतिकटुवर्णमित्यर्थः । उरस्थं मध्यमारूपेण । कण्ठगं वैखरीरूपेण । कण्ठविवराच्छेोतृश्रोत्रंगतं । अतएवमध्यमखरं नात्युचैः नातिनीचैः ॥ ३२ ॥ ति० संस्कारक्रमसंपन्न संस्काराणांक्रमे क्रमेणजनने संपन्नांसमर्था । “विशिष्टानुपूर्वीविशेषरूपेणपदादीनांग्रहणायकमवत्तत्तद्वर्णा कारसंस्कारानन्तःकरणउत्पाद्यतत्क्रमेणक्रमवद्वर्णावभासपदवाक्यज्ञानं ?” इतिवाक्यप्रदीपादौस्पष्टं । तेनमध्यमवृत्योच्चारणंसूचितं । तदाह-अदुतामविलंबितामिति । अतएवहृदयहर्षिणीं ॥ ३३ ॥ ति० कार्याणांगतयः परिपाकाः ॥ ३५ ॥ [ पा० ] १ छ, झ. ट. नेत्रयोश्चापि. २ क. ग. ड.-ट. सर्वेषु. ३ घ. अविखरं. ४ क. ग. ड.-ज. मव्ययं. ख. झ थ. ट. मव्यथं. ५ ड. च. ज. अ. मध्यमेबर्ततेखरे. छ. झ. ट. वर्ततेमध्यमखरं. ख. वर्ततेमध्यमखरे. ६ क. मन्यूनाधिकविस्तरां. ७ घ.--ट, हर्षिणीं