पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।। राज्ञा वानरमुख्यानां हनूमान्नामवानरः ॥ २२ ॥ युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति ॥ तस्य मांसचिवं वित्तं वानरं पवनात्मजम् ॥२३॥ भिक्षुरूपतिच्छन्नं सुग्रीवप्रियकाम्यया ।। ऋश्यमूकादिह प्राप्त कामगं कामरूपिणम् ।। २४ ।। एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ । वैाक्यज्ञौ वाक्यकुशलः पुननॉवाच किंचन ॥२५॥ एतच्छुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ २६ ॥ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव काङ्कमाणस्य ममान्तिकमुपागतः ।। २७ ।। तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् । वाक्यज्ञ मधुरैर्वाक्यैः स्रहयुक्तमरिंदम ॥ २८ ॥ नानृग्वेदविनीतस्य नायजुर्वेदधारिणः ॥ नासामवेदविदुषः शक्यमेवं प्रैभाषितुम् ॥ २९ ॥ नूनं व्याकरणं कृत्स्रमनेन बहुधा श्रुतम् ॥ बहु व्याहरताऽनेन न किंचिदपशब्दितम् ॥ ३० ॥ र्यमावेदयति-सुग्रीव इत्यादिना । विनिकृत:वञ्चितः | शेषाणांदुर्विज्ञेयत्वात् सामवेदविदुष इति । आथर्वण २१ । महात्मना महाबुद्धिना ।। २२ वित्तं | स्याध्ययनादिनियमाभावादनुि एवं प्रभाषितुं । विदेलोंटि मध्यमपुरुषद्विवचनं ।। २३ । तार्ह कथं |देशं कथमिमं प्राप्तावित्यारभ्य उक्तरीत्या व्यक्तंवत्तं भिक्षुरसीत्यत्राह-भिक्ष्विति ।। २४ । नोवाच । | न शक्यमिति । अनृग्वेदविनीतस्य एवं प्रभाषितुंन तद्वचनश्रवणेच्छयेतिभावः ।। २५ । एतदिति । हनु-|शक्यं । अयजुर्वेदधारिण एवंप्रभाषितुं नशक्यं । मन्तंस्तोतुंलक्ष्मणं प्रत्युक्तिः ।। २६ । उपागतः । स | असामवेदविदुषः एवंप्रमाषितुं नशक्यमिति प्रत्येक एव सचिवद्वारेति शेषः । २७ । स्रहयुक्तं । मयि | मन्वयः । प्रत्येकं नव्यप्रयोगात् दाढ्यर्थव्यतिरेकमु सुग्रीवेचप्रीतियुक्तमित्यर्थः । अभ्यभाष अभिभाषस्व । |खेनोक्तिः । अनृग्वेदविनीतस्य * उभौ योग्यावहं अडागमपरस्मैपदे आर्षे । मत्रिणा स्वामिनो वचनं मन्ये रक्षितुं पृथिवीमिमाम् ? इत्यादिनोक्तसृष्टिस्थि न सौमित्रिं नियोजयति ॥ २८ । अथ | तिसंहारकर्तृत्वं वतुं नशक्यं । ऐतरेयके हि *ब्रह्मवा नीतिरिति चेतनोजीवनस्याचार्यमुखमन्तरेणासंभवादाचार्यला- | इदमेक एवाग्र आसीत् ? इत्यादिना तथात्वंप्रथमत भं दर्शयति-नानृग्वेदेत्यादिना ।। * आचार्यो वेद्- | प्रतिपाद्यते । अयजुर्वेदधारिण: “मानुषौ देवरूपिणी संपन्नो विष्णुभक्तो विमत्सरः । मत्रज्ञो मत्रभक्तश्च |इत्यादिना “अजायमानो बहुधा विजायते' इत्यु सदा मन्नार्थदः शुचिः । गुरुभक्तिसमायुक्तःपुराण- |क्तावताररहस्यं वतुं न शक्यं । असामवेदविदुष ज्ञोविशेषतः । एवंलक्षणसंपन्नो गुरुरित्यभिधीयते ? |“सुवर्णाभौ पद्मपत्रेक्षणौ' इत्येवं भाषितुं न शक्यते । इत्युक्तमाचार्यलक्षणंदर्शयति । ऋग्वेदेषु विनीतस्य |छान्दोग्येहि * अथ य एषोन्तरादित्ये हिरण्मयः शिक्षितस्य । विनयधारणवेदनानि सर्वत्रवेदेषुयो- |पुरुषो दृश्यते ? इत्यारभ्य * तस्य यथाकप्यासं ज्यानि । यद्वा प्रतिवर्णस्वरभूयस्त्वेनमनोनियमनेन |पुण्डरीकमेवमक्षिणी ? इत्याम्रायते ॥ । न २९ सावधानोचार्यत्वादृग्वेदविनीतस्येत्युक्तिः । एकैकानु-|केवलं वेदाध्ययनं अङ्गाध्ययनंच कृतमित्याह-नून वाके अनुवाकान्तरवाक्यासाङ्कर्येणधारणस्यदुष्करत्वा- |मिति । तत्र हेतुमाह-बह्विति । अपशब्दितं अप द्यजुर्वेदधारिणइत्युक्तं । ऊहरहस्यादिगर्भितगानवि- | कृष्टं नशब्दितं । अत्रादौ यदित्यध्याहार्य । व्याकरणं स्माभिःप्रत्युत्तरंदेयंतत्राह-सुग्रीवइति । सुग्रीवस्याक्षुद्रखबोधनायतत्तुतिपूर्वकमुक्तिः । विनिकृतः निरस्तः ॥२१॥ ति० न जुखद्राजेनास्मत्समीपेप्रेषणंकिमर्थ। तत्राह-युवाभ्यामिति ॥२३॥ति० ननुवानरराजसचिवस्यमानुषंरूपंकुतस्तत्राह-भिक्षु रूपेति । अनेनशुद्धवानररूपखमेवनेल्यपिबोध्यं ॥ २४ ॥ शि० वाक्यज्ञः वाक्यतात्पर्यज्ञाता । वाक्यकुशलः वाक्यप्रयोगेनि पुणः ॥ २५ ॥ रामानु० नकिंचिदपशब्दितमित्यनेन संस्कृतभाषयैवव्यवहृतवानित्यवगम्यते ॥ ति० ननुवेदमात्राध्यायिनान किंचिद्राजमन्त्रादिज्ञातुंशक्यंतत्राह-नूनमिति । कृत्त्रं पदतदर्थखरूपनिर्णयोपयोगिन्यायसहितं । व्याकरणबोध्यसाधुखस्या पा० ]१ ख. हनूमान्मारुतात्मजः. २ झ. ट. सहि. ३ क. ग.-च.ज, ट. विद्धि. ४ घ. परिच्छनं. ५ क. ग. ड ट. कारणातू. ६ छ. ज. झ. कामचारिणं ७ ट. वाक्यज्ञो ८ ख. वाक्यकुशलौ. ९ ड. च. ज. अ. तच वचनंतस्य. ख एतञ्छुलाशुभवाक्य, १० छ. झ. ट. मिहागत ११ ख. घ. अभिभाषख, १२ छ. झ. मरिन्दमं. १३ छ. झ. विभाषितुं