पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ।। १० ।। प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ।। ११ ।। राज्याहवमरप्रख्यौ कथं देशमिहागतौ । पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ॥ १२ ॥ अन्योन्यसदृशौ वीरौ देवलोकौदिवागतौ । यद्येच्छयेव संप्राप्तौ चन्द्रसूयौं वसुन्धराम् ॥ १३ ॥ विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ । सिंहस्कन्धौ मैहोत्साहौ समदाविव गोवृषौ ॥ १४ ॥ आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ॥ सर्वभूषणभूषाः किमर्थ न विभूषिताः ॥ १५ ॥ उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् । ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ।। १६॥ इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने । प्रकाशेते यथेन्द्रस्य वत्रे हेमविभूषिते ।। १७ ।। संपूर्णा निशितैर्बाणैस्तूणाश्च शुभदर्शनाः ॥ जीवितान्तकरैर्षेरैः श्रृंसद्भिरिव पन्नगैः ॥ १८ ॥ महाप्रमाणौ विस्तीर्णो तप्तहाटकभूषितौ ॥ खङ्गावेतौ विराजेते निर्मुक्ताविव पन्नगौ ॥ १९ ॥ एवं मां परिभाषन्तं कैस्माद्वै नाभिभाषथः ।। २० ।। सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः । वीरो विनिकृतो भ्रात्रा जगद्रमति दुःखितः ॥ त्यन्वयः ।। ७-१० ॥ प्रभयेत्यर्ध ॥ ११ । राज्ये- | भरणत्वं किमितिनप्रकाशितमित्यर्थः । यद्वा दृष्टिदोष त्यादित्रय एकान्वयाः । अमरप्रख्यौ देवतुल्यपरा-|परिहाराय एतादृशबाहुसौन्दर्यमाच्छादयितव्यं क्रमौ । देवलोकादागतौ वीराविवस्थितौ । यदृच्छया | तत्किमर्थ नाच्छादितमितिभावः । यद्वा आभरणच्छ । वसुन्धरांप्राप्तौ चन्द्रसूर्याविव स्थितौ । देव- | न्नसौन्दर्यमेवालमस्मद्वशीकरणाय । अधिकं निरावर रूपिणौ देवतुल्यरूपिणेौ । वीरौ मानुषौ युवां |णसौन्दर्यप्रदर्शनमितिभावः । यद्वा राजकुमाराणां राज्याह्वपि राज्यं त्यक्त्वा वीरौ जटामण्डलधा- | क्षणमात्रं ताम्बूलाभावेम्लानतावत्क्षणमात्रविरहेपि रिणौ अविच्छिन्नजटामण्डलधारिणौ भूत्वा । इह- | स्थातुमनहीं भूषा:किमर्थ विश्लेषिताइतिभावं: । यद्वा देशं वनदेशं । कथं किमर्थ । आगतौ । समस्तराज- |एवं भूषणविरहःकस्यवा शत्रोर्मूलघातायेतिभावः । लक्षणलक्षितयोर्युवयोः राज्यभोगएवोचितः । नतु वन- | अनेन अप्रतिहतसंकल्पत्वेपि नित्यसूरीन्विहाय धतु वास इतिभाव ॥ १२-१४ । आयता: आजानुवि- |धवतरणे को हेतुरित्युक्तं ।। १५ । विन्ध्यमेरुविभू लम्बिन । सुवृत्ता: भुजगभोगवदृत्ता: । बाहवः | षितामिति दृष्टान्तार्थः--यथा विन्ध्यमेरू भूरक्षकैौ रामस्यदक्षिणोबाहुरितिलक्ष्मणस्य रामबाहुत्वात्तद्वा- | तथा भवन्तावपीति ।। १६ । चित्रे लोकेएतादृशध हुभ्यां बहुवचनं । यद्वा हनुमतो भक्तत्वेन तस्य चतु- |नुषोरदर्शनाद्द्रुतावहे । वत्रे इत्यभूतोपमा ।। १७ ।। भुजवेषेण द्दश्याऽभवत् । यद्वा द्वयाबाहुचतुष्टयव- | तृणा इतिबहुवचनं एकैकस्य पार्श्वद्वयेपि तूणीरद्वयस त्वाद्वहुवचनं । परिघोपमाः परिघोगदाविशेषः तदुः | त्वात् । १८ । महाप्रमाणाविति दीर्घत्वं । विस्ती पमाः । खसौन्दर्यानुभवपराणां समस्तविरोधिनिव-|र्णाविति विशालता । तप्तहाटकं द्रुतकनकं । निर्मुक्तौ र्तनक्ष्मा इत्यर्थः । सर्वभूषणभूषा: * आभरण- | निर्मुक्तत्वचौ ।। १९ । परिभाषन्तं पुनःपुनर्भाष स्याभरणं ? इत्युक्तरीत्या भूषणान्यपि भूषयितुमहः ।.| माणं । नाभिभाषतः नाभिभाषेथे । व्यत्यय आर्ष किमर्थनविभूषिताः इमान् भूषणैरलंकृत्य आभरणा - | ।। । एवं स्ववाक्सौष्ठवेन तूष्णींभूतौदृष्टास्वका २० नावस्थाद्वयापन्नयोग्रेहणेबाधकाभावात् ॥ ति० शोभनोवर्ण आभाकान्तिश्चययोस्तैौ ॥ ७ ॥ ती० एकत्वेनप्रसिद्धस्यापिवज्रायु स्यानेकखकल्पनमुपमेयानेकखनिबन्धनमित्यविरुद्धं । । स० अनेकेन्द्रापेक्षयावन्नेइत्युक्तिः ॥ १७ ॥ ति० ननुकस्खंकस्यवा यस्या [पा० ] १ छ. झ. ट. पर्वतैन्द्रोसौ. २ ङ.च.ज.ज. देशमुपागतौ. ३ ड.–ट. दिहागतौ. ४ घ. ड. च.ज. अ. यदृच्छ येह. ५ क.ख. घ.च.ज. अ. महासत्वौ. ६ ग. सुधनुषी. ७ छ. झ. ट. संपूर्णाश्चशितैः. ८ ख. स्तूण्यश्च. ९ क. ख. ड.-ट, ज्वलद्रिरिव. ग. ज्वलद्भिरिवपावकैः. १० क. ख. ग. ड. च. छ. झ. अ. ट. विपुलैौ. घ. विवृतौ. ११ ज. झ. ट. भूषणौ ट. निर्मुक्तभुजगाविव. क. निर्मुक्तौभुजगाविव. १३ क.ख. ग. कमात्रैवाभिभाषतः. १४ छ. झ. ट. द्वानरपुङ्गव