पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ संपूज्य विधिवद्वीरो हनुमान्मरुतात्मजः ॥ उवाच कामतो वाँक्यं मृदु सत्यपराक्रमौ ॥ ४ ॥ राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ । देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥ ५ ॥ त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥ पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः ॥ ६ ॥ इमां नदीं शुभजलां शोभयन्तौ तपखिनौ ॥ धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवासौ ॥ ७ ॥ निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः ॥ सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ॥ ८ ॥ शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ ॥ श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ ॥ ९ ॥ नान्यज्ञविषयाणीतिमन्तव्यानि । यदिहिज्ञानाधिकं | इत्यूचिरे । तत्पक्षेतु पूर्वोक्तयादिशादूषणंचिन्त्यं ॥३॥ दृष्टा कर्ममात्रेणाधिको यतिर्नप्रणमेत् तर्हि “ विप्रा-|कामतः भक्तया। पूर्वोक्तप्रशंसा भक्तिकृता नतु केवल णांज्ञानतोज्यैष्ठयं ?” इति मनुवचनं विरुध्येत । नहि | परीक्षाकृतेति भावः ।। ४ । राजर्षीत्यादिश्लोकद्वयं । तत्प्रणामनिषेधकं मनुवचनं किंचिदृश्यते । किंत्वनाः | मृगगणान् अन्यान्वनचारिणश्च । त्रासयन्तौ समन्ततः रभ्याधीतमदृष्टाकरं यत्किचिद्यतिप्रणामनिषेधवचनं |पम्पातीररुहान्वृक्षान् वीक्षमाणौ च भवन्तौ वरव किंवदन्तीसिद्धं । तस्य च विषयोऽज्ञगृहस्थादिरूप । |र्णिनौ स्रिग्धरूपवन्तौ । कर्मधारयादपि मत्वर्थयो यत्तु कैश्चिदुक्तं [ रामानुजीयं ] अत्यदुतरामलक्ष्म- | दृष्टचरः । अतएव राजर्षिदेवप्रतिमौ । संशितव्रतौ णरूपदर्शनसंजातातिविस्मयस्सन्नङ्गीकृतं भिक्षुरूपं | तीक्ष्णव्रतौ । अतएव तापसौ तपस्विवेषौ भूत्वा । विस्मृत्य * अवशा:प्रतिपेदिरे ?” इतिवत्प्रणनामेति | इमं दुर्गमं देशं कथं प्राप्तौ ।। ५-६ ॥ इमामित्यादि नविरोध इति । तन्न । उपक्रमविरोधात् । इङ्गितव- | सार्धश्लोकत्रयमेकान्वयं । पम्पाया:सरस्वेपि स्वल्प चनादिभि:परहृदयज्ञानार्थ हेि प्रेषितोयं । नहि तथा- | तयापूर्वापरप्रवाहवत्वेन नदीत्वमविरुद्धं । शोभयन्तौ। नियुक्तःसुनिपुणमतिःसचिवधुरंधरः स्वकार्यविरोधकरं | स्वतेजसेति शेषः । सुवर्णाभौ रामस्य श्यामवेपि परिगृहीताकारविरुद्धमविस्रम्भहेतुत्वेन परेङ्गिताना- | लक्ष्मणस्य पीतवर्णत्वाच्छत्रिन्यायात्सुवर्णकान्तित्वं । विष्कारहेतुभूतं कार्यकुर्यात् । यद्ष्युक्त [ रामानु० | निःश्वसन्तौ वनसञ्चारायासात् । वरभुजौ सुन्दर तीर्थीयं ] * रूपमेवायैतन्महिमानंव्याचष्टे?’ इति | भुजौ । हस्तिहस्तेत्यनेन दैध्र्यपीवरत्वयोर्वक्ष्यमाण न्यायेन दर्शनमात्रेणैतौसुग्रीवविरोधिनिरसनद्क्षावि- | त्वात् । इमाः प्रजाः पक्षिमृगादीन् । पीडयन्तौ । तिनिश्चित्य परिगृहीतवेषान्तरस्य स्वस्य चारत्वंप्रकट- | अपूर्वद्दर्शनेन विद्रावकावित्यर्थः । सिंहस्येवविप्रेक्षितं यितुंनमस्कारं कृतवानिति न दोषइति । तदपिन । | वीक्षणं ययोस्तौ । सिंहातिबलविक्रमौ सिंहातिशा तथासति सुग्रीवोनामेत्यादिवक्ष्यमाणमेव प्रथमंकथ- | यिबलपराक्रमौ । शक्रचापनिभेइन्द्रधनुस्तुल्ये चापे येत् । केचित्तु [ टीका० ] भिक्षुर्बह्मचारी । अतो गृहीत्वा । शत्रुसूदनौ शत्रुसंहारकौ । नीलभेद्परभा न दोष इत्याहुः । तन्न । तादृशभिक्षुकत्वस्यपूर्वमेव | गतयाधनुषोराभरणत्वं शत्रुसंहारकत्वेनायुधकोटिप्र सिद्धत्वेन इदानीमपरिग्राह्यत्वात्। अपरे तु[रामानु०] | विष्टत्वंचदर्शितमाभ्यांविशेषणाभ्यां। श्रीमन्तौ कान्ति सर्वथा कपिरूपं परित्यज्येत्युपक्रमात् उपरिष्टात्प्रच्छ- | मन्तौ । रूपसंपन्नौ सौन्दर्ययुक्तौ । वृषभश्रेष्ठविक्रमौ न्नत्वोक्त्या च मानुषरूपाङ्गीकारावश्यंभावात्तदूपवि-|वृषभश्रेष्ठगमनौ । द्युतिमन्तौ तेजस्विनौ । तेजस्तु शिष्टं ब्रह्मचर्यमेवात्र भिक्षुशब्देनोच्यतइतिनविरोध | श्रियोभिन्नमिति न पुनरुक्तिः । एवंभूतौ युवां कावि शंस नतुमिथ्यास्तुतिरित्यर्थः ॥ ३ ॥ रामानु० कामतः सुग्रीवोपदेशाविरुद्धखेच्छातः ॥ शि० कामतः सुग्रीवेच्छानुसारात् ॥ ४ ॥ रामानु० वर्णिनौ प्रशस्तवर्णी । वरौचतौवर्णिनौचेतिविग्रहः ॥ ति० वरवर्णिनौ ब्रह्मचारिश्रेष्ठौ ॥ ५ ॥ ति० सम ततोवीक्षमाणौ किंचिद्वस्खन्वेषमाणाविवेत्यर्थः ॥ ६ ॥ ति० इमांनदीमिति सरस्यपिविस्तृतत्वेननदीखोपचारइतिकेचित् । नद्येवेत्यन्ये ॥ शि० दुतसुवर्णस्यश्यामत्वेनदृश्यमानत्वात् अदुतस्यचगौरवर्णखेनदृश्यमानत्वात्सुवणाभावितिनविरुद्धं । सुवर्णशब्दे [ पा० ] १ क. ख. घ -ट. द्वीरौ. २ छ. झ. ट. न्वानरोत्तमः. ३ ख. वाग्भिर्भूद्वीभिस्सत्यविक्रमौ. ४ क-ट. तरखिनौ ५ झ महाबलपराक्रमौ. ६ ड.-ट. शत्रुनाशनौ. क. ग. घ. शत्रुनाशने