पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३ ] श्रीमद्रोविन्दराजीयव्यांख्यासमलंकृतम् । इत्येवं कपिराजेन संदिष्टो मारुतात्मजः ॥ चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ २८ ॥ तथेति संपूज्य वचस्तु तस्य तैत्कपेः सुंभीमस्य दुरासदस्य च ।। महानुभावो हनुमान्ययौ तदा स यत्र रामोतिर्बलश्च लक्ष्मणः ।। २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वितीयः सर्गः ।। २ ।। तृतीयः सर्गः ॥ ३ ॥ हनुमता भिक्षुवेषपरिग्रहेण श्रीरामलक्ष्मणवुपेत्य सप्रणामंसप्रशंसनंच तदीययाथात्म्यप्रश्नः ॥ १ ॥ तथा तयोःसुग्रीव वृत्तान्तादिनिवेदनपूर्वकं तस्यतत्सख्याकाङ्कनिवेदनम् ॥ २ ॥ हनुमतोव्यवहारचातुरीतुटेनरामेण लक्ष्मणे हनुमतःसाङ्गस कलवेदवेतृत्वनिवेदनपूर्वकं तच्छुघनम् ॥ ३ ॥ लक्ष्मणेन रामचोदनया हनुमन्तंप्रति रामस्यापिसुग्रीवसख्यापेक्षानिवे दनम् ॥ ४ वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः । पर्वतादृश्यमूकातु पुष्वे यत्र राघवौ ॥ १ ॥ कपिरूपं परित्यज्य हनुमान्मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ २ ॥ ततः स हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया ॥ विनीतवदुपागम्य राघवौ प्रणिपत्य च ।। अँबभाषे तदा वीरौ यथावत्प्रशशंस च ॥ ३ ॥ पृच्छ ।॥ २५-२७ । यद्येतौ शुद्धात्मानौ तदा पुन - | लोक्यदूयमानमानसस्य द्यावृत्तिविशेष:प्रतिपादितः । रपि जानीहि । किं तेनेत्यत्राह -व्याभाषितैरिति । | द्वितीये चेतनस्य भगवद्पराधदण्डभीतस्य तस्मिन्ना वाकारश्चार्थः । अदुष्टतेति च्छेदः । सुग्रीववचनं | भिमुख्यमुक्तं । अथ तलाभहेत्वाचार्यकृत्यं दर्शयति समीचीनममन्यतेत्याह--इतीति ।। २८ । संपूज्य | तृतीये-वच इत्यादि । १ । रूपान्तरपरिग्रहसाम श्लाघयित्वा । सुभीमस्य दुरासद्स्येत्येताभ्यांसुनीति- | १थ्र्यमुच्यते मारुतात्मजइति । शठबुद्धितया वचकबु त्वं सूचितं । महानुभावः वेषान्तरधारणसमर्थः । | द्वितया । भिक्षुरूपं संन्यासिवेषं । * भिक्षुःपरिव्राट् स: हनुमान् । यत्ररामोलक्ष्मणश्च तंदेशंययावित्य- | कर्मन्दी पाराशर्यपि मस्करी ?' इत्यमरः ।। २ । तत न्वयः ।। २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीम-|इति सार्धः । विनीतवत् सविनयं । उपागम्य प्रणि द्रामायणभूषणमुक्ताहाराख्यानाकाष्कन्धाका - | पत्य नमस्कृत्य । श्लक्ष्णया अपरुषया । सुमनोज्ञया ख्याने द्वितीयः सर्ग: ।। २ ।। अर्थतोतिरम्यया । वाचा आबभाषे । यथावत्परमा थेतया प्रशशंस च । अत्राभक्षुरुरूपस्यहनुमतःप्रणामा प्रथमे सर्गे वैकुण्ठवासिनो भगवतः स्वीयेषु केषां- | दन्यत्रापि भिक्षेोर्तृहस्थादिविषये प्रणामः कर्तव्यएवे चित्स्वपरत्वेवर्तमाने केषांचिद्विषयान्तरप्रावण्यमव- | तिविज्ञायते । संन्यासिनो गृहस्थादिप्रणामनिषेधवच यद्येतौशुद्धात्मानौ अस्मासुद्वेषरहितौजानीहि ज्ञास्यसि तत्व तदभिमतंप्रयोजनंपृच्छ । उपसंहरति-व्याभाषितैरिति । दुष्टता अदुष्टताचेतितन्त्रेणपदच्छेद ॥ २७ ॥ रामानु० तावित्यादि । रूपव्याभाषणेनचतयोर्भावंलक्षयख । यदिप्रदुष्टमनसौ प्रशंसा भिरिङ्गितैश्चपुनःपुनर्विश्वासयन् ममैवाभिमुखंयथाभवतितथास्थित्वा स्थापयिखा । अस्यवनप्रवेशस्यप्रयोजनंपृच्छ । धनुर्धरावे तौशुद्धात्मानौयदि तदानीमपिपूर्वोक्तप्रकारेणतौमदीयौकृत्वा आगमनप्रयोजनंजानीहि ॥ २४-२७ ॥ इतिद्वितीयःसर्गः ॥ २ ॥ ति० विज्ञाय तात्पर्यंतोशाखा ॥ १ ॥ टीका० भिक्षुरूपं नैष्ठिकब्रह्मचर्यरूपं । शि० अशठबुद्धितया वानरखसूचितशठबु द्धित्वाभावेनोपलक्षितः । एतेन वानरत्वसूचितशठबुद्धिंमांविज्ञाय रामोनसंभाषेतेतिहनुमत्संभावनासूचिता । रूपान्तरमगृहीत्वा भिक्षुरूपंभेजइत्यनेन इमौदीनदयालूइतिहनुमताज्ञातमितिव्यञ्जितं । तेनतद्वद्धेः प्रभावातिशयोव्यक्तः ॥ २ ॥ ति० यथावत्प्रशः [ पा० ] १ क. ग. अ. हरिराजेन. २ छ. झ. ट. तत्कपिः. ३ क. ख. ग. ड.-ट. सुभीतस्य. ४ घ. छ. झ. ट बलीसलक्ष्मणः. ५ ज. दृश्यमूकात्स. ६ च. भिक्षुवद्रह्मचारीचरामदर्शनलालसः. ज. भिक्षुवद्वैक्षचारीचरामदर्शनलालसः. ७ क ख. घ. छ. झ. ट. आबभाषेचवतौवीरौ. ड. च. ज. ज. आबभाषेहितौ. ग. आबभाषेथतौ