पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः । स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ १६ ॥ अहो शाखामृगत्वं ते व्यक्तमेव पुवङ्गम ॥ लघुचित्ततयाऽऽत्मानं न स्थापयसि यो मतौ ।। १७ बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर । न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ।। १८ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्व हनूमतः । ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ।। १९ दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ॥ कस्य न स्याद्भयं दृष्टा ह्येतौ सुरसुतोपमौ ।। २० ।। वालिअँणिहितावेतौ शङ्गेऽहं पुरुषोत्तमौ ।। राजानो बहुमित्राश्च विश्वासो नत्र हि क्षमः ॥ २१ ॥ अरयश्च मनुष्येण विज्ञेयाश्छेन्नचारिणः । विश्वस्तानार्मविश्वस्ता रन्धेषु प्रहरन्ति हि ॥ २२ ॥ कृत्येषु वाली मेधावी राजानो बहुँदर्शनाः ॥ भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ २३ ॥ तौ त्वया प्रकृतेनैव गत्वा ज्ञेयौ पुवङ्गम।॥ इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च ॥ २४ ॥ लैक्षयख तयोर्भावं प्रहृष्टमनसौ यदि । विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनःपुनः ।। २५ ।। मैवाभिमुखं स्थित्वा,पृच्छ त्वं हरिपुङ्गव ॥ प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ २६ ॥ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं एवङ्गम ॥ व्याभाषितैर्वा विज्ञेयाँ स्याहुष्टादुष्टता तयोः ॥२७॥ ण ॥ १५ पापकर्मण न्ति हि ।। २२ । कृत्येषु कर्तव्यकार्येषु । वाली भयहेतुं ॥ १६ ॥ मतौ सम्यग्विचारे ॥ १७ ॥ मेधावी दूरदर्श । स्वभावश्चायं राज्ञामित्याह बुद्धिः सामान्यतो ज्ञानं । विशेषतो ज्ञानं विज्ञानं राजान इति । राजानः बहुदर्शनाः बहूपायज्ञा इङ्गितं अभिप्रायंसूचको व्यापारः । सर्व कार्य । | परहन्तारो भवन्ति । ते प्राकृतैः दीनवेषधरैः । नरै अबुद्धिं अबुद्धयादिकं ।॥१८॥ ततः शुभतरं तद्वाक्या २३ । प्राकृतेन प्राकृतवेषेण । इङ्गितानां दत्यन्तशुभं ।। १९ । दीर्घ बाहवो ययोस्तैौ दीर्घबा हू । इत्येवं सर्वत्र समास भावसूचककायिकव्यापाराणां । प्रकारैः अवान्तरभे २० नाहं वाली समागत इतिबिभेमि किंतु तत्प्रेषिताविति दैः । रूपेण सौम्यासौम्यलक्षणेन । व्याभाषणेन मत्वेतिभावः । एतादृशतदीयपुरुषस्य का प्रसक्तिस्त अन्योन्यसंभाषणेन च । तौ ज्ञेयौ ।। २४ त्राह-राजान इति । अत्र राजविषये प्रहृष्टमनसौ यदि शुद्धभावौ । तदा प्रशंसाभि: तदनु छन्नचारिणोऽरयः मनुष्येण शत्रुमता ज्ञेया कुत | कूलङ्गितैश्च पुनः पुनः विश्वासयन् ममैवाभिमुखं इत्यत्राह-विश्वस्तानामिति । विश्वस्तानां शत्रूणां | अनुकूलं यथा भवति तथा । स्थित्वा स्थापयित्वा रन्धेषु प्रमादेषुसत्सु । स्वयमविश्वस्ताः सन्तः प्रहर- |धनुर्धरौ धनुर्धरतयात्र वने प्रवेशस्य प्रयोजनं इहनपश्यामि तस्येहागमनंनसंभावयामीत्यर्थः ॥ १५ रामानु० मतौ सम्यग्विचारविषयबुद्धौ ॥ १७ ॥ ति० ननुततोभया भावेपितत्प्रेरिताद्भयंतत्राह-बुद्धीति १८ ॥ टीका० सुरसुतः सुरराजः तदुपमौ । “पा र्थिवेतनयेसुतः' इत्यमर ति० ननुवनचारिणावानरेणवालिनाकुतोऽनयोःप्रवर्तनातत्राह-राजानइति । बहुमित्राः जात्यन्तरेष्वपिमित्रवन्त दशरथोगृध्रराजेनमित्रवान् । एवंवालिनापिनरमैत्र्यंसंभावितमितिभाव ति० राजानोबहुमित्राः वेषान्तरधारिभिर्मित्रैः शत्रू न्घातयिष्यन्तीतिभावः ॥ २१ ॥ ती० विज्ञेयाः शोधनीयाः॥ २२ ॥ ति० प्राकृतेनेव उदासीनेनेव । व्याभाषणेन तत्तत्प्रसङ्गे दीयमानोत्तरेणच ॥ २४ ॥ ति० तयोर्मनुष्ययोः । यदित्वयिसमीपस्थिते प्रहृष्टमनसौ उत्तरप्रत्युत्तरादौसंतुष्टमनसौ । तदा तयो रभिमुखंस्थित्वा ममैवप्रशंसाभिः तद्वोधकवाक्यैः । इङ्गितैः मामकाभिप्रायबोधनैः । मयितौविश्वासयन्नस्यवनस्यप्रवेशस्यप्रयोजनं पृच्छ । यद्वा ममैवाभिमुखंयथातथास्थिखाप्रशंसाभिः तयोस्तुतिभिः। इङ्गितैः खीयैः । तवात्मनिमयिचविश्वासयन्पृच्छेल्यन्वय खाभिमुखस्थितिकथनमन्यादृशवचनकथनसंभावनयातनिरासायेतिबोध्यं ॥ २५-२६ । ति० प्रश्रावसरंदर्शयति-शुद्धेति । [पा०]१ ख. नेह. २ ग. च. ज. मेमतैौ. ३ छ. झ. प्रणिहितावेव. ४ घ. नास्तिहिक्षमः. ५ छ. झ. अ. ट. इछद्म चारिणः. ६ छ. झ. मविश्वस्ताश्छिद्रेषु ट. बहुदर्शिन ८ च. झ. प्राकृतेनेव. ९ ख. घ. रूपेणाभाषणेनच १० ज. लक्षयंश्च. ११ ख. विद्धित्वं. १२ ग. संभाषणैर्वा. क. व्याभाषणैर्वा. १३ छ. ज. झ. ट. रूपैर्वाविज्ञेयादुष्टतानयो ज्ञया यथा