पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] समागम्य र्चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् । सुग्रीवः परमोद्विग्रः सैवैरनुचरैः सह ॥ ४ ॥ ततः स सचिवेभ्यस्तु सुग्रीवः एवगाधिपः । शशंस परमोद्विग्रः पश्यंस्तौ रामलक्ष्मणौ ॥ ५ एतौ वनमिदं दुर्ग वालिप्रणिहितौ धुवम् ।। छद्मना चीरवसनौ प्रचरन्ताविहागतौ ।। ६ ततः सुग्रीवसचिवा दृष्टा परमधन्विनौ ॥ जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ ७ ॥ ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् ॥ हरयो वानरश्रेष्ठ परिवार्योपतस्थिरे ॥ ८ ॥ एँकमेकायनगताः पवमाना गिरेर्गिरिम् । प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ।। ९ । ततः शाखामृगाः सर्व एवमाना महाबलाः बभक्षुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् ॥१०॥ आप्तवन्तो हरिवराः सर्वतस्तं महागिरिम् ॥ मृगमार्जारशा लांस्रासयन्तो ययुस्तदा।॥ ११॥ ततः सुग्रीवसचिवाः पैर्वतेन्द्रं समाश्रिताः संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥ १२ ॥ ततैस्तं भयसंवि' वालिकिल्बिषशङ्कितम् । उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ॥ १३ ॥ संभ्रमस्त्यज्यतामेष संवैर्वालिकृते महान् ॥ मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः ॥ १४ ॥ यस्मादुद्विग्रचेतास्त्वं मैदुतो हरिपुङ्गव ॥ तं कूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ १५ ॥ धर्मे राजधर्मे आत्मा मतिर्यस्य स धर्मात्मा । अनुचरैः | उक्तरीत्या। एकायनगतास्ते प्रकम्पयन्तोभवन्नितियो मत्रिभिः सह चिन्तयित्वा गुरुलाघवं विमृश्य | जना ।। ९ । दुर्ग गिरिः ॥१०॥ आप्लवन्तो ययुः नतु स्थाने पलायने च गुरुलाघवं विमृश्य च । परमोद्वि-|मन्दं ययुरित्यर्थः ।। ११ । पर्वतेन्द्रं ऋश्यमूकं । स्रोऽभवत् ।। ४ रामलक्ष्मणौ तत्त्वभावं शशं-|पर्यन्तपर्वतेषुतत्रतत्रगत्वा पुनस्तमेव ऋश्यमूकं ययु प्रणिहितौ चारौ । छद्मना ऋषिवेषव्या- | रित्यर्थः ।। १२ वालेिकिल्बिषेण वालिकपटेन जन ॥ ६ जग्मुः सुग्रीववचने हेितत्वबुद्धयेति | शङ्कितं । वालिना प्रेषिताविमाविति शङ्कितमित्य अधिगम्य नानादिक्षुपलायिताएकत्र | थैः ॥ १३ । वालिकृते वालिनिमित्तं संभ्रमस्यज्य ८ ॥ पुनरपि गिरेरगिरिं एवमाना तां । मलय इतिपर्वतमात्रस्य नाम गिरीणां शिखराण्यपि प्रकम्पयन्त एकायनगताः | अयंपर्वतः । गिरिवरः ऋश्यमूक इत्यर्थः ।। १४ । क्रमेणैकस्थानगता: सन्त एकं एकाकिनं सुग्रीवमु- | वाली वेषान्तरधारी समागत इति भ्रमं वारयति पतस्थिर इत्यनुषङ्गः । एवमेकायनगता इति पाठे एवं | यस्मादित्यादिना । यस्मात् वालिनः । क्रूरं क्रूरकर्मा स० गुरु गुरुकार्य । लाघवं लघुकायै । खार्थिकोऽण् । यद्वा गुर्वितिभावप्रधान तथाच कार्यगौरवंलाघवंवविमृश्य अथवा अत्रावस्थानविषये गुरुलाघवं अतिलाघवंविमृश्येत्यर्थः । शि० चिन्तयित्वा वालिबलंसंस्मृत्य गुरुलाघव तद्वदलस्यगुरु खसंखबलस्यलाघवंलघुखंव । विमृश्यं निश्चित्य । वानरैस्सहपरमोद्विमआसेतिशेषः ॥ ४ ति० ततोविचारानन्तरंप्रस्थानेच्छयास चिवेभ्यश्शशंस । भयहेतुमितिशेष ५ ॥ ति० जग्मुः सुग्रीवेणसहेतिशेषः । अन्यंशिखरमितिपाठे पुंस्त्वमार्षे ॥ ७ ॥ रामानु० अपिशब्दोभिन्नक्रमः । एवमेकायनगताअपि पूर्वोक्तप्रकारेणैकस्थानगताअपि । गिरीणांशिखराणिप्रकंपयन्तः गिरेर्गि विमानाः जग्मुरितिशेषः । अत्रगिरिशब्दोगियेकदेशवाची । एकमेकायनगताइतिपाठे एकं पलाय नेनैकाकिनंयूथपर्षभंसुग्रीव मधिगम्य अतएवएकायनगताः एकस्थानगता परिव योपतस्थिरइतिपूर्वेणसंबन्धः ॥ ति० उक्तमेवविवृणोति--एवमिति । उक्तरीत्यास्थितिगतिभयाभयसुखदुःखादावेकायनंएकमार्गसमानलखंगता ति० वालिकिल्बिषातू वालिप्रवर्तनयाकिल्बिषात्। वघात् शङ्कितं ॥ शि० वालिकिल्बिषशङ्कितं वालिनिभासमानखापराधेनभीतं अतएवभयसंत्रस्तं भयाभ्यांवालिप्रेषि विमावितिसंभावनयाभयहेतुभ्यांसंत्रासवन्तंसुग्रीवं भयसंत्रस्तं भयसाधनेनभीतं १३ ॥ शि० यतः अयंगिरिर्मल मस्य भवद्विघातकवालिनः लयःऋषिशापाद्विध्वंसोयस्मिन्स अतइहवालिनोभयंनास्ति ॥ १४ ॥ रामानु० मलयोर्यऋश्यमूः कावयव:पर्वत पर्वतादृश्यमूकातुपुषुवेयत्रराघवौ ?' इतिमलययैवऋश्यमूकशब्देनवक्ष्यमाणत्वात् शि० वालिनं [पा०] १ क. ग. चिन्तयिखातु. २ छ. झ. ट. सवैस्तैर्वानरैस्सह. ३ ख. ग. ड. छ. झ. . ट. एवमेकायन. च एकायनगतास्तेपिधावमानाः. ४ ड.-ट. शिखराणिच. ५ ड.-ट. दुर्गमाश्रितान्, ६ छ. झ. ट ग. ड.-ट. ततस्तूभयसंत्रस्तं. ८ ड. ज. अ. वाक्यकोविदं. ९ क. ग. ड. ज. ल. वालिकृतो. १० ड. छ.--ट. विदुतो ( म् । ४ १७ १४ ७ क