पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ श्रीमद्वाल्मीकिरामायणम् । तावृश्यमूकस्य समीपचारी चरन्ददर्शदुतदर्शनीयौ । शाखामृगाणामधिपस्तरखी वितत्रसेनैव चिचेष्ट किंचित् ।। १३० ।। सै तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्तौ । दृष्टा विषादं परमं जगाम चिन्तापरीतो भयभारमग्रः ।। १३१ ।। तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् ॥ त्रस्ताश्च दृष्टा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ॥ १३२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे प्रथमः सर्गः ॥ १ ॥ द्वितीयः सर्गः ॥ २ [ किष्किन्धाकाण्डम् ४ रामलक्ष्मणदर्शिनासुग्रीवेण तयोर्वालिप्रेषितत्वबुच्द्या सचिवैःसहभीत्या गूढस्थानान्तरगमनम् ॥ १ ॥ हनुमता सयुक्ति कंसुग्रीवसमाश्वासनम् ॥ २ ॥ सुग्रीवेण रामलक्ष्मणभावपरीक्षणाय तौप्रतिहनुमत्प्रेषणम् ॥ ३ ॥ तौ तु दृष्टा महात्मानौ भ्रातरौ रामलक्ष्मणौ । चरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥ १ ॥ उद्विग्रहृदयः सर्वा दिशः समवलोकयन् ॥ न व्यैतिष्ठत कसिंश्चिद्देशे वानरपुङ्गवः ।। २ ।। नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ । कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ ३ ॥ रोत् ।। १२९ । अथ सीताप्राप्तिबीजमुपक्षिपति– | वानरसेवितान्तं । वानरसेवितमध्यमिति दुष्प्रवेश ताविति ॥ ऋश्यमूकस्य ऋश्यमूकाख्यपर्वतस्य । । त्वोक्तिः । तौ दृष्टा। हरयः वानराः। वित्रस्ताः मुनि समीपचारी समीपसंचरणशीलः । वालिभयादिति | वेषेणवालेिप्रेरितौसमागतावितिशङ्कयेति भावः । शेषः । चरन् कदाचित्पम्पोपान्तेपर्यटन् । अद्भतं | हरयः तौदृष्टात्रस्ता:सन्तः आश्रममभिजग्मुरित्यन्व यथा भवति तथा दर्शनीयौ । शाखामृगाणां वानरा - | यः ॥ १३२ । इति श्रीगोविन्दराजविरचिते श्रीम णां अधिपः सुग्रीवः । तरस्वी बलवान् । वितत्रसे | द्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्ड तत्रास । व्यत्ययेनात्मनेपदं । भीतोऽभूत् । न चिचेष्ट | व्याख्याने प्रथमः सर्गः ।। १ ।। न चिचेष्ठ । व्यत्ययेन परस्मैपदं । स्तब्धोऽभूदि त्यर्थः ।। १३० । तत्र पम्पावने । विषादचिन्ताभ - | अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये—तौ त्वित्यां यहेतव उत्तरसर्गे व्यक्तीभविष्यन्ति ।। १३१ ॥ न | दि । महात्मानौ महाशरीरौ । भद्राकृती इत्यर्थः । केवलं सुग्रीव एव त्रस्तः तत्सचिवा अपीत्याह- | वरायुधधरौ अतएव वीरौ ॥ १ ॥ उद्विग्रहृदय तमिति । आश्रमं मतङ्गाश्रमं । पुण्यं धर्मवर्धकं । | भीतमनस्कः ॥ २ ॥ स्थाने स्वस्थाने । निश्चलत्वइति सुखं सुखकरं । शरण्यं मुनिजनवासयोग्यं । सदैव | यावत् । व्यवससाद् दुःखितमभूत् ॥ ३ ॥ ति० वितत्रसेवितत्रास । वाल्यानीतखशङ्कयात्रास विभ्रान्तिमत्तस्यबभूवचित्तंइत्याधुनिकपाठे तस्यसुग्रीवस्यचित्तं तद्दर्श नेनविभ्रान्तिमत् भयवद्वभूवेत्यर्थः ॥ १३० ॥ ति० भयभारभन्नः भयभारेणभम्रोत्साहः ॥ १३१ ॥ ती० तमाश्रमं मतङ्गशापा द्वालिनोदुष्प्रवेशखेनप्रसिद्धमतङ्गाश्रमं । अयंश्लोकः उत्तरसर्गार्थसंग्राहकः । एवमेवान्येषुपुराणेषुपंपादर्शनेनरामस्यकामार्तखंप्रति पादितं । अतएवरामोविरहृभरेणभ्रमरादीञ्शशापेत्युसंस्कान्दे । “वैमुख्यंगन्धफल्यास्तुभ्रमरानशपत्प्रभुः । कोकान्निशीथेविश्लेषं पिकमन्यविवर्धनम्। चन्दनंसर्पनिलयंवायुंसर्पौशनंतथा । ज्योत्स्रांकलङ्कसंछन्नांशशापरघुनन्दनः ।' इति । रामानु० हरय सुग्रीवादयः । बहुवचनप्रयोगस्तुसचिवापेक्षया । एतदुपरितनसर्गेव्यक्तीभविष्यति ॥ १३२ ॥ इतिप्रथमस्सर्गः ॥ १ ॥ [ततोमहात्मा पा०] १ क. ख. ग. ड. च. ज. अ. विभ्रान्तिमत्तस्यबभूवचित्तं. २ छ. ज. झ. ट. चेष्ट. ३ घ. ४ ख,-ड, छ,-ट, चरैश्चरन्तौ. ५ छ. ज. झ. ट. हरयोविजग्मुः ६ ग. ह्यतिष्ठत. ७ छ. झ. ट, स्थातुं