पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । यदि यात्यदितेर्गर्भ रावणः सह सीतया ॥ तत्राप्येनं हैनिष्यामि न चेद्वास्यति मैथिलीम् ॥१२१॥ स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः॥ अर्थो हिनष्टकायथैनीयलेनाधिगम्यते ॥१२२॥ उत्साहो बलवानायैनास्त्युत्साहात्परंबलम्।। सोत्साहस्यास्ति लोकेसिन्न किंचिदपि दुर्लभम् ॥१२३॥ उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ॥ उत्साहमात्रमाश्रित्य सीतां प्रति लभेमहि ॥ १२४ ।। त्यज्यतां कामवृत्तत्वं शोकं संन्यैस्य पृष्ठतः ॥ महात्मानं कृतात्मानमात्मानं नावबुध्यसे ॥ १२५ ।। एवं 'संबोधितस्तत्र शोकोपहतचेतनः । न्यस्य शोकं च मोहं च तँतो धैर्यमुपागमत् ।। १२६ ।। सोभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः ।। रामः पम्पां सुरुचिरां रम्यपारिपुवदुमाम् ।। १२७ ।। निरीक्षमाणः सहसा महात्मा सर्व वनं निरंकन्दरांश्च ।। उद्विग्रचेताः सह लक्ष्मणेन विचार्ये दुःखोपहतः प्रतस्थे । । १२८ ।। तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमैंना महात्मा । सलक्ष्मणो रौघवमप्रमत्तो रक्ष धर्मेण बलेन चैव ।। १२९ ।। अदितेः इन्द्रस्यमातुः ।। १२१ ॥ स्वास्थ्यं धैर्यं । नष्ट - | संसारिमण्डलाभिमुख्यंसूचितं ।। १२७ । सर्गार्थपु कार्यार्थेः नष्टकार्यरूपप्रयोजनैः पुरुषैः। अयन्नेन यत्रा- | न:संग्रहेणदर्शयति-द्वाभ्यां । विचार्य सीतामन्वि भावेन ॥१२२॥ अतो यन्नः कर्तव्य इत्याह-द्वाभ्या- | ष्येत्यर्थः ।। १२८ ॥ मत्तगजवत् विलासेनगन्तुं मुत्साह इत्यादिभ्यां ।। १२३-१२४ । कामे वृत्तो |शीलमस्यास्तीति तथा । अनेन वनदुर्गप्रदेशेपिनिर्भ व्यापारो यस्य स तथा तस्यभावस्तत्वं । पृष्ठतः संन्य - |यसंचारित्वमुच्यते । अव्यग्रमनाः अचभवलचित्तः । स्य तिरस्कृत्येत्यर्थः । आत्मानं कृतात्मानं शिक्षितम- | अप्रकम्प्यरामविषयप्रेमभारइत्यर्थ । महात्मा अप्र नस्कं । महात्मानं महाधैर्यं । नावबुध्यस्त । तस्मात्य- | च्युतधैर्यः । अप्रमत्तः गमनसौन्दर्यानुभवेष्यसक्तः । ज्यतामित्यन्वयः । किं वात्सल्येनतप्यसे । साधुका- | सः “रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छतेि'; रीसाधुर्भवति पापकारी पापी भवतीति भवद्भिरेव कृतांशास्रमर्यादां किं नावबुध्यसइत्यर्थः ।। १२५ ।। इति सुमित्रया संदिष्टः लक्ष्मणः कैङ्कर्यलक्ष्मीयुक्तः। तं एवमिति । अत्र शोकमोहशब्दाभ्यां द्यावात्सल्येउच्ये सीतावियोगार्त। गच्छन्तंमत्तमातङ्गगामिनमित्युक्तरी ते । शास्रमर्यादानुसारेणचेतनरक्ष. तयोस्त्यागोनाम | त्या गमनचारुतया सर्वान्वशीकुर्वन्तं राघवं । धर्मेण णोद्योगः ।। १२६ । अभ्यतिक्रामत् अनित्यत्वाद्ड - | संस्तम्भेत्यादिराजनीतिकथनेन । बलेन तत्राप्येनंहनि भावः । पारिप्वदुमां चञ्चलद्रुमां । अनेन | ष्यामीति स्वबलवकथनेन च । रक्ष निर्दू:खमक भगवतः ति० दितेः असुरमातुः ॥ १२१ । रामानु० खास्थ्यं खभावावस्थानं धैर्यमितियावत् ॥ १२२ । ति० उत्साहमात्रं शत्रुसंहारेपौरुषं ॥ १२४ ॥ ति० कामवृत्तत्वं कामपरतन्त्रलखं । शोकंपृष्ठतस्संन्यस्य कामजशोकसेवनेकामस्यवृद्धेस्तत्सेवनंपृष्ठतः कृखेत्यर्थः । महात्मानं रजस्तमोमलास्पृष्टचित्तं निरतिशयशैौर्यधैर्यादिखभावचित्तंच । कृतात्मानं श्रुतिस्मृत्यादिषुगुरुभिशिक्षि तखरूपं । किंनावबुध्यसे । यद्यपीश्वरस्यलोकवद्धर्माधर्माश्रयंचित्तंनास्ति । तथापि मायिकंतदाश्रयंतदस्ति । तत्खीकारेबाधका भावात् ॥ १२५ ॥ ति० मोहः कामजः । मोहजश्वशोकः ॥ १२६ ॥ ति० विचार्य लक्ष्मणोक्तर्युक्तत्वमितिशेषः ॥ १२८ ।। शि० इष्टचेष्टः इष्टरघुनाथेच्छाविषयीभूतेचेष्टाव्यापारोयस्य रामेप्सितसाधकइत्यर्थः । स० बलेनरक्षणचनिद्राक्षावन्योपद्रव परिहारेण १२९ [ पा० ] १ क ट. यातिदितेर्गर्भ. २ क. ख. घ. वधिष्यामि. ३ क. ख. घ. ड. च. ज ट. चेद्दास्यति. ४ ग जानकीं. ५ ख. घ. विनष्ट. ग. विनष्टधैर्यार्थे ६ छ. झ. ट. रयलेनाधिगम्यते. क. ग. र्यलेनापिनगम्यते सोत्साहस्यहिलोकेषुन. ख. सोत्साहस्यच. ८ क.-घ. छ. झ. ट. प्रतिलप्स्यामजानकीं. ड. च. ज. प्रतिलप्स्यसिजानकीं . ९ च. ज. कामवृत्तित्वं. १० ग. संत्यज्य. ११ क. ग. ड. च. ज. ल. किंनबुध्यसे. १२ क. ड ट. संबोधितस्तेन. १३ छ झ. ट. त्यज्य. १४ क. ग. ड.–ट. रामो. १५ क. ग. निर्दरकन्दरंच. घ. च .-ट. निरकन्दरंच. ड. वैगिरिकन्दरंच १६ ड.-ज. अ. विलासगामिनं. १७ घ. ड, मसौमहात्मा, १८ क. ग. च .-ट. राघवमिष्टचेष्टो