पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीमद्वाल्मीकिरामायणम् सितहास्यान्तरर्युतं गुणवन्मधुरं हितम् । वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ।। १११ ।। प्रौप्य दुःखं वने श्यामा सौंमां मन्मथकर्शितम् ॥ नष्टदुःखेव हृष्टव साध्वी सीध्वभ्यभाषत ॥१२॥ किंनु वैक्ष्यामि कौसल्यामयोध्यायां नृपात्मज। कसा लुषेति पृच्छन्तींकथंचातिमनस्विनीम्॥११३॥ गच्छ लक्ष्मण पश्य त्वं भैरतं भ्रातृवत्सलम् । नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥११४॥ [ईति रामस्तु विलपन्हतनौरिव सागरे । न ददर्श तदा पारं शोकस्य पुरुषर्षभ] ॥ १५ ॥ इति रामै महात्मानं विलपन्तमनाथवत् । उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ।। ११६॥ संस्तम्भ भद्रं ते शुचः पुंरुषोत्तम । नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥११७॥ राम मा स्मृत्वा वियोगजं दुःखं त्यज लेहं प्रिये जने । अतिस्रहपरिष्वङ्गाद्वर्तिराद्रपि दह्यते ।। ११८ ।। यदि गच्छति पातालं ततो ह्यधिकमेव वा ॥ सर्वथा रौवणस्तावन्नभविष्यति राघव ॥ ११९ ।। प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः । तती हैोस्यति वा सीतां निधनं वा गमिष्यति ॥१२०॥ [ किष्किन्धाकाण्डम् ४ यस्य तत् । शुभं शोभमानं । अत्रणं । निर्दोषमित्य- | क्ष्यामि । अतिमनस्विनीमेित्यनेन यथार्थ वक्ष्यामिचे र्थः । त्रणकिणरहितं वा ॥ ११० । मितहास्यान्त-|त्तदानीमेव वात्सल्यातिशयान्नश्येदित्युच्यते ॥११३॥ रयुतं “कान्तस्मिता लक्ष्मण जातहासा 'इत्युक्तरी- | किमत्रयत्तं तत्राह-गच्छेति । ऋते विना ।॥११४ त्या स्मितेन नैसर्गिकस्मितेन हास्यान्तरेण आगन्तुकू-|११५ । अव्ययं युक्तिभिरविनाश्यं हास्येन च युक्तं । गुणवत् स्ववचनापक्षया उत्कर्ष- | संस्तम्भ संस्तम्भस्व । धेयेमवलम्बस्वेत्यर्थः । अकलु क्त्। मधुरं हितं प्रियहितं । अतुलं “प्रियवादि च |षात्मनां सधैर्यहृदयानां । ईदृशानां त्वादृशानां भूतानां” इत्युक्तरामवचनमप्यस्य न सदृशमेित्यर्थः । | ।। । वियोगजं मन्दा अल्पा । कलुषितेत्यर्थ ११७ संसारादुत्तीर्णस्यचेतनस्य “एतत्साम गायन्नास्ते’’ |दुःखं भवतीयेतलोकवृत्तं स्मृत्वा तद्धेतुभूतं प्रियजन इत्युक्तसामध्वनिं कदा श्रोष्यामीति व्यञ्ज विषयातिरुलेहं त्यजेत्यर्थः । तत्र श्लेषगर्भमर्थान्तरं यति ।। १११ । स्वयं दुःखं प्राप्य स्थितापि स्वदुः यस्यति--अतीति । स्नेहः प्रीति: तैलं च सप्रकाशयन्ती हषे भावयन्ती । साधु मन्मथार्ति निवर्तकं वचनमभ्यभाषत पूर्वमितिशेषः । । अनादि. वात्सल्यप्रवृत्तिं विहाय चेतनसंतरणोपायं चिन्तये कालं ममकैङ्कर्ययोग्योजीवइत्यर्थ ।। ११२ । सा | त्यर्थ ।। ११८ । । नभविष्यति विनशिष्यती स्नुषा क कथं कीदृक्प्रकारेतिपृच्छन्तींकौसल्यां किंव- | त्यर्थः ।। ११९ ॥ प्रवृत्तिः वातां ।। १२० ।। १२० ति० धारये प्राणानितिशेषः ॥ १०९ ॥ शि० मनःसीदत्येव । इवशब्दएवार्थे ॥ ११० ॥ ति० स्मितेन ईषद्धास्येनविनो दवचनेन अन्तरे मध्येएवयुतं नखोष्ठप्रदेशाद्वहिरितिपतिव्रतालक्षणसूचनं ॥ ती० स्मितहास्यान्तरयुतं प्रसन्नहास्यविशेषे णयुक्तं । यद्वास्मितंमन्दहासः । हास्यं प्रकटहासः । अन्तरं अवसरः । यथावसरंतद्युक्तमित्यर्थः । गुणवत् उपचारवत् । स० हास्यशब्दसमभिव्याहारात्स्मितशब्दस्यमान्द्यमात्रमर्थः । तथाच स्मितहास्योत्तरयुतं मन्दहासोपेतवचनमित्यर्थः । एतादृशं यन्महावाक्यंतत्कदाश्रोष्यामि ॥ १११ ॥ रामानु० नह्यहंजीवितुंशक्तस्तामृतेजनकात्मजामित्यस्यानन्तरं इतिरामस्तुविलप न्नित्यादयःकेचनश्लोकाःकतिपयकोशेषुदृश्यन्ते । तेबहुकोशेष्वदृष्टखाद्वाल्मीकिपाकाप्रतीतेश्चतैर्विनाकथासंगत्युपपत्तेश्चनव्याख्याताः ॥ ॥ स० अतिखेहकरणे कदाचिद्वियोगेनदुःखंभवति । अतोवियोगजदुःखस्मृत्वाप्रियेजनेतेनहंत्यज । तदेवदृष्टान्तेनाह ११४ --अतीति । आद्रपीत्यनेनविरोधाभासस्सूच्यते । लोके आद्रंवतुनोदाहाभावात् ॥ ११८ ॥ ति० तावत् प्रथमं । प्रवृत्तिः अत [ पा०]१ ख. मितहास्यान्तर. ठ. स्मितहास्योत्तरयुतं ३ ड. च. ज. अ. प्रासदुःखं मांमन्मथविझार्शतं. ५ ड. च. ज. ज. सात्वभ्यभाषत. ६ छ. झ. ट. धक्ष्याम्ययोध्यायांकौसल्यां.ि ७ ग. भ्रातरं. ८ अयं श्लोकः ड . च.ज. पाठेषुदृश्यते. ९ क. ख. व्यक्तमव्ययं १० ख. पुरुषषभ ११ ड. इस ट. रावणस्तातनभविष्यति. ख रावणस्तातविनशिष्यति, १२ क. ग. हास्यतिवै