पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

__ सगः १ ] _ _ ___ _ ____ ____ _ _ __ _----- - -- - - - - ---


श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । -- - - - - -


-


-- - - --- - - -


- - - -


- - - -- - --- पश्य सानुषु चित्रेषु मृगीभिः सहितान्मृगान् ॥ मां पुनमृगशावाक्ष्या वैदेह्या विरहीकृतम् ॥१०१॥ व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः । अस्मिन्सानुनि रम्ये हि मत्तद्विजगणायुते ॥ १०२ ।। पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ।। १०३ ।। जीवेयं खलु सौमित्रे मया सह सुमध्यमा । सेवते यदि वैदेही पम्पायाः पवनं सुखम् ।। १०४ ॥ पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पैम्पोपवनमारुतम् ।। १०५ ॥ श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया। कथं धारयति प्राणान्विवशा जनकात्मजा ॥१०६॥ किंनु वक्ष्यामि रजानं धर्मज्ञ सत्यवादिनम् ॥ सीताया जनकं पृष्टः कुशलं जनसंसदि ।। १०७ ॥ या मामनुगता मन्दं पित्रा मैत्राजितं वनम्।। सीता सत्पथमास्थाय क नु सैौ वर्तते प्रिया ॥१०८॥ तया विहीनः कृपणः कथं लक्ष्मण धारये । या मामनुगता राज्याद्रष्टं विगैतचेतसम् ।। १०९ ॥ तचार्वञ्चितपॅक्ष्माक्षं सुगन्धि शुभमत्रणम् । अपश्यतो मुखं तस्याः सीदतीव मैंनो मम ।। ११० ॥ पुनस्त्वर्थः । विरहीकृतं विरहिणमित्यर्थः । मृगीभिः | परिमलं वहतीत्युच्यते । शिवं शुद्धं । तथा चान्या सहितान् मृगान् पश्य । वैदेह्या विरहीकृतंमां पुन: | संस्पर्शितोक्त्या प्राथमिकमलयमारुत इत्युच्यते । पश्येत्यन्वयः । एतेषु सकलत्रेषु सुखं संचरत्सु ममै- | शोकविनाशनं । विरहिणो दक्षिणपवनः शोकवर्धनः कस्याहो कष्टावस्थेति भावः ।। १०१ ॥ संचरन्तः | नतु शोकविनाशनः । तथाच जीवतो हि शोकं मृगाद्यइतेिशेष ।। १०२ ॥ पश्येयमित्यर्ध । तत: | कुर्यात् जीवितापायकरणेन शोकधम्र्यभावाच्छोकवि तदा । खस्ति शुभं ।। १०३-१०४ ॥ पोति । |नाशनं । धन्याः एवंविधे मलयानिले वातिसति पद्मकह्लारगन्धवहमितिलक्ष्णयार्थः । धन्याः सका- |एकान्तस्थलमन्वेष्यशयनपरा: केचन सन्ति हि। सेवन्ते ताः । पदप्रयोजनंत्वाचार्या ऊचुः । पद्मं च सौग-|कदा समागमिष्यत्ययं पवन इत्यवसरप्रतीक्षा भवन्ति । न्धिकं च पद्मसौगन्धिके ते वहूति प्रापयतीति पद्म- | सेवाह्यवसरप्रतीक्षा । पम्पोपवनमारुतं आकरादाग सौगन्धिकवहं । अत्र पद्मसौगन्धिकयोर्वहनानुपपत्ते- | तान्निमिव स्थितं । समुद्रादुत्थितवडवानलमिवेत्यर्थः । स्तद्भन्धो लक्ष्यते । लक्षणायाश्च प्रयोजनेन भवितव्यं । |प्रत्यकश्लोकव्याख्यानेप्ययमेवाभिप्राय उक्तः ।। १०५॥ यथा गङ्गायां घोष इत्यत्र पावनत्वादि तथात्र प्रयो- |विवशा प्राणत्यागेपि न स्वतश्रेत्यर्थः ।। १०६ ।। जनं । यथा पद्मयैव घ्राणसमीपानयनेपिउपरेि | किंन्विति । सीतया सह मम कुशलं पृष्ट स्थितःपरिमल: शीतलोगृह्यते । नान्तःस्थित उष्णमि- | इत्यर्थः ।। १०७ ॥ मन्दं भाग्यरहितं । “मूढाल्पा श्रः । तथायं वायुरपि उपरिस्थशीतलपरिमलमादाय |पटुनिभर्भाग्या मन्दाः स्युः' इत्यमरः । सत्पथं पतित्र समागच्छतीत्यर्थः । यद्वा पद्मकेसरसंसृष्ट इत्यनुत्तेः | तामार्ग आस्थाय अनुगतेत्यन्वयः ।। १०८ । धारये पद्मसौगन्धिकोपरिवर्तिपरिमलावह इत्यर्थः । गुणगु-|जीवामि । विगतचेतसं विकलहृदयं । १०९ ॥ णिनोरभेदविवक्षया पद्मसौगन्धिकेत्युक्तिः । उभयो- | अश्चितपक्ष्माक्षं अश्चितानि पूजितानि निग्धानीति । क्या नानापुष्पग्रथितमालिकाधारिण इव नानापुष्प- | यावत् । पक्ष्माणि ययोस्ते । अश्चितपक्ष्मणी अक्षिणी रामानु० पुनश्शब्दोप्यर्थे । मामपिपश्येतिसंबन्धः । विरहीकृतं विरहः अर्श आद्यजन्तः । अविरहः विरहभिन्नः विरहत्बे नकृतस्तंमांपश्येत्यत्र च्विविरहस्यावास्तवखंद्योतयति ॥ १०१॥ ति० संचरन्तः मृगीभिस्सहितामृगाइतिशेषः ॥ १०२ ॥ ति० पृष्टासीताकेतियेनतं । वि० सीतयासहितस्यतव कुशलमितिपृष्टः ॥ ॥ १०७ [पा० ] १ क. चरन्तइतस्ततः. २ क. ड. रम्येऽहं. ३ ड .-ट. गणाकुले . ४ ड, छ, झ. ट. सेवेत. ५ छ. झ. ट . शुभं. ६ च- झ. ट. पंपायावनमारुतं. ख. पंपाविपिनमारुतं. ७ ड. च. ज. अ. धारयते. ८ क. ग. ड.-ट. धर्मज्ञराजानं ९ छ. झ. ट. जनकंपृष्टसीतं. ख. सीतयाजनकं . क. ग. ड. च. ज. ज. जनकंसीतया. १० छ. झ. ट. प्रस्थापितं ११ छ. झ. ट. धर्मसमास्थाय. १२ ग. संवर्तते. १३ छ. झ. ट. विहृतचेतसं. ड, च. ज. अ. विगतचेतनं. १४ क. ख ग, ड.-ट. पद्माक्षं. १५ छ. झ. मतिर्मम