पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् ॥ ९१ ॥ पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः ॥ आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः ।। कुसुमोत्तंसविटपाः शोभन्ते बहुँ लक्ष्मण ।। ९२ ॥ एँष कारण्डवः पक्षी विगाह्य सलिलं शुभम् ।। रमते कान्तया सार्ध काममुंद्दीपयन्मम ।। ९३ ।। मन्दाकिन्यास्तु यैदिदं रूपमेवं मनोहरम् ॥ स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥९४॥ यदि दृश्येत सा साध्वी यदि चेह वैसेमहि ॥ स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ।। ९५ ॥ न ह्यवं रमणीयेषु शाद्वलेषु तया सह ।। रमतो मे भवेचिन्ता न स्पृहाऽन्येषु वा भवेत् ।। ९६ ॥ अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः॥ काननेमिन्विना कान्तां चित्तमुन्मादयन्ति मे ॥९७॥ पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ।। चक्रवाकानुचरितां कारण्डवनिषेविताम् । वैः क्रौचैश्च संपूर्णा वैराहमृगसेविताम् ॥ ९८ ॥ अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमै ॥ ९९ ।। दीपैयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामांचन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्॥१००॥ नानाशय्या इवभान्तीतिभाव ॥ ९० । हिमान्त | वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि इत्यर्ध । हिमान्ते वसन्ते । वृक्षाणां पुष्पसंभवं पुष्प- | जाग्रतः स्वपतश्च ते ? इत्युक्तवता त्वया सह वसेमे समृद्धिं । वक्ष्यमाणस्य संक्षेपेणोक्तिः ।। ९१ ॥ पुष्प- | त्याशयेन बहुवचनं । शक्राय शक्रत्वाय । ऐश्वर्येइन्द्र मासे वसन्त । संघर्षात् पुष्पिता अमी तरवः षट्प- | त्वस्य प्राथमिकत्वात्तथोक्तं । “रुच्यर्थानां प्रीयमा दनादिताःसन्तः परस्परमाह्वयन्त इव । यूयं वयमिव | णः” इति चतुर्थी । उत्तमं पुरुषं प्रति नासत्यमुच्यत न पुष्पिता इत्यन्योन्यं भृङ्गरवेण व्याजेन वदन्तीवे- | इत्याशयेन रघूत्तमेत्युक्तिः । ९५ । उक्तथे हेतुमा त्युत्प्रेक्षा । अर्धत्रयमेकान्वयं वा । आह्वयन्त इवेत्यु- | ह—नहीति । रमत: रममाणस्य । हि यस्मात् । क्त्वा कुसुमोत्तंसविटपाः पूर्वोक्तास्तरवः । बहु अधिकं । | चिन्ता न भवेत् अयोध्याया: अलाभकृताचिन्ता न शोभन्त इति ॥ ९२ ॥ काममुद्दीपयन् अन्यरतिद्- | स्यात् । अन्येषु शक्रत्वादिषु । रहस्यष्येवंविधमानुष र्शनस्योद्दीपकत्वादिति भावः ॥ ९३ । यदिदं | त्वभावनानुरूपंवचनं योगिनोबुध्येरन्निति ॥ ९६ । पम्पायाः रूपं एवं मन्दाकिन्याश्च मनोहरं रूपं । | विना वर्तमानस्येतिशेष: ॥ ९७ ॥ पश्येत्यादिसार्ध कथमेतत्सादृश्यं तस्या इत्यत्राह-स्थान इति । मनो- | श्लोकः । पुष्करैः पदैौः आयुतां व्याप्तां । कारण्डवाः रमाः जगति विख्याताः तस्या गुणाः स्थाने | जलकाकाः । एवैः जलकुकुटैः । वराहेति तीर इति युक्ताः ॥ ९४ । ननु परपुरुषेणापहृत कथं रतये |शेषः ॥ ९८ ॥ अधिकमित्यर्ध । विहङ्गमैः उक्तभि प्राथ्र्यंते तत्राह-साध्वीति । वसेमहि “भवांस्तु सह | त्रैः ।। ९९ । स्मृत्वा वर्तमानस्येति शेषः ।। १०० ।। रामानु० हिमान्ते शिशिरादौ । वृक्षाणांयःपुष्पसंभवोस्ति तं । अस्मिन्कालेपश्येत्यर्थः । ति० हिमान्ते शिशिरान्ते ॥९१ ॥ ति० मन्दाकिन्याः तत्सदृशपंपायाः । अतिशयोक्तिरत्र ॥ ती० मन्दाकिन्याः चित्रकूटपर्वतपरिसरवर्तिन्याः ॥९४॥ रामानु० यदिचेहवसेन्मयि । मयि मत्समीपे ॥ ९५ ॥ स० मेइत्येतचतुथ्र्यन्तमपि । तथाचमे मह्यस्पृहायस्याः तयासीतयारमतः मे अन्येषुविषयेषुचिन्ताभवेत्किं नभवेदेवेत्यर्थः । यद्वा स्पृहधातुयोगेचतुथ्र्यभावआर्षः ॥ ९६ ॥ ति० स्मृत्वा स्मारयित्वा ॥१००॥ पा० 1 १ क, ख. ड. च. ज. अ. पुष्पसंचयं. २ ख. षट्पदनिस्खनैः ३ ख. भुवि. ४ घ. एकः. ५ क. ड. झ. ट. मुद्दीपयन्निव. ६ क. घ. ड. च. ज. ल. यदितदूपं, ७ ज. झ. ट. मेतन्मनोहरं , ८ ख. वसेन्मम . ९ झ. झ. ट विविधच्छदाः. १० छ. झ. ट. विन्तामुत्पादयन्ति११ ड. च. ज. ल. संकीर्णा. १२ छ. झ. ट, महामृगनिषेवितां १३ च. दीपयन्तिच. १४ घ. स्मृखामन्मथोवर्धतेहिमे. १५ ड. चन्द्रनिभेक्षणां । ।