पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । नीपाश्च वरणाचैव खर्जुराश्च सुपुष्पिताः ॥ पैद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः ।। ७९ ॥ लोध्राश्च गिरिपृष्ठषु सिंहकेसरपिञ्जराः । अङ्कोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥ ८० ॥ चैताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ मुचुलिन्दार्जुनाथैव दृश्यन्ते गिरिसानुषु ॥ ८१ ।। केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः । शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा ।

  • तिनिशानक्तमालाश्च चन्दनाः स्पन्दनास्तथा।॥ [हिँन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः]॥८२॥

पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान् ।। द्रुमान्पश्येह सौमित्रे पम्पाया रुचिरान्बहून् ॥८३॥ वातविक्षिप्तविटपान्यथासन्नान्दुमानिमान् ।। लताः समनुवर्तन्ते मत्ता इव वरैस्त्रियः ।। ८४ ।। पादपात्पादपं गच्छञ्शैलाच्छैलं वनाद्वनम् । वीति नैकरसास्वादः संमोदित इवानिलः ।। ८५ ।। केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः ॥ "केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः ।। ८६ ।। इदं मृष्टमिदं खादु प्रफुलुमिदमित्यपि । रागमत्तो मधुकरः कुसुमेष्ववलीयते ॥ ८७ ॥

  • निलीय पुनरुत्पत्य सहसाऽन्यत्र गच्छति । मधुलुब्धो मधुकरः पम्पातीरदुमेष्वसौ ।। ८८ ।।

इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता ।। खयं निपतितैर्भूमिः शयनप्रस्तरैरिव ॥ ८९ ॥ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ॥ "विकीणैः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ॥९०॥ स्पन्दनाः वृक्षविशेषा ।। ७६-८२ ॥ पम्पाया: | करस्य चापलं दर्शयति-निलीयेति । निलीय कचि संबन्धिनइतिशेषः ॥ ८३ ॥ वातविक्षिप्तविटपान् ! त्पुष्पेक्षणमात्रंस्थित्वा । पुष्पान्तरेभूयसीमिवमधुसमृ वायुविधूतशाखानितिात्कालिककान्तिविशेषोक्ति । । द्धिं दृष्टा तत्क्षणादन्यत्र पुष्पे गच्छति । एवं सर्वत्रेति यथासन्नान् यथासंस्प्रष्टुंशक्यते तथा आसन्नान् । । ज्ञापयितुं पम्पातीरदुमेष्वित्युक्तं ।॥८८॥ इयं भूमिः। समीपवर्तिनइत्यर्थः । इयताग्रन्थेन विषयान्तरप्रव- | स्वयं निपतितैः अतिसुकुमारैरित्यर्थः । कुसुमसंघातै णा: प्राकृताउक्ता: ।। ८४ ॥ पादपात्पादपमिति | | उपस्तीर्णा व्याप्ता सती । शयनप्रस्तरैः शयनास्तरणै कच्छात्कच्छमित्यपिज्ञेयं । नैकरसाखादः अनेकमधु-रिव । सुखाकृता सुखावहाकृता ।। ८९ । नगरसानुषु रसकबलनेन संमोदितः संजातसंमोद इव ।। ८५ ॥ ! विकीणैः विविधैः पतितैः पुष्पै: । विवि इतस्ततःस्वयं पर्याप्तकुसुमाइत्यनेन मुकुलाल्पत्वं । मुकुलसंवीता धा: प्रस्तराः कृताहीत्युत्प्रेक्षा । विविधाइत्यस्यविवरणं मुकुलै:समन्तात्वेष्टिताइत्यनेन विकसितपुष्पस्वल्प त्वंचावगम्यते । श्यामवर्णाः वृन्तवर्णेनेति भावः । --पीतरक्ताइति । इदमुपलक्षणं । नानावणइत्यर्थः । आबभुः आभान्ति । लडथेलिट् ।। ८६ ॥ मृष्टं रम्यं । । कचित्पीतवर्णचम्पकादिपुष्पाणि पतितानि हेममयप स्वादु रसवत् । रागमत्तः अभिनवपुष्पकुतूहलाकुल |र्यङ्का इव भान्ति । कचिद्रक्तवर्णकर्णिकारादिपुष्पाणिप इत्यर्थः । अवलीयते सक्तोभवति ॥ ८७ ॥ पुनर्मधु- | तितानिपट्टवस्ररचिततलिमानीव । इत्येवं नानावर्ण रामानु० पुष्पात्पुष्पान्तरंगच्छन्तंमधुकरंविलोक्योत्प्रेक्षते-इदमिति ॥८७॥ ति० शयनप्रस्तरैः शयनार्थतल्पप्रसरणैरिव । सुखाकृता सुखकरी । “ सुखप्रियादानुलोम्ये ' इतिडाचू ॥ ८९ ॥ [ पा०] १ ख. पद्मकाश्चानु. क. ड ट. पद्मकाश्चैव. २ ख. छ. झ. ट. चूर्णकाः. ३ क. चूताश्चपाटलाश्चैव ट. श्रापि च. ज. तिमिशा ६ छ. ज• झ. स्यन्दनास्तथा। ७ इदमध क. ड ट. पाठेषुदृश्यते. क. ड. ज ज. हिन्तालाश्चैवपनसानाग . ८ क. लैताभिरनुवेष्टितान्. ९ क. ख. ग. विटपान्पंपासन्नान्दुमॉछताः. १० क. ग . घृता संपरिवर्तन्ते, ख. एताःसमनुवेष्टन्ते. ११ क. ग. पतिंत्रियः. १२ ख. याति. १३ ख. केचित्कुसुम. १४ ड. च. ज. झ, अ रागरक्तो. ट. रागयुक्तो. १५ छ. ज. झ. कुसुमेष्वेव. क. ग. कुसुमेषुनिलीयते. १६ घ. निपीय. १७ छ. झ. ट, विस्तीर्णाः पीतरक्ताभाः, ख. ग. ड. अ. विशीणैःपीतरक्ताभाः. च. ज. विशालैःपीतरक्ताभाः