पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । एकषष्टितमः सर्गः ॥ ६१ ॥ संपातिना निशाकरमुनिंप्रति विस्तरेण स्वपक्षदाहकारणाभिधानपूर्वकं गिरिशिखराड विपतनेन बलपक्षविहीनजर्झरनि- जकलेबर विमोक्षण प्रतिज्ञानम् ॥ १ ॥ २१.२ [ किष्किन्धाकाण्डम् ४ ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् ॥ आचचक्षे मुनेः सर्व सूर्यानुगमनं तैदा ॥ १ ॥ भगवन्त्रणयुक्तत्वाल्लज्जया व्याकुलेन्द्रियः ॥ परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥ २ ॥ अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ ॥ आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ॥ ३ ॥ कैलासशिखरे बवा मुनीनामग्रतः पणम् || रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ ४ ॥ अथावां युगपत्माप्तावपश्याव महीतले ॥ रथचक्रप्रमाणानि नगराणि पृथक्पृथक् ॥ ५ ॥ कचिद्रादित्रघोषांच ब्रह्मघोषांश्च शुश्रुवः ॥ गायन्तीचाङ्गना बह्वीः पश्यावो रक्तवाससः ॥ ६ ॥ तूर्णमुत्पत्य चाकाशमादित्यपंथमाश्रितौ || आवामालोकयावस्तद्वनं शौइलसन्निभम् ॥ ७ ॥ उपलैरिख संछन्ना दृश्यते भूः शिलोच्चयैः ॥ आपगाभिच संवीता सूत्रैरिव वसुन्धरा ॥ ८ ॥ हिमांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः || भूतले संप्रकाशन्ते नागा इव जलाशये ॥ ९ ॥ तीव्रः स्वेदश्च खेदश्च भयं चासीत्तदावयोः ॥ समाविशति मोहच तमो मूर्च्छा च दारुणा ||१०|| नै दिग्विज्ञायते याम्या नैग्नेियी न च वारुणी || युगान्ते नियतो लोको हँतो दग्ध इवाग्निना ॥ ११ ॥ मनश्च मे हतं भूयः सन्निवर्त्य तु संश्रयम् || यत्नेन महता पुनः संधाय चक्षुषी ॥ यत्नेन महता भूयो रविः समवलोकितः ॥ १२ ॥ ततस्तदित्यादि ॥ १-२ ॥ पतितौ प्राप्तौ ॥ ३ | दिकं दिगन्तराणामुपलक्षणं । नियतो लोकः नियत- ९ ॥ मोहः चित्तविभ्रमः । मूर्छा इन्द्रियैः सह सन्निवेशो लोकः | युगान्ते अग्निना दुग्धो हत इव | मनस उपप्लवः । तमः अज्ञानं ॥ १० ॥ याम्येत्या | अदृश्यतेति शेषः ॥ ११ ॥ संश्रयं आश्रयभूतं ति० तद्दारुणकर्म इन्द्रेणयुद्धरूपं । अनेनदुष्करं सहसा दर्पात्कृतं प्रथममाचचक्षे । तथा तदनन्तरकृतंसूर्यानुगमनस प्रकृतविन्ध्यपतनप्रयोजनत्वेनाचचक्षे || स० दारुणं पर्णनिधाय दर्पादुत्सर्पणरूपंक्रूरकर्म | दुष्करं अनन्यसाध्यं ॥ १ ॥ ति० व्रणयुक्तत्वात् इन्द्रयुद्धेवज्रप्रहारजवणयुक्तत्वात् परिश्रान्तः । तथापक्षनाशफलकानुचित कर्मकरणजलज्जयाआकुलेन्द्रियश्चाह प्रतिभा- षितुंनशक्नोमि । तथापि कथञ्चिद्रवीमीतिशेषः ॥ स० व्रणयुक्तत्वात् । तपनतापनजनितव्रणयुक्तत्वात् । लज्जया अन्योन्यस्पर्ध- येदंकार्यकृतमितिलज्जया । वचनं सामान्यवचनमुद्दिश्यनशक्नोमि । परिभाषितुंव्यक्तंवक्तुं शक्नोमीति किम्वित्यध्याहृतेनान्वयः ॥ परिभाषितुं सम्यग् वक्तुंनशक्नोमि । वचनंमन्दवचनं शृणुष्वेतिशेषोवा | उच्यतइतिवचनमभिप्रायस्तं परिभाषितुं शक्नोमीतिवा ॥ २ ॥ ति० संघर्षात् पतनविषयस्पर्धातः । गर्वमोहितौ इन्द्रजयगर्वमोहितौ ॥ स० गर्वमोहितौ अहमही नवेगइत्यहन्ताविष्ट- चित्तौ ॥३॥ शि० अस्तंमहागिरिंरविः यावत्स्यात् यायात् । तावदेव अनुयातव्यः आवाभ्यांप्राप्यः ॥ ४ ॥ शि० शालैः बालतृणैः । संवृतं आच्छादितमिववनमालोकयामः ॥ महातरवोदूर्वादलवद्दृश्यन्तेइत्यर्थः ॥७॥ स० उपलैः अल्पशिलाभिः । पर्वताअपिखर्वतयादृश्यन्तइतिभावः । सूत्रैः कटिसूत्रप्रायाभिः | आपगाभिः नदीभिः ॥ ८ ॥ स० नागाः गजाः | वक्रतया प्रायःस्थितेःसर्पावा ॥ ९ ॥ स० मोहोवैचित्यं | समाविशति आविशत् मां । ततः तंजटायुषं दारुणामूर्छाच आविशति आवि- शदित्यन्वयः । एवंच नपुनरुक्तिः तद्भयात्सामान्य विशेषभावाश्रयणंचनेतिज्ञेयं ॥ नकेवलंमां अपितु तंचेति चःसमुच्चये ॥ १० ॥ [ पा० ] १ क. घ. च. – ट. सहसाकृतं. २ ख. ग. घ. छ. झ ञ ट तथा ३ ग. झ ञ ट . चाकुलेन्द्रियः क. ख. ङ. च. ज. वाकुलेन्द्रियः ४ ख. ग. ङ. ट. परिभाषितुं. ५ ङ. – ट. संघर्षाद्गर्व. ६ ख. आकाशपतनातू. ७ छ. झ. ट. दूरात्. ८ घ. कृत्वा ९ छ. झ ञ अप्यावां. १० ङ. च. छ. झ ञ ट . द्वादित्रघोषश्चक्कचिद्रूषण निस्वनः । गायन्तीः स्माङ्गनाः. ११ क.च.—ट. पदमास्थितौ . ख. - ङ. पथमास्थितौ १२ क. ख. घ. न. शाइलसस्थितं. च. छ. ज. ट. शाद्वलसंत्रतं. १३ ङ. च. ज.—ट. सुमहागिरिः. छ. सुमहान्गिरिः १४ ख. घ. शोकश्चमोहोमूर्च्छाच. क. ङ. च. ज. ञ. शोकश्चमोहान्मूर्च्छाच. ग. शोकञ्चमोहान्मूर्च्छाति. छ. झ. ट. मोहश्चततो. १५छ. ट. नचदिग्ज्ञायते . १६ङ – ट. नचाग्नेयी- नवारुणी. १७ ख. हतदग्धइवा. १८ क. ग. च. ञ, महताप्यस्मिन् ख. महताब्रह्मन् १९ ङ. -ट, न्मनस्संधाय. २० ड. च. ज. ट. भास्करः प्रति लोकितः•