पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.२०४ श्रीमद्वाल्मीकिरामायणम् । • [ किष्किन्धाकाण्डम् ४ रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ॥ परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ १० ॥ एवं गृध्रो तस्तेन रावणेन बलीयसा || संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ ११ ॥ ततो मम पितृव्येण सुग्रीवेण महात्मना ॥ चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ १२ ॥ मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ॥ निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥ १३ ॥ स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ॥ राजा वानरमुख्यानां येर्ने प्रस्थापिता वयम् ॥ १४ ॥ एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ॥ वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥ १५ ॥ ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ अज्ञानात्तु प्रविष्टाः स्म धर्मिण्या विवृतं बिलम् ||१६|| मयस्य मायाविहितं तद्विलं च विचिन्वताम् || व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥१७॥ ते वयं कपिराजस्य सर्वे वचनकारिणः ॥ कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ १८ ॥ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ॥ गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अष्टपञ्चाशः सर्गः ॥ ५८ ॥ अङ्गदंप्रतिसंपातिना परस्परबलपरीक्षणाय जटायुषासह सूर्यमण्डलसमीपगमने सौरातपसंतप्तस्यजटायुषः परिरक्षणाय स्वेन तदुपरिस्वपक्षप्रसारणे स्वस्य सौरातप निर्दग्धपक्षतया विन्ध्यगिरौ पतननिवेदनम् ॥ १ ॥ अङ्गदेन सीतावृत्तान्तपरि- ज्ञानंपृष्टेनतेन कदाचन रावणेननीयमानायाः कस्याश्चित्तरुण्याः स्वस्य परिज्ञाननिवेदनेनसह तयारामनामोत्कीर्तनेन तस्याः सीतात्वनिर्धारणोक्तिः ॥ २ ॥ तथा तंप्रति स्वस्य दूरदर्शित्वोपपादनपूर्वकं लङ्कायाः शतयोजनोत्तरस्थत्वकथनेनसह तन्त्र तदानीं सीतायारावणस्यचावस्थाननिवेदनम् ॥ ३ ॥ संपातिना जटायुषेजलदानाय स्वस्य समुद्रप्रापणंप्रार्थितैर्वानरस्त समुद्रप्रापणेन पुनःपूर्वतनदेशं प्रत्यानयनम् ॥ ४ ॥ इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ॥ सँवाप्पो वानरान्गृधः प्रत्युवाच महास्वनः ॥ १ ॥ यवीयान्मम स भ्राता जटायुर्नाम वानराः || यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २ ॥ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्पये ॥ न हि मे शैक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ३ ॥ पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ ॥ आदित्यमुपयातौ खो ज्वलन्तं रश्मिमालिनम् ॥ ४ ॥ ।। ९-१३ ।। अभिषेचयत् अभ्यषेचयत् ॥ १४-१७॥ अथ संपातिना सीतास्थानकथनमष्टपञ्चाशे- संस्थां व्यवस्थां ।। १८-१९ ।। इति श्रीगोविन्दराज - इत्युक्त इत्यादि ॥ १ ॥ आख्यात भूते लोट् विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने कि- ॥ २–३ ॥ पुरेति परस्परवेगातिशयख्यापनपरावि- ष्किन्धाकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥ | त्यर्थः । आदित्यमुपयातौ सूर्यसमीपंगतौ स्वः ॥४॥ ति० स्थापयित्वा भूमावितिशेषः ॥ १० ॥ ति० निरुद्धः निरुद्धराज्य: ॥ १३ ॥ इतिसप्तपञ्चाशः सर्गः ॥ ५७ ॥ ती० सबाष्पंधारयन्क्रुद्धइतिपाठे क्रोधोरावणविषयः ॥ ति० लक्तजीवितैः त्यतजीवितनाशभयैः ॥ १ ॥ ति० आख्यात आख्या- तवन्तः ॥ २ ॥ स० पूर्वशक्तियुक्तस्यत वेदानीमशक्तिः कुतइत्यतो निमित्त माह — पुरेति । पुरावृत्रवधे इतिकालविशेषकथनार्थमेव नवृत्रवधस्यप्रकृतोपयोगकथन मिति मानसमायसनीयं । स्वइत्युत्तम पुरुष द्विवचनमेकत्र | अपरत्र स्मेतिपाठः । तस्यचावसीदतीत्य- नेनान्वयः । ततोलडर्थकता । यदि बहुपुस्तकसंपुटीयुं स्वरितिवर्तेत तदा स्वरन्तरिक्षंगृह्यते । अन्तरिक्षा दिपदमपरिक्षिपन्परिक्षि- [पा० ] १ ङ. - ट. जगाम २ छ. झ ञ ट निरुद्धोहि. ३ ख. घ. –ट वानरेश्वरः क. ग. प्लवगेश्वरः ४ छ. झ. ट. तेन. ५ ख. प्रयुक्ताच. ६ घ. दण्डकारण्ये. ७ क. ख. घ. —ट. धरण्याविवृतं. ग. धरण्यांविवृतं. ८ ग. कृतसंस्थां.. ९ ङ. – ज. ञ. मुपाश्रिताः झ ट मुपासिताः. १० ख. घ. च. सबाष्पान्. क. सबाष्पनयनान्गृध्रः. १२ ख. घ. शक्तिरयास्ति १३ क. – ट. सचाईंचजयैषिणौ १४ ख मुपयातौस्म. ११ ग. महाबलः