पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.१९६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् 8 स पूर्व बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् || घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥ ३४ ॥ किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे | इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ ३५ ॥ एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् || सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ ३६ ॥ तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ॥ [समीक्ष्याकृतकार्यास्तु तस्मिंश्च समये गते] ॥ अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान् ॥ ३७ || राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ॥ न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥ ३८ ॥ [ ग्रैधानभूताश्च वयं सुग्रीवस्य समागताः] ॥ इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ॥ नो चेद्रच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ ३९ ॥ प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे || अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचंते वः ।। ४० ।। इदं हि मायाविहितं सुदुर्गमं प्रभूतंवृक्षोदकभोज्यपेयकम् ॥ इहास्ति नो नैव भैयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा ॥ ४१ ॥ श्रुत्वाङ्गदस्यापि वचोनुकुलमृचुश्च सर्वे हरयः प्रतीताः ॥ यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः ॥ ४२ ॥ • इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुःपञ्चाशः सर्गः ॥ ५४ ॥ अङ्गदादिभिस्तारमतानुमोदने हनुमता इतरवानरभेदन पूर्व कमङ्गदंप्रतियुक्तयुपन्यासेनभीषणम् ॥ १ ॥ तथा सुग्रीवस्य शुभ गुणवादिहेतूत्या ततोभयाभावाद्युपपादनपूर्वकं सुग्रीव समीपंप्रति गमनचोदाना ॥ २ ॥ तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ॥ अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ १ ॥ । कथं हिंस्यादित्यत्राह~न चाहमिति ।। ३२ – ३४ ॥ | विधानं कार्य | कर्मणि ल्युट् । असक्तं अविलम्ब मे जीवितान्तरे जीवितावधौ । व्यसनं पश्यद्भिः ॥ ४२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- सुहृद्धि: कंद मनप्रदर्शनेन क्लेशयित्वा मम णभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने किं प्रयोजनमित्यर्थः ॥ ३५-३८ । सीतामन्विष्य त्रिपञ्चाशः सर्गः ॥ ५३ ॥ तस्याः प्रवृत्तिं वृत्तान्तमुपलभ्य वीरं तं गच्छाम । नोचेदिहैव यमक्षयं यमगृहं गमिष्यामः || ३९ - ४१ ॥ अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यन्वयः । अथ हनुमता अङ्गदमतभेदनपूर्वकमङ्गदस्य सुग्रीव- समीपगमनाय नियोजनं चतुःपञ्चाशे – तथेत्यादि । ॥ ३३ ॥ शि० जीवितान्तरे जीवनावधिमध्ये | मेव्यसनं राजहस्तान्मरणं | पश्यद्भिः सुहृद्भिः किं कर्तव्यमितिशेषः । नकिम- पीत्यर्थः । एतेन मत्सुहृदामप्यधिकः खेदो भविष्यतीति सूचितं ॥ ३५ ॥ स० पुरन्दरादित्युत्तयाकैमुत्यंसूच्यते ॥ ४१ ॥ इतित्रि- पञ्चाशः सर्गः ॥ ५३ ॥ • ति० ताराधिपतिवर्चसि तारे तथाब्रुवति । तुशब्दादङ्गदे प्रतिषेधाकरणात्तदनुमन्यमानेसति । अथ अनन्तरं । अङ्गदेन॒ राज्यं [ पा० ] १ क. ग. घ. छ. झ. ट. प्रियारक्तश्च २ इदमर्धं. ङ. ट. पाठेषुदृश्यते ३ क. ख. ङ. – ट. अदृष्टायांच. . ४ क. ख. ग. दृष्ट्वास्मांश्चसमागतान्. घ. दृष्ट्वाचास्मान्समागतान्. ५ ख. घ. ङ. – ट. कामाय. ६ञ सापराधानां ख. ग. ..घ. त्वपराद्धानां. ७ इदमर्धे. ङ. - ट. पाठेषुदृश्यते. ८ क. छ. झ. मन्वीक्ष्य. ९ ट. मुपलभ्यच. १० ङ. ज. रोचतेवचः ११ ङ. ट. पुष्पोदक. १२ क. – ट. पेयं. १३ ङ. च. ज. पुरंदराद्भयं. १४ क. – ट. हन्येम.