पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९५ बयमाश्वयुजे मासि कालसंख्या व्यवस्थिताः ॥ प्रस्थिताः सोऽपि चातीतः किंमतः कार्यमुत्तरम् ||२५|| भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः || हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ॥ २६ ॥ कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः || मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥ २७ ॥ इदानीमकृतार्थानां मर्तव्यं नात्र संशयः ॥ हरिराजस्य संदेशमकृत्वा कः सुखी भवेत् ।। २८ ।। तँसिन्नतीते काले तु सुग्रीवेण कृते स्वयम् || प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ २९ ॥ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ॥ न क्षमिष्यति नः सर्वानपराधकृतो गतान् ||३०|| अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ॥ तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥ त्यक्त्वा पुत्रांश्च दारांच धनानि च गृहाणि च ॥ ३१ ॥ ध्रुवं नो हिंसिता राजा सर्वान्प्रतिगतानितः ॥ वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ॥ २॥ न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः || नरेन्द्रेणाभिषिक्तोमि रामेणाक्लिष्टकर्मणा ॥ ३३ ॥ ॥ २१–२४ । वयमाश्वयुजे मासीति कालसंख्या- | वधे यत " इत्युक्तकालातिक्रमणप्रयुक्तरामकोप दर्श- व्यवस्थिताः कालसंख्यया नियमिताः । वयं आश्वयुजे नात् कार्तिकान्तो विवक्षितः । सोपि चातीतः समा- मासि हनुमच्चोदितेन सुप्रीवेण पञ्चदशरात्रसंख्यया र्गणावधिभूतमार्गशीर्षमासः | अपिचेत्याभ्यां पदाभ्यां नियम्य समाहूताः । ततो मार्गशीर्षे लक्ष्मणचोदितेन तदनन्तरभूतौ पौषमाघौ समुञ्चीयेते । अतश्च फाल्गुन तेन दशरात्र संख्यया समाहूताः । ततः सीतान्वेषणे एव प्राप्त इति भाव इत्याहुः । अत उत्तरं किं कार्य ॥ २५॥ पौषमासमवधिं कृत्वा तेन प्रेषिताः । एवमाश्वयुजमा- प्रत्ययं विश्वासं । नीतिमार्गे विशारदाः प्रगल्भाः । समारभ्य कालसंख्याव्यवस्थितानामस्माकं कालवि- निसृष्टाः दक्षा इति यावत् ॥ २६ - २८ ॥ प्रायाय स्मरणं न युक्तमित्यर्थः । अन्ये वाहु: - आश्वयुजे अन्तगमनाय उपवेशनं शयनं प्रायोपवेशनं ॥ २९ ॥ मासि दशम्यामुत्थितायामितिवत्सामीपिकाधिकरण- अप्रवृत्तौ अवार्तायां । प्रायोपविशनमिति गुणाभाव विवक्षया सप्तमी । तेन “कार्तिके समनुप्राप्ते त्वं रावण- | आर्षः || ३० – ३१ ॥ त्वां यौवराज्ये कृतवान्सुग्रीवः कार्तिकेसमनुप्राप्ते बृद्धेभ्योऽन्यान् ॥ २२ ॥ ति० कालाव्ययमेवाह —- वयमिति । आश्वयुजे अतीतप्रायेइतिशेषः । त्वंरावणवधे यत " इत्युक्तेः । ततः पञ्चदशरात्रकालसंख्यया प्रवर्तितदूतैः व्यवस्थिताः मिलिताः । एवंचामान्तमानेनाश्विनस्यो- त्तरे दीपोत्सवामायुतेपक्षे सर्वसेनागमनंकिष्किन्धायां । रामस्यकोषस्तु तत्रैवपक्षे कार्तिकसंनिधावपि तदुद्यमाभावकृतः । ततः ‘कार्तिकेऽवधिरन्वेषणस्य । ततोमार्गशुक्लेइदंवचनं । प्रायस्तद्वर्षे पौषः क्षयमासः । “ कार्तिकादित्रयेनान्यतः " इत्युक्तेः । अतो मार्गशुक्लएव आम्रादीनांपुष्पोद्गमः उत्पाततोवा | तादृशरीत्या पुष्पोद्वापि वसन्तासन्नतानुमानेन भयोपपत्तिः । कतकादयस्तु `अन्वेषणेऽवधित्वेनदत्तःपौषोमासः । आश्वयुजइत्यस्य तत्प्रत्यासन्नकार्तिकान्तेइत्यर्थः । कालसंख्येति । कार्तिकोत्तरं पञ्चदशरात्र- संख्याकालेनावधिना वानरानयनायदूतप्रेषणं । ततः पूर्णिमान्तमानेन मार्गशुक्लेन सर्ववानरागमनं । ततः पौषाद्यदिने दिक्ष्वन्वेष- गाय वानरप्रस्थानं । तत्रपौषे माघकृष्णीय किंचिद्दिनसहितेऽतीते इदंवाक्यमित्याहुः । तेषां सीतानयनोत्तरं सीतांप्रति द्वादश- मासाः रावणावधिरितिस्पष्टमेव | पंपायांचैत्रमासे आगमनमित्यस्योक्तत्वात् । ततःपूर्वेफाल्गुनेसीतापहारइतिच स्पष्टमेव । एवंच माघकृष्णे तच्छुक्लादौवा हनूमतःसीतासमीपगमने हनूमन्तंप्रति " वर्ततेदशमोमासोद्वौतुशेषौप्लवङ्गम " इतिसीतोक्तिविरोधः । किंच हनूमतोलङ्काप्रवेशदिने प्रदोषसमय एव पूर्णकल्पचन्द्रोदयवर्णनंच विरोधइत्याहुः ॥ २५ ॥ स० सर्वकर्मसु कर्तव्यत्वेनोप- स्थितेषु प्रत्ययं प्रभुविश्वासं । यस्मैहितेषु अभिरताः तस्माद्भर्तुर्निसृष्टाइति यत्तच्छन्दाध्याहा रेणयोजनायां " चतुर्थीतदर्थार्थबलि- हितसुखरक्षितैः " इत्यनुकूलितं भवति । यद्वा हनुमदितरेषां हिताभिरतेरभावमावेदयति भर्तुरितिषष्ठी ॥ २६ ॥ ती० प्रायो- पविशनं । " प्रायश्चानशनेमृत्यौ " इतिकोशः ॥ ति० पुत्रादित्यक्त्वाप्रायोपवेशनं गन्तुंकतु॑क्षमंयुक्तमित्यन्वयः ॥ ३१ ॥ शि० ननु " विषवृक्षोपिसंवर्ध्य स्वयंछेत्तुमसांप्रत" इति न्यायेन युवराजत्वेनाभिषेचितंत्वां सुग्रीवः कथंह निष्यतीत्यत आह - नेति [पा०] १ञ. किमेतत्कार्य. च. ञ. निर्विष्टाः. घ. निर्दिष्टाः ३. ग. कर्मस्वप्रतिघाताच. क. ख. कर्मस्वप्रतिमाःशूराः. " 66 ४ क. ख. विश्रान्त पौरुषाः ५ क. ख• पिङ्गाक्षेशप्रचोदिताः ६ झ. ट. अस्मिन्नतीते. ७ ङ. च. ज. ज. स्वयंकृते. ८ छ. झ. ट. गन्तुंप्रायोपवेशनं. ख. ग. ङ. च. ज. ज. हितंप्रायोपवेशनं. क. प्रायोपविशनंहितम्, ९. क. ध्रुवंवो. ख. ग. यावत्रोंघात- येद्राजा. १० घ. -ट. हिंसते