पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९३ तेषामपि हि सर्वेषामनुमानमुपागतम् || गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ॥ १३ ॥ ततो गाढं निपतिता गृह्य हस्तौ परस्परम् || इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥ १४ ॥ एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ त्वां चैवोपगताः सर्वे परिधूना बुभुक्षिताः ॥ १५ ॥ आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ असामिपभुक्तानि बुभुक्षापरिपीडितैः ॥ १६ ॥ ये त्वयां रक्षिताः सर्वे म्रियमाणा बुभुक्षया || ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ॥ १७ ॥ एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा || प्रत्युवाच ततः सर्वानिदं वानरयथूपान् ॥ १८ ॥ सर्वेषां परितुष्टास्मि वानराणां तरविनाम् ॥ चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ त्रिपञ्चाशः सर्गः ॥ ५३ ॥ हनुमत्प्रार्थनया स्वयंप्रभया स्वाज्ञानिमीलितलोचनानांकपीनां क्षणमात्रेणगुहोत्तारणं ॥ १ ॥ बिलाद्वहिर्गतेषुकपिषु वृक्षे पुपुष्पोद्गमदर्शनाच्छिशिरागमानुमानेन विषीदत्सु तान्प्रत्यङ्गदेन सुग्रीवस्य चण्डशासनत्वादकृतकार्याणां काला तिक्रमेण तत्समीपगमने मरण निर्धारणेन प्रायोपवेश स्यैवौचित्योक्तिः ॥ २ ॥ अङ्गदमातुलेनतारेण तद्वचनेन विषीदतोवानरान्प्रति स्वयंप्रभागुहायामेवनित्यवा से रामसुग्रीवभयाभावोपपादने सर्वैस्तदनुमोदनेन तथैवनिर्धारणम् ॥ ३ ॥ एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् || उवाच हनुमान्वाक्यं ताम॑निन्दितचेष्टिताम् ॥ १ ॥ शरणं त्वां प्रपन्नाः सः सर्वे वै धैर्मचारिणि ॥ यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ॥ २ ॥ सँच कालो तिक्रान्तो बिले " च परिवर्तताम् ॥ सा त्वमसार्द्वलाद्वोरादुत्तारयितुमर्हसि ॥ ३ ॥ मात्सुग्रीववचनादतिक्रान्तान्गतायुषः ॥ त्रातुमर्हसि नः सर्वान्सुग्रीवर्भयकर्शितान् ॥ ४ ॥ महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ॥ तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः ॥ ५ ॥ न्वयः ॥ ६–१२ ।। अनुमानमुपागतं | जलचरस- | विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने कि त्त्वदर्शनेन जलबुद्धिर्जातेत्यर्थः । यद्वा भर्तृकार्यत्वरा - ष्किन्धाकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥ अन्विताः सन्तोगच्छामः | बिलद्वारमिति शेषः । बिलं प्रविशाम इति अनुमानं अङ्गीकरणं ॥ १३-१४ ।। अथ बिलादुत्तीर्णानां वानराणां निर्वेदः त्रिपञ्चाशे परिद्यूनाः परिक्षीणाः ।। १५ - १८ ।। सर्वेषामिति । – एवमुक्त इत्यादि ॥ १ – २ | बिलेचपरिवर्तता - संबन्धसामान्ये षष्ठी ।। १९ ॥ इति श्रीगोविन्दराज- मित्यनेन बहुकालं वानरैर्बिले स्थितमिति गम्यते स० आतिथ्यधर्मदत्तानि अतिथयइमानि आतिथ्यानिचतानि धर्मदत्तानिच । “अतिथेः ।” “ क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्रसाधुनि " इत्यमरः ॥ १६ ॥ स० किंतेकुर्वन्तुवानराः” इतिपरोक्षनिर्देशोदेवत्वात्स्वस्यः स्याअपिदेवीलायुक्तः । “परोक्षप्रियाइवहिदेवाः” इतिश्रुतेः ॥ १७ ॥ ति० परितुष्टास्मि प्रत्युपचिकीर्षावचनेनैवेतिभावः । अत्र कतकस्तु द्विपञ्चाशसर्ग- समाप्तिमाह ॥ १९ ॥ इतिद्विपञ्चाशःसर्गः ॥ ५२ ॥ [ पा० ].१ छ. झ. ट. अस्मिन्निपतितास्सर्वेऽप्यथकार्य २ क. गन्तुं. ३ झ ञ ट हस्तै:. क. ग. हस्तान्परस्परं. ख. घ. हस्ते. ४ ङ.—ट. रुपयुक्तानि ५ घ. येत्वया ६ क. ग. घ. धर्मज्ञैर्वानरैः ख़. धर्मज्ञावानरैस्तु. ७ ख. घ. वानरपुङ्गवान्, ·८ सर्वेषां परितुष्टास्मीतिश्लोकात्परतः ङ. छ – ट. पाठेषुद्विपञ्चाशसर्गसमाप्तिर्नदृश्यते किंतुएतत्कोशरीत्यादृश्यमान त्रिपञ्चाशसर्गे इत्युक्त्वातद्विलं श्री मत्प्रविवेश स्वयंप्रभेत्येतदनन्तरंदृश्यते ९ छ. श. मनिन्दितलोचनां. १० ट. सर्वेच. छ. सर्वेते. ११ क. झ. धर्मचारिणी १२ ङ. -ट. समयोऽस्मासु. १३ क ख ग ङ. – ज. अ. ट. सतु. १४ क. ख. ङ. ट. व्यतिक्रान्तो. १५ क. बिलेऽस्मिन्. १६ छ. झ. ट. द्विलादस्मानुत्तारयितुं. १७ ङ. अस्मान्सुग्रीव १८ क. -ट. भयशंकितान्, वा. रा. १४४ (6