पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८९ निशाम्य तस्मात्सहांश्च तांस्तांश्च मृगपक्षिणः ॥ प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ॥ १८ ॥ न तेषां सजते चक्षुर्न तेजो न पराक्रमः || वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ॥ १९ ॥ ते प्रविष्टास्तु वेगेन तद्धिलं कपिकुञ्जराः ॥ प्रेकाशमभिरामं च ददृशुर्देशमुत्तमम् ॥ २० ॥ ततस्तस्मिन्बिले दुर्गे नानापादपसंकुले || अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् ॥ २१ ॥ ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः ॥ परिपेतुर्बिले तस्मिन्कंचित्कालमतन्द्रिताः ॥ २२ ॥ ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ॥ आलोकं हृदशवरा निराशा जीविते तँदा ॥ २३ ॥ ततस्तं देशमागम्य सौम्यं वितिमिरं वैनम् || हृदशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् ॥ २४ ॥ सालास्तालांच पुन्नागान्ककुभान्वेंञ्जुलान्धवान् || चंपकानागवृक्षांश्च कर्णिकारांच पुष्पितान् ॥ २५॥ स्तबकैः काञ्चनैश्वित्रै रक्तैः किसलयैस्तथा ॥ आपीडैश्च लताभिश्च हेमाभरणभूषितान् ॥ २६ ॥ तरुणादित्यसंकाशान्वैडूर्यकृतवेदिकान् || विभ्राजमानान्वपुषा पादपांच हिरण्मयान् || २७ ॥ नीलवैडूर्यवर्णाश्च पद्मिनीः पँतगावृताः ॥ महद्भिः काञ्चनैः पर्वृता बालार्कसन्निभैः ॥ २८ ॥ जातरूपमयैर्मत्स्यैर्मर्हद्भिश्च सकच्छपैः ॥ नलिनीस्तत्र दहशुः प्रसन्न लिलावृताः ॥ २९ ॥ काञ्चनानि विमानानि राजतानि तथैव च ॥ तपनीयगवाक्षाणि मुक्ताजालावृतानि च ॥ ३० ॥ हैमराजतभौमानि वैडूर्यमणिमन्ति च ॥ दहशुस्तत्र हरयो गृहमुख्यानि सर्वशः ॥ ३१ ॥ पुष्पितान्फलिनो वृक्षान्प्रवालमणिसन्निभान् ॥ काञ्चन भ्रमरांश्चैव वधूनि च समन्ततः मणिकाञ्चनचित्राणि शयनान्यासनानि च ॥ मैहार्हाणि च यानानि दहशुस्ते समन्ततः ॥ ३३ ॥ हैमराजतकांस्यानां भाजनानां च संचेयान् || अगरूणां च दिव्यानां चन्दनानां च संचयान् ||३४|| ३२ ॥ णरहितं ॥ १७ ॥ तस्मान्निर्गच्छतः सिंहान् तांस्तान् | || २३–२५ ॥ आपीडै: शेखरैः लताभिश्च । उपशो- नानाप्रकारान् मृगपक्षिणञ्च ॥ १८ ॥ वर्तते अयत्न- मितानिति शेषः । हेमाभरणभूषितान् फलितहे माभ- पूर्व प्रवर्तत इत्यर्थः ॥ १९ ॥ प्रकाशं निस्तमस्कं |रणान् ॥ २६ ॥ पादपांश्च हिरण्मयान् रजतमयांश्च || २० || संग्रहेणोक्तं प्रपश्चयति — ततस्तस्मिन्नित्या- दिना || अन्योन्यं संपरिष्वज्य अन्योन्यं हस्तावलं- बनं कृत्वा ॥ २१ ॥ परिपेतुः जग्मुः । कंचित्काल- मित्यत्यन्तसंयोगेद्वितीया ॥ २२ ॥ आलोकं प्रकाशं वृक्षान् ॥ २७ ॥ नीलवैडूर्येत्यादि श्लोकद्वय मे कान्वयं । उक्तविशेषणविशिष्टाः पद्मिनी: उक्त विशेषणयुक्ता नलिनीश्च दहशुरित्यन्वयः । अतो न पुनरुक्तिः ॥ २८ – २९ ॥ काञ्चनानीत्यादि ॥ हैमराजतभौ मानीति रामानु० तेजः प्रभावः । “ तेजः प्रभावेदीप्तौच " इतिविश्वः ॥ ति० नसजते नप्रतिबध्यते । अन्येतु तेषांदृष्टिर्न सज्जते तत्रत्यपदार्थेष्वितिशेषः । तिमिरावृतत्वात् । अतएवतेजःपराक्रमयोरपिकुण्ठितगमनं । यद्यपिवायोरिवगतिः तथापियतोदृष्टिस्तम- सिप्रतिबद्धावर्तते अतोवेगेनपरस्परहस्तग्रहणपूर्वकंप्रविष्टाइत्यर्थः । अतएव “गृह्यस्तैः परस्परं" इत्यमेहनुमदुक्तिरित्याहुः ॥ १९ ॥ ति० अन्योन्यंसंपरिष्वज्य तिमिरदेशविनिर्गमजसन्तोषवशादितिशेषः । यद्वा अन्योन्यंहस्तावलंबनंकृत्वा हस्तेनपरस्परस्योरआदि- सम्यत्वेतियावत् ॥ २१ ॥ शि० ते वानराः तस्मिन्विलेपरिपेतुः । अतएवकंचित्कालं अतन्द्रिताः अभवन्नितिशेषः ॥ २२ ॥ ति० आलोकमेव ददृशुर्नतुजलं । जीवितेनिराशायदाबभूवुस्तदोच्यमानलक्षणंदेशमागम्य काश्चनान्वृक्षांश्चददृशुः । यद्वाजीविते निराशाबभूवुः तदाभगवत्कृपयालोकंददृशुः उच्यमान विशेषणेदेशेकाञ्चनान्वृक्षान्ददृशुः ॥ २३ ॥ ७ ग. छ. झ. ट. यदा. [ पा० ] १ ख. व्याघ्रांश्चमृग. २ ख. विद्यते . ३ छ. झ ट दृष्टि: ४ ख. प्रविष्टास्स्म ५ छ. झ ट प्रकाशंचाभिरामंच. ६ छ. झ. ट. भीमे. ८ ङ. च. ज. ततस्ते. ९ ङ. च. ज. ज. सर्वे. घ. छ. झ. ट. सौम्याः. १० ग. समं. ङ. च.ज. अ. पुनः ११ ग. काञ्चनान्दिव्यान्. १२ घ. दीप्तान्वैश्वानर, १३ ङ. —ट. खालांस्तमालांश्चपुन्नागान्. क. स्तालांश्चपुन्नागान्बकुलान. १४ घ. छ. बकुलान्धवान्. १५ ङ. च. ज. ज. हेमभारविभूषितान्. १६ क. -ट. वैडूर्यमय १७ छ. झ. ट, पतगैर्वृताः ख. लवगैर्युताः. १८ ८. वृक्षैर्वृताः १९ झ ट महद्भिश्चाथपङ्कजैः. २० क. ग. घ. झ. ट. सलिलायुताः• २१ ग. ङ. ज. ट. विविधानि विशालानिददृशुः २२ ङ. छ. -ट. राशयः.