पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ १८८ स हि देशो दुरन्वेषो गुहागहनवान्महान् ॥ ४ ॥ तत्र वायुसुतः सर्वे विचिनोति स पर्वतम् || परस्परेण हनुमानन्योन्यस्याविदूरतः ॥ ५ ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः || मैन्दश्च द्विविदञ्चैव सुषेणो जांबवान्नलः ॥ ६ ॥ अङ्गदो युवराजश्व तारश्च वनगोचरः || गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ॥ विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥ ७ ॥ दुर्गमृक्षविलं नाम दानवेनाभिरक्षितम् ॥ क्षुत्पिपासा पैरीताश्च आन्ताश्च सलिलार्थिनः ॥ अवकीर्ण लतावृक्षैर्दहशुस्ते मैहाबिलम् ॥ ८ ॥ ततः क्रौञ्चाथ हंसाथ सारसाथापि निष्क्रमन् || जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ॥ ९ ॥ ततस्तद्विलमासाद्य सुगन्धि दुरतिक्रमम् || विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।। १० ।। संजातपरिशङ्कास्ते तद्धिलं प्लवगोत्तमाः ॥ अभ्यपद्यन्न संहृष्टास्तेजोवन्तो महाबलाः ॥ ११ ॥ नानासत्वसमाकीर्ण दैत्येन्द्र निलयोपमम् || दुर्दर्शमतिघोरं च 'दुर्विगाहं च सर्वशः ॥ १२ ॥ ततः पर्वतकूटाभो हनुमन्पवनात्मजः ॥ अब्रवीद्वानरान्सर्वान्कान्ता रवन कोविदः ॥ १३ ॥ गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ॥ वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ||१४|| असाच्चापि बिलासा: क्रौञ्चाश्च सह सारसैः ॥ जलार्द्राञ्चक्रवाकाञ्च निष्पतन्ति मैं सर्वतः ॥१५॥ नूनं सलिलवानत्र कूपो वा यदि वा हृदः ॥ तथा चेमे बिलेद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥१६॥ इत्युक्त्वा तद्धिलं सर्वे विविशुस्तिमिरावृतम् || अचन्द्रसूर्य हरयो ददृशू रोमहर्षणम् ॥ १७ ॥ बिल एवान्यो मासो गत इत्यर्थो वक्ष्यते ॥ ३ ॥ | धानाय ॥ ८ ॥ निष्क्रमन् निरक्रमन् ॥ ९ ॥ दुरति- ननु विचेतव्यप्रदेशेषु बहुषु विद्यमानेषु कथमत्रैव क्रमं दुष्प्रवेशं ॥ १० ॥ संजातपरिशङ्काः किमिदं मासं क्षपितवन्त इत्याशङ्कयाह – स हीति ॥ ४ ॥ पातालं उतान्यन्मायामयमिति संदिहानाः । असंहृष्टाः तत्रेति ॥ सङ्गमय्येत्यध्याहार्य । वायुसुतः हनुमानू । सन्तः । अभ्यपद्यन् अभ्यपद्यन्त ॥ ११ ॥ नानेति अन्योन्यस्याविदूरतः परस्परेण संगमय्य सर्वे पर्वतं श्लोको बिलविशेषणं ।। १२ ॥ कान्तारे दुर्गमार्गे वने विचिनोति स्ह्मेति संबन्धः ॥ ५ ॥ गज इत्यादि ॥ चकारार्द्धनूमांश्च । गजादयः गिरिजालावृतान् देशा- कोविदः समर्थः ॥ १३ ॥ गिरिजालावृतान् देशान् न्मार्गित्वा ततो दक्षिणां दिशं विचिन्वन्तः तत्र विवृतं दक्षिणां दिशं । तादृशदेशरूपां दक्षिणां दिशमित्यर्थः विस्तृतं । बिलं दहशुरिति संबन्धः ॥ ६–७ ॥ ॥ १४–१५ ॥ नूनमिति । अस्तीति शेषः ॥ १६ ॥ दानवेन मयेन । ऋक्षबिलं नाम ऋक्षबिलमिति इत्युक्त्वेति ॥ हनुमदुक्तप्रकारेण सर्वेप्युक्त्वा विवि- प्रसिद्धं । महाबिलं ददृशुरिति पुनरुक्तिर्गुणान्तरवि- शुः | तिमिरावृतं ददृशुश्च | अचन्द्रसूर्य चन्द्रसूर्यकिर- तत्रैवशृङ्गेवसतांतेषां सः अमार्गणीयः कालः रात्रिसमयः । अत्यवर्तत व्यतीतोऽभवत् ॥ ३ ॥ ती० दुर्गे दुर्गमं । दानवेन मयेनबिलस्यविशिष्टतांद्योतयितुंददृशुरितिपुनरभिधानं | स० बिलंसामान्यंददृशुः । महाबिलं तदन्तरसुसाधगमनंचददृशुः । अतोनपुनरुक्तिः ॥ ८ ॥ ति० संजातपरिशङ्काः संजातजलसंभावनाः । अतएवसंहृष्टाः । स० तेजोवन्तः तेजस्विनः । “ अ- स्माया —” इतिविन्यभावआर्षः । यद्वा तेजः स्वसामर्थ्य अवन्तीतितेतथा । स्वशक्तिसंरक्षकाइत्यर्थः । विस्तरस्तुसुधागतय शोवतेतिटिप्पणीतोऽवसेयः ॥ ११ ॥ स० दैत्येन्द्र निलयोपमं बलिनिलयतुल्यं ॥ १२ ॥ [ पा० ] १ ङ. छ. झ ञ ट रहिताअन्योन्यस्या. २ ख. – च. ज. ज. हनुमाआंांबवान्नलः छ. झ.ट. हनूमाआंबवानपि. क. हनूमान्पवनात्मजः ३ ख. ग. ङ. - ट. परीतास्तु. ४ घ ङ. ट. श्रान्तास्तु. ५ ख महद्विलं. ६ ख. ग. ङ–ट, तत्र. ७ क. ख. ग. ङ. - ट. अभ्यपद्यन्त संहृष्टाः ८ ङ. च. ज. ञ. महासर्पसमाकीर्णे. ९ छ. झ. ट. दुर्दर्शमिव १० क. ग. ङ. - ट. दुर्विगाह्यंच. ११ क. ग. ङ. ट. मारुतात्मजः १२ छ ज झ ट द्वानरान्घोरानू. १३ च. कोविदान. १४ ख. ग. ङ. च. ज. ज. ट. चसर्वशः क. छ. झ. स्मसर्वशः १५ च. ञ. ट. बिलद्वारि. ! ( L