पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ॥ अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥ २२ ॥ ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ॥ एकान्ते वृक्षम्ले तु निषेदुनमानसाः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ एकोनपञ्चाशः सर्गः ॥ ४९ ॥ अङ्गदेन परिश्रान्तान्वानरान्प्रति सुग्रीवस्यचण्डशासनताया अन्वेषणकालातिपातस्यच निवेदनेन निद्वातन्द्रादि वर्जयथाश- क्तिपुनरन्वेषणयत्नस्य साफल्यसंभावनोक्तिः ॥ १ ॥ गन्धमादनेन तदनुमोदनपूर्वकं तद्वचनस्यहितत्वोक्तौ सर्वैः पुनरुत्थानेन रजतगिरिगुहादिषुगवेषणम् ॥ २ ॥ पुनःसीतायाअदर्शनेन पिपासादिनाच परिश्रान्तैः सर्वैर्वृक्ष मूले किंचिद्विश्रमपूर्वकं पुनर- न्वेषणायप्रस्थानम् ॥ ३ ॥ अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत् ॥ पॅरिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ॥ १. ॥ वनानि गिरयो नद्यो दुर्गाणि गहनानि च ॥ दर्यो गिरिगुहाञ्चैव विचितानि समन्ततः ॥ २ ॥ तत्रतत्र सहास्माभिर्जानकी न च दृश्यते ॥ तद्वा रक्षो हता येन सीता सुरसुतोपमा ॥ ३ ॥ कालश्च वो महान्यातः सुग्रीव योग्रशासनः ॥ तस्माद्भवन्तः संहिता विचिन्वन्तु समन्ततः ॥ ४ ॥ विहाय तन्द्रीं शोकं च निंद्रां चैव समुत्थिताम् || विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥५॥ अनिर्वेदं च दाक्ष्यं च मैनसचापराजयः ॥ कार्यसिद्धिकराण्याहुस्तरमादेतद्रवीम्यहम् ॥ ६ ॥ अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः || खेदं त्यक्त्वा पुनः सर्वैर्वनमेतद्विचीयताम् ॥ ७ ॥ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् ॥ अॅलं निर्वेदमागम्य नहि नो मीलनं क्षमम् ॥ ८ ॥ सुग्रीवः कोफ्नो राजा तीक्ष्णदण्डच वानरः ॥ भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ९ ॥ चिरमन्वेषितवन्त इति बोध्यं ॥ २१ ॥ अपरं अदूरं । “परं दूरान्यमुख्येषु” इति वैजयन्ती । गिरिगह्वरं गिरिमध्यप्रदेशं ॥ २२ ॥ विनिष्पत्य विनिर्गत्य । समागताः संघीभूताः ॥ २३ ॥ इति श्रीगोविन्दराज- विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने कि- ष्किन्धाकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥४८॥ • इत्यण् ॥ १६ ॥ स० अपरं अनुत्तमं समीपवर्तिवा ॥ २२ ॥ इत्यष्टचत्वारिंशः सर्गः ॥ ४८ ॥ ति० रक्षः तद्रूपोपहर्तेत्याद्यर्थः ॥ स० रक्षस्सुराक्षसेषुतन्मध्यइतियावत् । अपहर्ताकश्चिद्राक्षसः | यद्वा रक्षः राक्षसः । अप- हर्ता अन्यःकोपि । अत्रच अपहत्रिंतिविपरिणतमन्वेति । तथैवदुष्कृतिचेति ॥ ३ ॥ ति० अनिर्वेदं अखेद ॥ दाक्ष्यं सामर्थ्य । अपराजयं कार्यापराङ्मुखवं ॥ स० अनिर्वेदं अभिसंधित्सितकार्यसाधनानौदासीन्यं ॥ ६ ॥ रामानु० विचयप्रकारमेवाह - खे दमिति | विचिन्वतामिति चिनोतेर्लोटिप्रथम पुरुषबहुवचनेरूपं | विचीयतामितिपाठे युष्माभिरितिशेषः ॥ स० पार्श्वद्वयस्थिता न्कपीन्पृथक्पृथगन्वशासदित्याह - अद्यापीति । हेवनौकसोभवन्तः वन॑सर्वमेव विचिन्वन्तु | पुनः । तदितरेभवन्तोपिसर्वमेववनं- विचिन्वतां। “पुनरप्रथमेव्यावृत्तौ” इत्यभिधानात् ॥ शि० विचिन्वतां अन्वेषणसाधकानांकरचरणादीनां । खेदं श्रमं । त्यक्त्वा- विस्मृत्य॒ । अद्यापीदंवर्नविचिन्वन्तु ॥७॥ ति० नोन्मीलनं अनुन्मीलनं अनुयोगइतियावत् ॥ ८॥ इत्येकोनपञ्चाशः सर्गः ॥४९॥ [पा०] १ क. च. ―ट. सर्वे. २ ङ. – ट. काननौकसः ३ ख. घ. समाहिताः ४ ख. ग. ड. – ज. ज. वृक्षमूलेषु. ५ ङ. च. ज. ञ. परिश्रान्तान्महाप्राज्ञान्. ६ क. ख. घ. - ट. समाश्वास्य. ग. समाश्वास्यच सर्वशः. ७ क. ख. ग. ङ.~~ट. दरीगिं- रिगुहाः. ८ छ. झ. ट. ठ. तथारक्षोपहर्ताचसीतायाश्चैवदुष्कृती. ङ. ज. तत्ररक्षो. ९ क. ख. ग. ङ. — ट. कालश्चनो. १० के. सहसा ११ क. निद्रांचसमुपस्थितां. १२ च. -ट. तथा. १३ ग. —ट. मनसश्चापराजयं.. क. मानसंचापराजितं १४ क. ख. घ. च.―ट. अद्यापीदंवनं. ग. अद्यान्यद्वनं. १५ ख. घ. - ट. सर्ववनमेवविचिन्वतां: क. ग. सर्ववनमेतद्विचिन्वतां. १६ छं. झ. ट. परंनिर्वेद. १७ ख. घ. च. – ट. नोन्मीलनं. १८ क. ङ. ट. क्रोधनो. १९ क ख. घ. छ. ज. झ. वानराः -- अथ पुनः प्रदेशान्तरान्वेषणमेकोनपञ्चाशे – अ थाङ्गद इत्यादि ॥ १–२ ॥ सह युगपत् ॥३–५॥ दाक्ष्यं उत्साहः । 66 दक्ष उत्साहे " इत्युक्तेः । मनस- चपराजयः धैर्यमित्यर्थः ॥ ६॥ वनमेतत् । विचीयतां |अन्विष्यतां ॥७॥ मीलनं नेत्रमीलनं । कर्तव्यमकृत्वा