पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ दिशं तु यामेव गैता तु. सीता तामास्थितो वायुसुतो हनूमान् ॥ १४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ हनुमता ताराङ्गदादिभिस्सहं विन्ध्यगुहागहनादिषुतत्रतत्रसीतान्वेषणम् ॥ १ ॥ पुत्रनिधनपरिखिन्न कण्डुमु निशापेन निर्जले निष्फलपुष्पादिवृक्षकेचकचन विजनदेशे पर्यटनपरिखिन्नैर्वानरैस्तत्र कस्यचिन्महाराक्षसस्यावलोकनम् ॥ २ ॥ अङ्गदेन मुष्ट्युद्यमनपूर्वकं वानरान्प्रति साटोपमभ्यापततस्तस्य रावणबुच्या तलघातेन हननम् ॥ ३ ॥ ततोगिरिगुहादिषुगवेषणेन परिश्रान्तैस्सर्वैर्वानरैः किंचिवृक्षमूलसमाश्रयणम् ॥ ४ ॥ 6 सह तारादाभ्यां तु गत्वा स हनुमान्कपिः ॥ सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ १ ॥ सतुदूरपागम्य सस्तैः कपिसत्तमैः ॥ विचिनोति स विन्ध्यस्य गुहाच गहनानि च ॥ २ ॥ पर्वताग्रा नदीदुर्गान्सरांसि विपुलान्दुमान् ॥ वृक्षषण्डांश्च विविधान्पर्वतान्धनपादपान् ॥ ३ ॥ अन्वेषमाणास्ते सर्वे वानराः सर्वतोदिशम् ॥ न सीतां दृशुर्वीरा मैथिली जनकात्मजाम् ॥ ४ ॥ ते भक्षयन्तो मूलानि फलानि विविधानि च ॥ अन्वेषमाणा दुर्धर्षा न्य्वसंस्तत्रतत्र छ ।।. र्सं तु देशो दुरन्वेषो गुहागहनवान्महान् ॥ ५ ॥ निर्जलं निर्जनं शून्यं गहनं रोमँहर्षणम् || त्यक्त्वा तु तं तँदा देशं सर्वे वै हरियूथपाः ॥ ६ ॥ • तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः ॥ देशमन्यं दुराधर्षं विविशुचाकुतोभयाः ॥ ७ ॥ यंत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ॥ निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥ ८ ॥ अथ सीतान्वेषणाय दक्षिणां दिशं गतानामसुरनि:- रसनपर्यन्तोवृत्तान्तोष्टचत्वारिंशे—सह ताराङ्गदाभ्या- प्रथमो हेतुः । महात्मा महाधैर्य इति द्वितीयः । दिशंत्वि- त्यादिना तृतीयो हेतुः । इत्यब्रुवन्वानरा इति पूर्वेणान्व- यः॥ १४॥ अस्मिन्सर्गे चतुर्दश श्लोकाः ॥ इति श्रीगोवि- न्वराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने मित्यादि ॥ १-२ ॥ पर्वताप्रान् विन्ध्यामप्रदेशान् । किष्किन्धाकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥४७|| पर्वतान् पर्यन्तपर्वतान् ॥ ३–७ ॥ वन्ध्यफला: गंतासीतेत्यनेन मनःपूर्वरक्षः क्षयायैवगता नतुखासामर्थ्येन नीतेतिध्वनयति । अन्यथा नीतेत्यवक्ष्यत् ॥ १४ ॥ इतिसप्तचत्वारिंशः सर्गः ॥ ४७ ॥ • ती० पर्वतान् विन्ध्यस्यप्रत्यन्त पर्वतान् गोमन्तत्र्यंबकादीन् | धनपादपानि तिसर्वत्र विशेषणं । स० पर्वतामनदी दुर्गान् पर्व ताप्रस्थिताश्चतानद्यश्च ताभिर्दुर्गान् दुस्साध्यगमनानूस्थलविशेषान् । विपुलदुमान् | दुर्गविशेषणमेतत् । वृक्षषण्डानिति सकीचकै- र्न्यायेनबोध्यं । घनाः मेघाः पादपेषुवृक्षेषुयेषु । एतेन मेघमण्डलपर्यन्तमौन्नत्यं पर्वतानांद्योत्यते ॥ ३ ॥ ति० भृशपीडिताः निर्ज- लारण्यान्वेषणेनक्षुत्पिपासाभ्यांपीडिताः । सदेश: निर्जलादिदेश: यद्यपिदुरन्वेष्यः अथापितंविचित्यततस्तं देशं त्यक्त्वाऽन्यदेशंविवि झुरित्यग्रिमेणान्वयः ॥ ६-७ ॥ स० वन्ध्यानि पुरोङ्करप्ररोहाहेतवः फलानियेषांते । वन्ध्यानि नीरसानिफलानियेषामितिवा । [ पा० ] १ क. घ. गताहि. २ ख. घ. तांप्रस्थितो. ३ ख. घ. सगत्वा. क. संगम्य. ङ. - ट. सहसा. ४ क. ख. ग. तंप्रदेशंप्रचक्रमे ङ. —ट गन्तुंदेशंप्रचक्रमे. घ. तंतंदेशंप्रचक्रमे. ५ ङ. ट. ततोविचित्य विन्ध्यस्य. ६ ग. विपिनानिच. ७ ङ. च. छ. झ. ञ. ट. पर्वताग्रनदी. ८ क. ङ. - ट. विपुलमानू. ग. विपुलानिच. न्वनपादपान्. १० ख अवेक्षमाणास्ते ११ ख. दहशुस्सर्वे १२ ङ. – झ ट . विविधान्यपि १३ इदमधे क. ग. ङ. —ञ. पाठेषुनदृश्यते. १४ क. निवसन्तस्ततस्ततः.. १५ ङ. च. ज. तत्रतु. ट. तत्रहि. १६ सतुदेशोदुरन्वेषो. निर्जलंनिर्जन त्यक्त्वातंतदा• तादृशान्यप्यरण्यानि इत्यर्धचतुष्टयं क. ग. ङ. - ञ. पाठेषु. निर्जलंनिर्जनं तादृशान्यप्यरण्यानि सदेशश्चदुर- न्वेषो. त्यक्त्वातुतंततो. इतिक्रमभेदेनदृश्यते ङ. झ. न. सदेशश्चदुरन्वेष्यो. १७ ग. ङ. - ञ. घोरदर्शनं. १८ ग. झ ञ. ट. ततो. क. तथा. ९ क. ग. ङ. झ. न. ट.