पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ द्रुमशैलांस्ततः पश्यन्भूयो दक्षिणतोऽपरान् ॥ पैश्चिमां तु दिशं प्राप्तो बॉलिना समभिद्रुतः ॥ "संपश्यन्विविधान्देशानस्तं च गिरिसत्तमम् ॥ १८ ॥ श्रीप्य चास्तं गिरिश्रेष्ठ मुत्तरां संप्रधावितः ॥ हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ॥ १९ ॥ यदा न विन्द शरणं वालिना समभिद्रुतः ॥ तदा मां बुद्धिसंपन्नो हनुमान्वाक्यमब्रवीत् ॥ २० ॥ इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः ॥ मतङ्गेन तदा शप्तो ह्यसिन्नाश्रममण्डले ॥ २१ ॥ प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् ॥ तंत्र वासः सुखोस्माकं निरूद्विघ्नो भविष्यति ॥ २२ ॥ ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज ॥ न विवेश तदा वाली मतङ्गस्थ भयात्तदा ॥ २३ ॥ एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम् ॥ पृथिवीमण्डलं कृत्वं गुहामस्थागतस्ततः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ तत्रतत्रगवेषणेपि सीतामदृष्टवद्भिर्विनतादिभिर्मासादर्वागेवसरामंसुग्रीवमेत्यसाभिवादनंसीतायाअदर्शन निवेदनपूर्वकम- नेक हेतृत्वया सीतादर्शनस्य हनुमदेकसाध्यत्वोक्तिः ॥ १ ॥ दर्शनार्थं तु वैदेयाः सर्वतः कैपियूथपाः ॥ व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥ १ ॥ सैरांसि सरितः कक्षानाकाशं नगराणि च ॥ नदीदुर्गास्तथा शैलन्विचिन्वन्ति समन्ततः ॥ २ ॥ न्धाया दक्षिणतोपि विन्ध्यपर्वतशेषोस्तीति गम्यते | गुहां सीताभरणस्थानभूतां ॥ २५ ॥ इति श्रीगोवि- ॥ १६–१८ ॥ हिमवन्तमिति | अपश्यमिति शेष: न्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने ॥ १९ ॥ शरणं रक्षणं । न विन्दं नाविन्दं ॥ २० ॥ किष्किन्धाकाण्डव्याख्याने षट्चत्वारिंशः सर्गः॥४६॥ राजन् अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि तदास्य मूर्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरो यथा- भिशप्तः तथा इदानीं मे स्मृतमिति योजना | निरु- द्विग्नः निर्भयः । भावे निष्ठा । इति हनुमान् वाक्य- मन्नवीदिति संबन्धः ॥ २१-२२ ॥ आसाद्य स्थितोहमिति शेषः॥२३ – २४|| अस्य ऋश्यमूकस्य | अथ दक्षिणेतरदिग्गतवानरागमनं सप्तचत्वारिंशे - दर्शनार्थं वित्यादि || यथोक्तं देशं ॥ १ ॥ तदेव विवृणोति - सरांसीत्यादिना || कक्षान् गुल्मान् | लतागृहानित्यर्थः । आकाशं वृक्षगुल्मादिरहितप्रदेशं । ति० द्रुमान्तरे शैलान्तरेच तव्यवहितंवालिनंपश्यन् अपरां पश्चिमांदिशं । समभिद्रुतइतिशेषः ॥ १८ ॥ ती० संपश्य- नित्यनुषज्यते । हिमवन्तंचमेरुंचउत्तरसमुद्रंचसंपश्यन् उत्तरांदिशंसंप्रघावितइतिसंबन्धः । हिमवन्तंसं पश्यन्नित्यभिधानात्प श्चिमदेशोपिहिमवत्पर्यंन्तंपुनरावृत्योत्तरांदिशंप्रधावितइत्यवगम्यते ॥ १९ ॥ ति० नविन्दे नलभे ॥ २० ॥ स० सुखमस्यास्ती- तिसुखः " त्रिषुद्रव्येपापपुण्यसुखादिच " इत्यमरस्याप्ययमेवभावो विभावनीयः ॥ २२ ॥ स० मतङ्गस्यभयात् । षष्ठीअपादान- त्वाविवक्षणात् । ततः पृथिवीभ्रमणात् ॥ २३ ॥ स० तदा गुहां ऋश्यमूकस्यगुहां । अतश्चतदेतिनपुनरुक्तं ॥ २४ ॥ इतिषट्चत्वारिंशः सर्गः ॥ ४६ ॥ ७ ख. छ. झ ञ. ट. [ पा० ] १ ङ. ―र. द्रुमशैलान्तरेपश्यन्. २ ङ. – ट. दक्षिणतोपरां. ३ छ. झ. ञ. ट. अपरांच. क.—घ. च. ज. पश्चिमांच. ४ ख. वालिनाऽभिद्रुतोभृशं. ५ ग. छ. झ. ट. सपश्यन्. ६ च. ज. म. प्राप्तश्चास्तं. विन्दे. ८ क. ख. घ.—ट. ततो. ९ च. ज. यतो. १० ख. अत्र. ११ ङ. ज. ज. ट. सर्वे. ग. कृत्स्नंयथास्यादर्शमण्डलं. १२ ख. स्तदा. १३ ङ. ट. कपिकुञ्जराः १४ क. ङ. - ट० तेसरांसिसरित्कक्षान्. ख. ग. सरांसिसरितोवृक्षान्. १५ घ. कक्षान्प्रामांश्च १६ छ. झ. ट. देशानू. १७ ख. घ. ततस्ततः•