पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततोहं तत्र निक्षिप्तो गुहाद्वार विनीतवत् || न च निष्क्रमते वाली तदा संवत्सरे गते ॥ ५ ॥ ततः क्षतजवेगेन आपुपूरे तदा बिलम् ॥ तदहं विसितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ॥ ६ ॥ शिला पर्वतसंकाशा बिलद्वारि मैयाऽऽवृता || अशक्नुवनिष्क्रमितुं महिषो विनशेदिति ॥ ७ ॥ ततोहँमागां किष्किन्धां निराशस्तस्य जीविते ॥ राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥ ८ ॥ मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥ ९ ॥ आजगाम तैंतो वाली हत्वा तं दानवर्षभम् ॥ ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ १० ॥ समां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ॥ परिकालयते 'क्रोधाद्धावन्तं सचिवैः सह ॥११॥ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः ॥ नदीश्च विविधाः पश्यन्वनानि नैंगराणि च १२ ॥ आदर्शतलसंकाशा ततो वै पृथिवी मया ॥ अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ १३ ॥ पूर्वी दिशं ततो गत्वा पश्यामि विविधान्दुमान् || पर्वतांच नदी रम्याः सरांसि विविधानि च ॥१४॥ उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् ॥ क्षीरोद सागरं चैव नित्यमप्सरसालयम् || पैरिकालयमानस्तु वालिनाभिद्रुतस्तदा ॥ १५ ॥ पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥ पुनरावर्तमानस्तु वालिनाऽभिद्रुतो द्रुतम् ॥ १६ ॥ दिशस्त्वस्यास्ततो भूयः प्रस्थितोऽदक्षिण दिशम् ॥ विन्ध्यपाद पसंकीर्णा चन्दनद्रुमभूषिताम् ॥१७॥ घांसया मलयं विवेश |॥ ३-४ ॥ विनीतवत् विन - | सामात्यः | नदी: पश्यन्नहं प्रधावित इत्यन्वयः ययुक्तमिति क्रियाविशेषणं ॥ ५ ॥ भ्रातृशोक एवं ॥ १२–१३ ॥ पश्यामि अपश्यं ॥ १४ ॥ अप्सर- विषं तेन अर्दितः । अभवमिति शेषः । अहं गुरुर्नि- सा अप्सरसां । पूर्वसवर्णदीर्घः । वालिनाभिद्रुतः हत इति कृतबुद्धिः अभवमिति शेषः ॥ ६ ॥ विनशेत् परिकालयमानोहं द्रुमादिकमपश्यमिति पूर्वेणान्वयः विनश्येदित्यर्थः ॥ ७–८ ॥ वसामि अवसं ॥ ९ ॥ ॥ १५ ॥ पुनरित्यादि लोकद्वयमेकान्वयं । अस्याः दानवर्षभं मायाविनं । भययन्त्रितः भयपरवशः ॥१०॥ पूर्वस्या दिशः पुनरावृत्य प्रस्थितोस्मि । आवर्तमानोहं परिकालयते निरकासयत् ॥ ११ ॥ सानुबन्धः | पुनर्वालिनाभिद्रुतोस्मि । विन्ध्यपादपेत्यनेन किष्कि- नंचतत्पुत्रोमायाविनांमादानवउच्यते । पितुर्महिषाकारत्वात्तत्पुत्रस्य चतंदा कारत्व मितिचबोध्यं ॥ ३ ॥ स० : वाक्येतुसांविव- क्षामपेक्षते” इत्युक्तेः वेगेन आपुपूरेत्यत्रविवक्षाभांवादसंधिः | ति० गतबुद्धिः प्राप्तबुद्धिः जातंइतिशेषः ॥ ६ ॥ ति० परिकाल- यते सचिवस्सहधावन्तमनुधावतिस्म || स० वालीसचिवैस्सहधावन्तंमां अवालीति अवाली नविद्यतेवालीयस्येयवाली । अहंमृ- तइतिमत्व एवंकृतवानित्यवालीसुग्रीवइतिमत्वा प्रतिकालयतइत्यन्वये नपुनरुक्तिः ॥ ११ ॥ ति० सोहं- अनुबद्धः अनुद्रुतः ॥ १२ ॥ ति० ततोवै तदनुधावनहेतोः । मयागोष्पदवत्परिभ्राम्यमाणा इयंपृथिवी अलातचक्रप्रतिमा आदर्शतलसंकाशाचदृष्टा । गोष्पदवदित्यनेनलङ्घनेऽप्रयासउक्तः ! अलातचक्रेत्यनेनस्वीयोभ्रमणवेगः | आदर्शत लेत्यनेनभूचक्रवर्तिपदार्थस्यस्पष्टमनुभवउक्तः ॥ १३ ॥ ति० परिकाल्यमानः परिकालयमानः | पलायमानइत्यर्थः । अकारलोपआर्ष: । पुनरावृत्य उदयगिरिभुवः । स० `अहमित्यहंकारवाच्यव्ययमेकं । तेन अहं गर्वितेनवालिनेत्यन्वये नपुनरुक्तिः ॥ १५-१६ ॥

[ पा० ] १ क. विनीतवान्. २ ङ. वृता. ग. छ. झ. ज. ट. मयाकृता. ५ ङ. ट. भ्रातुःशोक. ३ क. ग. - ट. गतबुद्धिस्तुं. ४ क. ख. घ. कृतांमया. ज. समा• ट. विनशिष्यति ६ ङ. हमायां. ७ ग. छ. झ..ट. सुमहत्प्राप्य ८ कं. घ. चं. छ. ज. ज..ट. तारांच. ९ छ. झ ञ ट स्वस्य १० घ. गतविज्वरः ११ ग. तदा १२ ङ. - ट. वानरर्षभः १३ ड ठ. .वालीधावन्तं. क. कोपाद्धावन्तं. १४ छ. झ. सोनुबद्धः १५ ङ. च. ज. ञ. प्रधर्षितः १६ घ. विविधानिच. १७ ङ. छ.—ट. गोष्पदवत्कृता. १८ क. ख. चापि. १९ छ. झ. ट. परिकाल्यमानखुंतदावालिनाऽभिड़तोय. २० च. ज. ब. द्रुतोपहूं. २१ ङ. च. ज. म. द्रुमसेवितां क – घ. छ. झ ट द्रुमशोभितां.