पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ विनतादिभिश्चतुर्भिस्सेनाधिपैर्हर्षोत्कर्षात्सवीरवादंगर्जद्भिः स्वस्वसैन्यैः सह सुग्रीवोद्दिष्टस्वस्वादिगभिप्रस्थानम् ॥ १ ॥ सर्वांचाहूय सुग्रीवः प्लवगावर्षभः ॥ समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये ॥ एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् ॥ १ ॥ तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः ॥ शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥ २ ॥ रामः प्रस्रवणे तैस्मिन्यवसत्सहलक्ष्मणः ॥ प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ ३ ॥ उत्तरां तु दिशं रँम्यां गिरिराजसमावृताम् ॥ प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा ॥. पूर्वी दिशं प्रति ययौ विनतो हॅरियूथपः ॥ ४ ॥ ताराङ्गदादिसहितः प्लेवगो मारुतात्मजः ॥ अंगस्त्यचरितामाशां दक्षिणां हरियूथपः ॥ ५ ॥ पेंश्चिमां तु भृशं घोरां सुषेण: वगेश्वरः ॥ प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ ६ ॥ ततः सर्वा दिशो रोज़ा चोदयित्वा यथातथम् ॥ कॅपिसेनापतीन्मुख्यान्मुमोद सुखितः सुखम् ॥ ७ ॥ एवं ¨संबोधिताः सर्वे राज्ञा वानरयूथपाः ॥ खां स्वां दिशभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥ ८ ॥ आनयिष्यामहे सीतां हनिष्यामश्च रावणम् || नदन्तचोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ क्ष्वेल॒न्तो धावमानाच विनंदन्तो महाबलाः ॥ ९ ॥ सर्गः ४५ ] १७९ । अथ प्रेषितानां वानराणां सन्नाह उच्यते पश्च- | पूर्व राज्यलाभेन सुखितो राजा सुखं यथा भवति चत्वारिंशे – सर्वोश्चेत्यादि ॥ सर्वानाहूय ततः सम - तथा मुमोद | उत्तरोत्तरं सुखं प्रापेत्यर्थः ॥ ७ ॥ स्तान् संघीभूतान् प्लवगान् अब्रवीत् । यद्वा सम् इति स्वांस्वांदिशं स्वांशभूमण्डलं ॥ ८ ॥ आनयिष्यामह च्छेदः । समः सर्वत्र पक्षपातरहितः । एतत् पूर्वोक्तं । इत्यत्र इतिकरणं द्रष्टव्यं । आनयिष्यामह इति नदन्त एवं अस्मदुक्तप्रकारेण । इत्यब्रवीदिति संबन्धः ॥१॥ शलभा इति बहुत्वमात्रेदृष्टान्तः ॥ २ ॥ सीताधिगमे इत्यन्वयः । नदन्तः शब्दं कुर्वन्तः । उन्नदन्तः पुनः सीताधिगमनिमित्तं । कृतः कृतसंकेतः ॥ ३ ॥ संतोषातिशयेन उच्चैर्नदन्तः । गर्जन्तः आत्मश्लाघां प्रतस्थे प्रस्थातुमुधुक्तः । सर्गान्ते सुग्रीवसन्निधौ सन्ना- कुर्वन्तः । क्ष्वेलन्तः सिंहनादं कुर्वन्तः । विनदन्तः हकथनात् ॥ ४-६ ॥ मुमोद सुखितः सुखमिति | विविधान्विकृतान्वा नादाकुर्वन्तः | संप्रतस्थिर इति स० सर्वान् वैरिहिंसकान् । षर्ब हिंसायमितिघातोः । यद्वा समस्तान् मासमध्येनायाताश्चेन्मच्छिक्षाविषयाइतिपूर्वसभ्य सिर- स्तान् । रामकार्यार्थसिद्धये कार्यसीतालाभश्चअर्थोमोक्षश्चतयोः सिद्ध्यर्थे । एवंच नार्थानर्थतेतिज्ञेयं ॥ १ ॥ स० अगस्त्यचरितां अगस्त्यस्य चरितंभावेक्तः । चरितंचरणंसंचारोयस्यास्सा | तां । अगस्त्यस्यचरितंचरित्रंयस्यामितिवा ॥ ६ ॥ शि० वानराणाम- नुकूलत्वेन सुखितोराजासुग्रीवः कपिसेनापतीन् यथातथं यथायोग्यं । सर्वादिशश्चोदयित्वा मुमोद दानसत्कारादिनाप्रमोदयामास || स० सुखितः आज्ञानुसारिभिर्हरिभिः सुखंप्रापितः । सुखं सु शोभनानि खानि इन्द्रियाणियस्मिन्कर्मणितद्यथा भवतितथा सुमोद स्वयंतुतोष ॥ ७ ॥ [ पा० ] १ ङ. – ट, समस्तांश्चाब्रवीद्राजा. २ ङ. – ट. भवद्भिर्वानरोत्तमैः ३ ग. तस्मिन्नुवाससह ४ छ. श. ट. सीताधिगमनेकृतः ङ. च. ज. ज. सीताभ्यधिगमेकृत: ५ ख सउत्तरां. क. उत्तरांच. ६ क. गम्यां. ७ ख. घ. नामयूथपः. ८ ग. ताराङ्गदाभ्यांसहितः ९ क ख हनूमान्मारुतात्मजः च - ट. प्लवगःपवनात्मजः ग. हनूमान्पवनात्मजः १० झ. ट. अगस्त्याचरितां. ११ ग. ङ. - ट. पश्चिमांच. क. पश्चिमांतांदिशंवीरः १२ क. ग. राजाप्रस्थाप्यविजयायतान्. १३ ख. यथाबलं. ङ. ज. यथायथं. १४ ङ. – ट. कपिसेनापतिर्वीरोमुमोद. १५ क. - ट. संचोदिताः. ग. संबोधितास्तेन. १६ क. ख. वानरपुङ्गवाः १७ क. तांतां. १८ च. जः ञ मनुप्रेत्य. १९ आनयिष्याम हेइत्यर्धे ङ–ट. पाठेषुक्ष्वेलन्तोधावमानाचे- त्यर्धात्परतोदृश्यते. २० ड. - ट. क्ष्वेडन्तो. २१ क ख ययुःलवगसत्तमाः.