पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ न कथंचन गन्तव्यं कुरूणांमुत्तरेण वः ॥ अन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ ६० ॥ स हि सोमगिरिर्नाम देवानामपि दुर्गमः || तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥ ६१ ॥ एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः || अभास्करममर्यादं न जानीमस्ततः परम् || ६२ ॥ सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् || यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ६३ ॥ ततः कृतं दाशरथेर्महरिप्रयं महत्तरं चापि ततो मम प्रियम् ॥ कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ ६४ ॥ ततः कृतार्थाः सहिताः सबान्धवा मयाचैिताः सर्वगुणैर्मनोरमैः ॥ चरिष्यथोव प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥ ६५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ नान्यगः ” इत्युक्तेः । नचेदमपि शंभुविशेषणं || समुद्रद्वीपादिकं । अभास्करममर्यादं च अदेशं न एकादशात्मकत्वविरोधात् । नहि विश्वात्मकत्वमेकाद- जानीमः । ततः परस्य देशस्य सर्वैगन्तुमशक्यत्वेन शामकत्वं चैकत्र संभवति । एकादशात्मकः एकाद- मयापि अनवगतत्वादिति भावः || ६२ ॥ यदन्यदपि शमूर्तिः। शंभुः रुद्रः । देवेशो ब्रह्मा । ब्रह्मर्षिपरि- नोक्तं च तत्रापि क्रियतां मतिः । गम्यत्वेनोक्तप्रदेशानां वारितः तत्र वसति । इयं च क्रिया सर्वत्रापि संब- यत्पार्श्वादिकमनुक्तं तत्रापि अन्वेषणे मतिः कर्तव्येत्य- ध्यते । यद्यत्र कश्चित् प्रकरणाभावाद्विष्णुरत्र नोच्यत र्थः || ६३ || ततः अन्वेषणानन्तरं । विदेहजादर्शन- इति कथयेत् तर्हि रुद्रोपि नोच्यते । कथमिति चेत् जेन कर्मणा दाशरथेर्महत्प्रियं कृतं भविष्यति । मम शं भावयतीति शम्भुरिति व्युत्पत्त्या " शम्भू ब्रह्म- चापि ततः दाशरथिप्रियात् । महत्तरं प्रियं कृतं त्रिलोचनौ " इति कोशकारवचनाञ्च सर्वाण्यपि भविष्यतीति योजना ॥ ६४ ॥ भूतधराः प्राणिभृतः विशेषणानि ब्रह्मपराणि भवेयुरिति ॥ ५९ ॥ कुरूणा- प्राणिभिरुपजीव्या इति यावत् ॥ ६५ ॥ इति मुन्तरेण " षष्ठयपीष्यते " इत्यनेनैनपा योगे षष्ठी । श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषण मुक्ता- अन्येषामपि शक्तिविशेष विशिष्ट दैत्यादीनामपि । वः हाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिचत्वारिंशः युष्माभिः । न गन्तव्यं ।। ६०-६१ ॥ एतावत् सर्गः ॥ ४३ ॥ उत्तरकुरुदेशपर्यन्तं । ततः परं उत्तरकुरुदेशात्परं अन्यथा तस्यसंनिहितब्रह्ममात्र संबन्धेआद्य योरेकै क विशेषणत्वं तृतीयस्य द्विविशेषणत्व मिति वैरूप्यं स्यात् ॥ ती० भगवान्नारायणः । रूढनामेदं । सहिभगवच्छब्देनझटितिप्रतीयते ॥ ति० विश्वमत तिव्याप्नोतीतिविश्वात्मा व्यापकः । तेनविष्णुरूपः । विष्ऌव्याप्तौइ- त्यनुसारात् । सएवशंभुः शंभवत्यस्मात्सः । स एवैकादशात्मकः एकादशानुवाकार्यैकादशरुद्रात्मकः । स एवब्रह्मा बृंहणत्वात्जग- त्स्रष्टृत्वात् एवंरूपत्रयात्माभगवान् तत्रसोमगिरौ । कार्यब्रह्मलोकत्वाद्वसतीत्यर्थः ॥ स० भगवान् खोचितश्वर्यादिगुणः । विश्वात्मा समस्तमनोनियामकः । एकादशात्मकः तद्द्वणस्वामी । शंभुः तत्रवसति । अनेनात्रभगवच्छन्दस्यश्रवणात्तस्यनारायणेरूढत्वा- त्सएवात्रतेनग्राह्यइतिनिरस्तं । " एतस्यांसाध्विसन्ध्यायांभगवान्भूतभावनः । परीतोभूतपार्षद्भिः " इत्यादौभागवतादौभवेपि भगवच्छब्दप्रयोगात् । ‘" अन्यतमोमुकुन्दात्कोनामलोकेभगवत्पदार्थः इतितुनिरवधिकैश्वर्यादिमद्बोधक भगवच्छन्दविवक्षया प्रवृत्तमितिनतद्विरोधः । ब्रह्माचवसति ॥ ५९ ॥ ति० नानुक्रामतिवैगतिः । तस्यकार्य ब्रह्मलोकत्वेन ब्रह्मर्षिव्यतिरिक्तस्यतत्रागतेः । ब्रह्मर्षिपदेनदहरा दिमार्गेणब्रह्मोपासकाऋषयउच्यन्ते ॥ ६० ॥ स० भूतधराः धरन्तीतिधराः भूतस्यधराः सीतालाभेनयथार्थवच नधराः म्यायमार्गधरावा | " भूतंक्ष्मादौपिशाचादौन्याय्येसत्योपमानयोः " इतिविश्वः ॥ शिo सहिताः हितसहिताः ॥ ६५ ॥ इति त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ "" [ पा० ] १ ख. घ. कथंचनन. २ ङ. ज. ज. मुत्तरेणच. ३ ग. च. ज. – ट. नानुकामति ४ ख. हेमगिरिर्नाम. ५ ग वानरसत्तमाः• ६ छ. झ ट महत्प्रियं. ७ ङ. छ. ज. ट. शात्रवाः