पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७३ ततो देवसखो नाम पर्वतः पतगालयः ॥ नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ १८ ॥ तस्य काननषण्डेषु निर्झरेषु गुहासु च ॥ रावणः सह वैदेया मार्गितव्यस्ततस्ततः ॥ १९ ॥ तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् || अपर्वतनदीवृक्षं सर्वसत्वविवर्जितम् ॥ २० ॥ तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् || कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ २१ ॥ तत्र पाण्डुरमेघाभं जाम्बूनद पॅरिष्कृतम् || कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ २२ ॥ विशाला नलिनी यत्र प्रभूतकमलोत्पला || हंसकारण्डवाकीर्णा ह्यप्सरोगण सेविता ॥ २३ ॥ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ॥ धनदो रमते श्रीमान्गुह्यकैः सह यक्षराट् ॥ २४ ॥ तयं चन्द्रनिकाशेषु पर्वतेषु गुहासु च || रावणः सह वैदेद्या मार्गितव्यस्ततस्ततः ॥ २५ ॥ तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ॥ अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ २६ ॥ वैसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः || देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः ॥ २७ ॥ कञ्चस्य तु गुहायान्याः सानूनि शिखराणि च ॥ निर्दरींश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥२८॥ क्रौञ्चस्य शिखरं चापि "निरीक्ष्य च ततस्ततः ॥ अवृक्षं कामशैलं च मानसं विहगालयम् ||२९|| न गतिस्तत्र भूतानां देवदानवरक्षसाम् || स च सर्वैर्विचेतव्यः सानुप्रस्थभूधरः || ३० क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ॥ मयस्य भवनं यंत्र दानवस्य स्वयं कृतम् ॥ ३१ ॥ मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः || स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ ३२ ॥ तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् || सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ३३ ॥ । गन्तुमर्हथ ॥ १७ ॥ पतगालय: पक्षिणामावासभूतः । ।। २६–२८ ।। शिखरं च प्रधानभूतं शिखरं च । पक्षिणां वैविध्यमाह - नानापक्षिसमाकीर्ण इति | अवृक्षं अवृक्षाख्यं प्रत्यन्तपर्वतं । विहगालयं मानसं ॥ १८ – १९ ॥ तमतिक्रम्य तस्माद्देवसखाख्यपर्व- मानसाख्यं गिरिं च निरीक्ष्य ते विचेतव्या इति तात्परं | अपर्वतनदीवृक्षं शून्यारण्यस्थलं | वर्तत इति शेषः ।। २० ।। कैलासमिति यद्यपि कैलासो हिमव- पूर्वेण संबन्धः ॥ २९ ॥ तत्र मानसाख्ये पर्वते । देकदेश इति पुराणान्तरोक्तं तथापि तदविरुद्धं ज्ञेयं । ससानुप्रस्थभूधरः सानव: उपत्यका: । प्रस्था मध्य- मध्ये शून्यप्रदेशेपि तावत्पर्यन्तं हिमवानिति ॥ २१ ॥ तटा: । भूधरा अधित्यकाः ॥ ३० ॥ क्रश्चं गिरि- तत्र कैलासे । नलिनी मानसाख्यसरसी ॥ २२ – मतिक्रम्य क्रौञ्चगिरेः परतः । मैनाको नाम पर्वतः । २३ ॥ तत्र कैलासे ॥ २४ ॥ तस्यकैलासस्य | पर्व- वर्तत इति शेषः ॥ ३१ ॥ अश्वमुखीनां किंपुरुषस्त्री- तेषु पर्यन्तपर्वतेषु ॥ २५ ॥ बिलं स्कन्दशक्तिकृतं | णां ॥ ३२ ॥ आश्रमं सिद्धसेवितं । अस्तीति शेष: ·क्तवृक्षविशेषवाची । अकालेवनद्रव्यभूत लोध्रा दिसहपाठात् ॥ १४ ॥ रामानु० ' ततोदेवस खोनामपर्वतः पर्वतालया: ' इतिपा- ठः । पर्वतालयाइतिवानराणांसंबोधनं ॥ १८ ॥ ति० कामशैलं कामतपस्स्थानशैलं | शि० अवृक्षं वृक्षरहितं । कामशैलं दर्शनमात्रेणकामनापूरकक्रौञ्चशैलशिखरं । विहगालयं विहगानां पक्षिगतीनांआसमन्ताद्भावेनलयःअभावोयस्मिंस्तत् । मानसंचशि खरमस्तीतिशेषः ॥ २९ ॥ ति० तत्र मानसे | भूतादीनांगतिर्न शून्यत्वेनप्रयोजनाभावाद्भूतादयस्तत्र नगच्छन्तीत्यर्थः ॥ ती० सानुपर्वतपार्श्वसमतलः प्रस्थस्तु विषमतलः ॥ स० तत्र मानसे | अयंमानसोमानसोत्तरभिन्नः ॥ ३० ॥ ति० मैनाकोऽयं समु- [ पा० १ ङ. च. छ. झ ञ ट समाकीर्णो. २ क. ङ. – ट. काञ्चनखण्डेषु. ३ क. ग. ङ. — ट. निर्दरेषु. ४ च.- झ. ट. पाण्डुरंप्राप्यहृष्टायूयं भविष्यथ. ५ ख. परिच्छदं. ६ ग. च. – झ. ट. रम्यं. ७ ङ. -ट. सर्वलोक. .९ ज. क्रौञ्चाख्यं. १० क. वसन्तिच. ११ ङ. ―ट. रभ्यर्थिताः १४ ग. निर्झराश्च. क. झ. दर्दराश्च. च. दर्यश्चैव. ट दर्दुराच. ८ • ससानुप्रस्थकंदरः १७ ख. द. तत्र. १८ ख. प्रस्थभूतलः वैखानसायत्र, ८ घ. तत्र. १२ क. सम्यदिव्यरूपाः. १३ क. घ. क्रौञ्चस्यास्य. १५ क. संनिरीक्ष्य, १६ ख पर्वतोबहुकन्दरः क. ग. ज. १९ क -घ, च. छ. झ. ट. मवमुखीनांतु. २०ङ, र V