पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सर्गः ४२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । मुंरचीपत्तनं चैव रम्यं चैव जेटीपुरम् || अवन्तीमैङ्गलोपां च तथा चालक्षितं वनम् || राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ १३ ॥ सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः ॥ महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥ १४ ॥ तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ॥ तिर्मिमत्स्यगजांचैव नीडान्यारोपयन्ति ते ॥१५॥ तानि नीडानि सिंहानां गिरिशृङ्गगताच ये | हप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःखनाः || विचरन्ति विशालेऽस्तिोयपूर्ण समन्ततः ॥ १६ ॥ तस्य शृङ्गं दिवस्पर्शे काञ्चनं चित्रपादपम् || सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥ १७ ॥ कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् || दुर्दर्शी पारियात्रस्य गंता द्रक्ष्यथ वानराः ॥ १८ ॥ कोट्यस्तत्र चैतुर्विंशगन्धर्वाणां तरविनाम् || वसन्त्यग्निनिकाशानां घोरणां कामरूपिणाम् ।। १९ ।। पवकाचि प्रतीकाशाः समवेताः सहस्रशः ॥ नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ॥ २० ॥ नादेयं च फलं तैमाद्देशात्किचित्प्लवंगमैः ॥ दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ॥ २१ ॥ फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥ तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ॥ न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम् ॥ २२ ॥ तत्र वैडूर्यवर्णाभो वज्रसंस्थानसंस्थितः ॥ नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ श्रीमान्समुदितस्तत्र योजनानां शतं समम् ॥ २३ ॥ १६९ ॥ २० ॥ पूर्वस्यां दिश्यवन्त्यन्या । इयं चान्या | यत्र प्रविष्टा | बाधकस्थानगमने हेतुमाह - हप्ता इति ॥ १६ ॥ वननैरन्तर्येण न लक्ष्यन्ते तद्लक्षितं नाम | मार्गध्व- कपिभिः भवद्भिरिति शेषः ॥ १७ ॥ तत्र समुद्रे | मित्यनुषङ्गः ॥ १३ ॥ सिन्धुर्नद विशेषः । तत्र पश्चि- गतां पारियात्रस्य कोटिं शृङ्गं ॥१८ - १९॥ नात्या- मदिशि । पक्षैर्गच्छन्तीति पक्षगमाः । सपक्षा इति | सादयितव्याः नातिसमीपं प्राप्तव्याः विशेषणं । नीडानि वृक्षाग्रस्थस्वावासस्थानानि । अत- नादेयं न स्वीकार्य । तर्हि ते गन्धर्वा अस्मान्हनिष्य- एव महाद्रुम इति पूर्वमुक्तं ॥ १४-१५ ॥ तानी - न्तीत्यत्राह – तत्रेति । यत्नः फलचापलनिवृत्तौ यतः त्याद्यर्धत्रयं ॥ समन्ततस्तोयपूर्णेऽस्मिन् स्थले ये गजाः कर्तव्यः । विशालत्वादन्वेषणे यत्नो वा । न किंचि- सन्ति गिरिशृङ्गगताच ये ते गजास्तानि नीडानि द्भयं कपिसंचारस्य बनमात्रधर्मत्वादितिभावः । अनु- विचरन्ति । सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थ: । वर्ततां अनुवर्तमानानां ॥ २१ – २२ ॥ तत्र वैडूर्ये- अकृत्रिमाभूः ॥ ९ ॥ ति० सिंहाः तदाख्याः | पक्षगमाः पक्षिणःस्थिताः । तेपक्षिणः तिमिमत्स्यगजान् नीडानि स्ववासस्थानानि । आरोपयन्ति प्रापयन्ति ॥ १५ ॥ स० सिंहानांयानितानिनीडानि । तेषुविचरन्तियेगजाः । दृप्तत्वादेवसिंहनीडसंचारित्वं । ति ० बाधकबाहुल्येपिसंचारात्पर्वतस्यातिरमणीयत्वमवगम्यते ॥ १६ ॥ ति० घोराणां अतएवपापकर्मणांसंहर्तॄणां ॥ १९ ॥ ती० नात्यासादयितव्याः नद्रष्टव्याः नापराद्धव्यावा ॥ २० ॥ ति० ननुपापकारित्वात्तदनासादनेकथंतत्रमार्गणसंभवः अतआह-नहि- तेभ्यइति । तद्देशेमृगपक्षादिवत्प्राकृतमृगस्वभावेतिष्ठता मित्यर्थः । अतएवनापराद्धव्याइतिपूर्वेव्याख्यातं | शि० ननुगन्धर्वाणाम- तिप्राबल्यात्कथमन्वेषणसिद्धिरित्यतआह । कपित्वं स्वाभाविकचाञ्चल्यं । अनुवर्ततां युष्माकंतेभ्यः गन्धर्वेभ्यः । किंचिद्भयंन । एतेन स्वाभाविकगमनव्याजेनैवान्वेषणं कर्तव्यमितिव्यजितं ॥ स० कपिलमनुवर्ततां विजातीयानांभवतां तेभ्योभयं किंचिदपिनभव- [ पा० ] १ ङ. ज. ट. मुरवीपत्तनं. २ ग. नदीपुरं. च. – झ. जलापुरं. ३ ग. झ ञ मङ्गलेपांच. ४ घ. तथैवालक्षितं. क. तथाचारक्षितं. ५ छ. झ ट महान्सोमगिरिः ६ ङ. ―ट. तंत्र. ७ ख. पक्षिमृगाः. मत्स्यान्गजांश्चैव. ९ ख. गताश्चते. १० क. विहरन्ति ११ छ. झ ञ ट समुद्रस्य ख. च. ज. समुद्रेथ. क. समुद्रेच. १२ ङ. —ट. गला. १३ क्र. चतुस्त्रिंशत् १४ क. महतां. १५ छ. झ. पापकर्मणां १६ क. पाकशासनसंकाशाः १७ ङ. च. ज. ञ॰ समेताच. १८ छ. श. ट. समन्ततः, १९ च. ज. नान्यैस्तेदर्शित व्यास्तैर्वानरैः, २० क. सर्वतस्माद्देशालवङ्गमैः २१ ख. रक्षन्तो. ८ ख. ग. वा० रा १४१