पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 १६८ श्रीमद्वाल्मीकिरामायणम् । द्विचत्वारिंशः सर्गः ॥ ४२ ॥ [ किष्किन्धाकाण्डम् ४ सुग्रीवेणपश्चिमदिशिसीतान्वेषणायसुषेणादिप्रेषणम् ॥ १ ॥ अथ प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् || अब्रवीन्मेघसंकाशं सुषेणं नाम यूथपम् ॥ १ ॥ तारायाः पितरं राजा श्वशुरं भीमविक्रमम् || अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥ २ ॥ मैरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् ॥ वृतं कपिवरैः शरैर्महेन्द्र सदृशद्युतिम् ॥ ३ ॥ बुद्धि विक्रम संपन्नं वैनतेयसमद्युतिम् ॥ मरीचिपुत्रान्मारीचान चिंर्मालान्महाबलान् || ऋषिपुत्रांच तान्सर्वान्प्रतीचीमादिशद्दिशम् ॥ ४ ॥ द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ॥ सुषेणप्रमुखा यूयं वैदेहीं परिमार्गत ॥ ५ ॥ राष्ट्रान्सहबाँडीकाञ्यूरान्भीमांस्तथैव च ॥ स्फीताञ्जनपदात्र म्यान्विपुलानि पुराणि च ॥ ६ ॥ पुन्नागगहनं कुक्षि बकुलोद्दालकाकुलम् ॥ तथा केतकपण्डांश्च मार्गध्वं हेरियूथपाः ॥ ७ ॥ प्रत्यक्त्रोतोगमाचैव नद्यः शीतजलाः शिवाः ॥ तापसानामरण्यानि कान्तारा गिरयश्च ये ॥ ८ ॥ ततः स्थलीं मरुप्रायात्युच्चशिरसः शिलाः || गिरिजालावृतां दुर्गा माँगित्वा पश्चिमां दिशम् ॥ ९॥ ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ || तिर्मिनक्रायुतजलमक्षोभ्यमथ वानराः ॥ १० ॥ ततः केतकषण्डेषु तमालगहनेषु च ॥ कपयो विहरिष्यन्ति नारिकेलवनेषु च ॥ ११ ॥ तत्र सीतां चै मार्गध्वं निलयं रावणस्य च ॥ वेलोतट निविष्टेषु पर्वतेषु वनेषु च ॥ १२ ॥ ६ अथ पश्चिमदिशिवानरयोजनं द्विचत्वारिंशे - | प्रत्यक्त्रोतोगमाः । शिवाः पावनाः । कान्ताराः अथेत्यादि ॥ १ ॥ प्राञ्जलित्वां दिकथनार्थमन्नवीदिति । दुर्गममार्गाः । तान्मार्गध्वमिति पूर्वेण संबन्धः ॥ ७ –८ ॥ ततः स्थलीमित्यादिश्लोकद्वय मेकान्वयं । द्योतयितुं मरीचिपुत्रमित्युक्तिः । मरीचिपुत्रान्मारी- स्थल्यादिकं मार्गित्वा ततः तस्माद्देशात् । पश्चिमं अतो न पौनरुत्त्यं ॥ २ ॥ मारीचपदमन्वर्थसंज्ञेति चानित्यत्रापि तथा | मारीचमिति ज्येष्ठ उक्तः । मारीचा इति तदनुजा उच्यन्ते । अर्चिर्मालान् समुद्रमागम्य तिमिनक्रायुतमक्षोभ्यंतं द्रष्टुमर्हथ ।। ९ अर्चिष्मतः ॥ ३–६ ॥ पुन्नागगहनं पुन्नागवनं | - १० ॥ कपयो भवदीयाः ॥ ११ ॥ वेलातटनिवि- कुक्षिः मध्यदेशविशेषः । उद्दालका: वृक्षविशेषाः । ष्टेषु वेलायां अम्बुविकृतौ तटे च स्थितेषु । अब्ध्य केतकषण्डान् केतकवनानि । प्रत्यक् स्रोतो गच्छन्तीति म्बुविकृतौ वेला कालमर्यादयोरपि " इत्यमरः ॥ १२॥ स० अब्रवीदितिपुनर्वचनमादरसूचनार्थ ॥ २ ॥ स० महर्षिपुत्रंमारीचमित्यत्र महर्षिरूपोयोमरीचिस्तत्पुत्रमितिबुद्ध्याविवेके- नान्वयः ॥ महेन्द्रसदृशद्युतिं महेन्द्रद्युतिसदृशयुतिं । यद्वा महेन्द्रस्य सदृशीयोग्याधुतिर्यस्येति ॥ ती० अर्चिष्मन्तं तदाख्यं । अयंतेषुप्रधानः । अर्चिर्माल्याख्याअन्येपिमरीचिपुत्राः ॥ ३ ॥ ति० मारीचशब्दस्यव्युत्पत्त्यन्तरसंभवान्मरीचिपुत्रानित्युक्तं ॥ ४ ॥ ती० कुक्षिमित्यादिना केतुमालप्रदेशानुपदिशति ॥ ७ ॥ ति० कान्तारगिरयः कान्तारयुक्तागिरयः ॥ ८ ॥ स्थली [ पा० ] १ ख. ततः २ च ~~ट. सहरीन्सुग्रीवोदक्षिणां. ३ ङ. – ट. वानरं. ४ घ. -ट. महर्षिपुत्रं. ५ क. समंजवे. ६ छ. झ. ट. नचिर्माल्यान्. ख. नर्चिवलान्. ७ ख. घ. प्रतीचींदिशमादिशत्. ८ च. ज. सुग्रीवः कपिसत्तमः क. ङ. कपीनांकपिसत्तमः. ९ क. ग. – ट. मार्गथ. १० ङ. - ट. सौराष्ट्रान्. ख. सौराष्ट्रान्बाहि कांश्चैव. घ. सुराष्ट्रानथ. ११ ङ. ट. बाहीकांचन्द्रचित्रांस्तथैवच १२ ग. ड. - ट. हरिपुङ्गवा: १३ च ट क्स्रोतोवहाच. १४ क. ग. ङ. -ट. कान्तारगिरयः. १५ छ. झ. ब. ट. तत्रस्थलीर्मरुप्राया । अत्युच्चशिशिराः क. ग. तत्र. १८ क. तत्र. १९ क्र. ग. ड. -ट. मागम्य. २० क. ख. ग. ज. झ. तिमिनकाकुलजलंगलाद्रक्ष्यथ २१ क विमार्गध्वं. २२ च. १६ क. मत्युप्रशिखराः. मीननकायुत. ङ च छ. ञ. ञ. वेलातल १७ ख. घ. मार्गध्वं. ट. तिमिनकाकुलजलं.