पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ किष्किन्धाकाण्डम् ४. श्रीमद्वाल्मीकिरामायणम् । द्वीपस्तस्यापरे पारे शतयोजनमायतः ॥ अगम्यो मानुषप्तस्तं मार्गध्वं समन्ततः || तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ २४ ॥ स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः || राक्षसाधिपतेर्वासः सहस्राक्षमतेः ॥ २५ ॥ + 4

. दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ॥ अङ्गारकेति विख्याता छायामाकृष्य भोजनी ॥ २६ ॥ एवं निःसंशयान्कृत्वा संशयान्नष्टसंशयाः || मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ॥ २७ ॥ तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने || गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥ २८ ॥ चन्द्रसूर्याशुसंकाशः सागराम्बुसमावृतः ॥ भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ २९ ।। - तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः || श्वेतं राजतमेकं च सेवते यं निशाकरः ॥ ३० ॥ न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥ प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ ३१ ॥ तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ॥ अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ ३२ ॥ ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ॥ सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ॥ ३३ ॥ तत्र भुक्त्वा वरोर्हाणि मूलानि च फलानि च ॥ मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥३४॥ तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ॥ अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ ३५ ॥ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् || शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ ३६ ॥ तत्र भोगवती नाम सर्पाणामालयः पुरी ॥ विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ॥

"" पापरक्षसः व्येत्यर्थः ॥ २०-२४ ॥ एवं रावणालयावगमेऽपि | यामीति न जान इति पूर्वमुक्तं । इदानीं तथाविध- इतरदिक्षु वानरप्रेषणं स्थानान्तरे सीतामादाय किं मप्यथर्मन्वषेणगौरवाय निश्चयेन ब्रवीमीतिभावः गच्छेदिति शङ्कयेति बोध्यम् ॥ २५ – २६ ॥ ननु ॥ २७ ॥ तमतिक्रम्येति “परावरयोगे चे” ति क्त्वा- पूर्व " न जाने निलयं तस्य सर्वथा प्रत्ययः । एवं पूर्वत्रापरत्र च बोध्यं ॥ २८ – २९ ॥ इत्युक्तं । संप्रति “ स हि देशस्तु वध्यस्य रावणस्य तस्यैकमिति दक्षिणायन इति शेषः ॥ ३०–३१ ॥ दुरात्मन: " इत्युच्यते । अतो विरुद्धमिमित्याशङ्कय परिहरति—एवमिति ॥ एवं मदुक्तरीत्या | संशयान् हे दुर्धर्षा : सूर्यवान्नाम पर्वतः वर्तत इति शेषः । संशयविषयभूतान्देशान् । निःसंशयान् संशयावि- दुर्विगाहेनाध्वना उपलक्षितः । योजनानि चतुर्दश षयीभूतान् । निश्चितसद्सद्भावान्कृत्वा नष्टसंशया: पुष्पितकसूर्यवतोरन्तराल इति शेषः ।। ३२–३३ ॥ सन्त : अमिततेजसो नरेन्द्रस्य पत्नीं मृगयध्वं । वराणां श्रेष्ठानामर्हाणीति वराहा॑णि । परं ततः परं यदृच्छादर्शनापरिस्फुटज्ञातमथै कथं निश्चयेन कथ- | देशं || ३४-३५ ॥ अगस्त्यभवनं विशेषयति — तत्र अपरेपारे अपरेपरतीरे । अपरशब्दोविशेषवाची परतीरविशेषेप्रतिष्ठितइतिशेषः । द्वीपइति । उत्तरभागेदक्षिणेलवणसमुद्रइति. तस्यद्वीपत्वं । सगरखातोप्ये कदेशेनोदग्भागेचसमुद्रसंबद्धः ॥ २४ ॥ ति० समुद्रसंबद्धत्वात्सागरोपिसमुद्रत्वेनसमुद्रश्चसागरत्वेनव्य- वृहियतइत्यविरोधः ॥ २६ ॥ स० एवं पूर्वोक्तप्रकारेण | संशयान् संशयविषयान् समुद्रतरणच्छायाग्रहनिवारणादीन्प्रति । निस्संशयान् निर्गतः संशयोयेषांतान्मयापरंतीरंप्राप्यतेवानवा | छायाग्रहोनिवार्यतेवान वेत्यादिसंशयर हिता नितियावत् । कृत्वा . नियोज्य तत्कार्य करणायतादृशानेवनियोज्येत्यर्थः । नष्टसंशयास्सन्तोमृगयध्वमित्यर्थः । एवमर्थकरणेपूर्वोक्तच्छायाग्रह निस्तरणो- पायाकथनेनासांगत्यापत्तिः ॥ २७ ॥ ति० तत्र कुअरपर्वते । अगस्त्यभवनवर्णनं । योजनेत्यादि । इदंतृतीयमगस्त्यस्थानं ॥ शरणं गृहं । अगस्त्यस्येतिशेषः ॥ ३६ ॥ तत्र कुञ्जरपर्वतएव । आलयशब्दोनियंपुल्लिङ्गः । यद्यपिभोगवतीरसातलेप्रसिद्धातथापि । [ पा० ] १ क. ख. ग. ङ. ट. विस्तृतः २ ज. मानुषैर्वापि ३ ग. महात्मनः• ४ क. मध्येवसति ५ क. ख. ग. ङ.ट. छायामाक्षिप्य ६ ज. सागरान्तसमाश्रयः ङ. च. छ. झ ञ ट सागरांबुसमाश्रयः ७ क रजतरामंच. ८ क. ख. ङ. ज. ज. दुर्धर्षः . ९ क. मनोरमैः १० क. - घ. महार्हाणि ११ च - झ. ट. जुष्टानि १२ क. विस्तीर्ण १३ क. ग. च.ट. विशालरथ्या.